saptamo+adhyāyaḥ /

Ca.1.7.1 athāto navegāndhāraṇīyamadhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.7.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.7.3ab na vegān dhārayeddhīmāñjātān mūtrapurīṣayoḥ /
Ca.1.7.3cd na retaso na vātasya na chardyāḥ kṣavathorna ca //
Ca.1.7.4ab nodgārasya na jṛmbhāyā nā vegān kṣutpipāsayoḥ /
Ca.1.7.4cd nā bāṣpasya na nidrāyā niḥśvāsasya śrameṇa ca //
Ca.1.7.5ab etān dhārayato jātān vegān rogā bhavanti ye /
Ca.1.7.5cd pṛthakpṛthakcikitsārthaṃ tānme nigadataḥ śṛṇu //
Ca.1.7.6ab bastimehanayoḥ śūlaṃ mūtrakṛcchraṃ śirorujā /
Ca.1.7.6cd vināmo vaṃkṣaṇānāhaḥ syālliṅgaṃ mūtranigrahe //
Ca.1.7.7ab svedāvagāhanābhyaṅgān sarpiṣaścāvapīḍakam /
Ca.1.7.7cd mūtre pratihate kuryāttrividhaṃ bastikarma ca //
Ca.1.7.8ab pakvāśayaśiraḥśūlaṃ vātavarco+apravartanam /
Ca.1.7.8cd piṇḍikodveṣṭanādhmānaṃ purīṣe syādvidhārite //
Ca.1.7.9ab svedābhyaṅgāvagāhāśca vartayo bastikarma ca /
Ca.1.7.9cd hitaṃ pratihate varcasyannapānaṃ pramāthi ca //
Ca.1.7.10ab meḍhre vṛṣaṇayoḥ śūlamaṅgamardo hṛdi vyathā /
Ca.1.7.10cd bhavet pratihate śukre vibaddhaṃ mūtrameva ca //
Ca.1.7.11ab tatrābhyaṅgo+avagāhaśca madirā caraṇāyudhāḥ /
Ca.1.7.11cd śāliḥ payo nirūhaśca śastaṃ maithunameva ca //
Ca.1.7.12ab saṅgo viṇmūtravātānāmādhmānaṃ vedanā klamaḥ /
Ca.1.7.12cd jaṭhare vātājāścānye rogāḥ syurvātanigrahāt //
Ca.1.7.13ab snehasvedavidhistatra vartayo bhojanāni ca /
Ca.1.7.13cd pānāni bastayaścaiva śastaṃ vātānulomanam //
Ca.1.7.14ab kaṇḍūkoṭhārucivyaṅgaśothapāṇḍvāmayajvarāḥ /
Ca.1.7.14cd kuṣṭhahṛllāsavīsarpāśchardinigrahajā gadāḥ //
Ca.1.7.15ab bhuktvā pracchardanaṃ dhūmo laṅghanaṃ raktamokṣaṇam /
Ca.1.7.15cd rūkṣānnapānaṃ vyāyāmo virekaścātra śasyate //
Ca.1.7.16ab manyāstambhaḥ śiraḥśūlamarditārdhāvabhedakau /
Ca.1.7.16cd indriyāṇāṃ ca daurbalyaṃ kṣavathoḥ syādvidhāraṇāt //
Ca.1.7.17ab tatrordhvajatruke+abhyaṅgaḥ svedo dhūmaḥ sanāvanaḥ /
Ca.1.7.17cd hitaṃ vātaghnamādhyaṃ ca ghṛtaṃ cauttarabhaktikam //
Ca.1.7.18ab hikkā śvāso+aruciḥ kampo vibandho hṛdayorasoḥ /
Ca.1.7.18cd udgāranigrahāttatra hikkāyāstulyamauṣadham //
Ca.1.7.19ab vināmākṣepasaṃkocāḥ suptiḥ kampaḥ pravepanam /
Ca.1.7.19cd jṛmbhāyā nigrahāttatra sarvaṃ vātaghnamauṣadham //
Ca.1.7.20ab kārśaydaurbalyavaivarṇyamaṅamardo+arucirbhramaḥ /
Ca.1.7.20cd kṣudveganigrahāttatra snigdhoṣṇaṃ laghu bhojanam //
Ca.1.7.21ab kaṇṭhāsyaśoṣo bādhiryaṃ śramaḥ sādo hṛdi vyathā /
Ca.1.7.21cd pipāsānigrahāttatra śītaṃ tarpaṇamiṣyate //
Ca.1.7.22ab pratiśyāyo+akṣirogaśca hṛdrogaścārucirbhramaḥ /
Ca.1.7.22cd baṣpanigrahaṇāttatra svapno madyaṃ priyāḥ kathāḥ //
Ca.1.7.23ab jṛmbhā+aṅgamardastandrā ca śirorogo+akṣigauravam /
Ca.1.7.23cd nidrāvidhāraṇāttatra svapnaḥ saṃvāhanāni ca //
Ca.1.7.24ab gulmahṛrogasaṃmohāḥ śramaniḥśvāsadhāraṇāt /
Ca.1.7.24cd jāyante tatra viśrāmo vātadhnyaśca kriyā hitāḥ //
Ca.1.7.25ab vegānigrahajā rogā ya ete parikīrtitāḥ /
Ca.1.7.25cd icchaṃsteṣāmanutpattiṃ vegānetānna dhārayet //
Ca.1.7.26ab imāṃstu dhārayedvegān hitārthī pretya ceha ca /
Ca.1.7.26cd sāhasānāmaścastānāṃ manovākkāyakarmaṇām //
Ca.1.7.27ab lobhaśokabhayakrodhamānavegān vidhārayet /
Ca.1.7.27cd nairlajjyerṣyātirāgāṇāmabhidhyāyāśca buddhimān //
Ca.1.7.28ab puruṣāssyātimātrasya sūcakasyānṛtasya ca /
Ca.1.7.28cd vākyasyākālayuktasya dhārayedvegamutthitam //
Ca.1.7.29ab dehapravṛttiryā kācidvidyate parapīḍayā /
Ca.1.7.29cd strībhogasteyahiṃsādyā tasyāvegānvidhārayet //
Ca.1.7.30ab puṇyaśabdo vipāpatvānmanovākkāyakarmaṇām /
Ca.1.7.30cd dharmārthakāmān puruṣaḥ sukhī bhuṅkte cinoti ca //
Ca.1.7.31ab śarīraceṣṭā yā ceṣṭā sthairyārthā balavardhinī /
Ca.1.7.31cd dehavyāyāmasaṃkhyātā mātrayā tāṃ samācaret //
Ca.1.7.32ab lāghavaṃ karmasāmarthyaṃ sthairyaṃ duḥkhasahiṣṇutā /
Ca.1.7.32cd doṣakṣayo+agnivṛddhiśca vyāyāmādupajāyate //
Ca.1.7.33ab śramaḥ klamaḥ kṣayastṛṣṇā raktapittaṃ pratāmakaḥ /
Ca.1.7.33cd ativyāyāmataḥ kāso jvaraśchardiśca jāyate //
Ca.1.7.33.1ab (svedāgamaḥ śvāsavṛddhirgātrāṇāṃ lāghavaṃ tathā /)
Ca.1.7.33.1cd (hṛdayādyuparodhaśca iti vyāyāmalakṣaṇam //)
Ca.1.7.34ab vyāyāmahāsyabhāṣyādhvagrāmyadharmaprajāgarān /
Ca.1.7.34cd nocitānapi seveta buddhimānatimātrayā //
Ca.1.7.35ab etānevaṃvidhāṃścānyān yo+atimātraṃ niṣevate /
Ca.1.7.35cd gajaṃ siṃha ivākarṣan sahasā sa vinaśyate //
Ca.1.7.35.1ab (ativyavāyabhārādhvakarmabhiścātikarśitāḥ /
Ca.1.7.35.1cd (krodhaśokabhayāyāsaiḥ krāntā ye cāpi mānavāḥ //)
Ca.1.7.35.2ab (bālavṛddhapravātāśca ye coccairbahubhāṣakāḥ /)
Ca.1.7.35.2cd (te varjayeyurvyāyāmaṃ kṣudhitāstṛṣitāśca ye //)
Ca.1.7.36ab ucitādahitāddhīmān kramaśo viramennaraḥ /
Ca.1.7.36cd hitaṃ krameṇa seveta kramaścātropadiśyate //
Ca.1.7.37ab prakṣepāpacaye tābhyāṃ kramaḥ pādāṃśiko bhavet /
Ca.1.7.37cd ekāntaraṃ tataścordhvaṃ dvyantaraṃ tryantaraṃ tathā //
Ca.1.7.38ab krameṇāpacitā doṣāḥ krameṇopacitā guṇāḥ /
Ca.1.7.38cd santo yāntyapunarbhāvamaprakampyā bhavanti ca //
Ca.1.7.39ab samapittānilakaphāḥ kecidgarbhādi mānavāḥ /
Ca.1.7.39cd dṛśyante vātalāḥ kecitpittalāḥ śleṣmalāstathā //
Ca.1.7.40ab teṣāmanāturāḥ pūrve vātalādyāḥ sadāturāḥ /
Ca.1.7.40cd doṣānuśayitā hyeṣāṃ dehaprakṛtirucyate //
Ca.1.7.41ab viparītaguṇasteṣāṃ svasthavṛttervidhirhitaḥ /
Ca.1.7.41cd samasarvarasaṃ sātmyaṃ samadhāto praśasyate //
Ca.1.7.42ab dve adhaḥ sapta śirasi khāni svedamukhāni ca /
Ca.1.7.42cd malāyanāni bādhyante duṣṭairmātrādhikairmalaiḥ //
Ca.1.7.43ab malabuddhiṃ gurutayā lāghavānmalasaṃkṣayam /
Ca.1.7.43cd malāyanānāṃ budhyeta saṅgotsargādatīva ca //
Ca.1.7.44ab tān doṣaliṅgairādiśya vyādhīn sādhyānupācaret /
Ca.1.7.44cd vyādhihetupratidvandhvairmātrākālau tvicārayan //
Ca.1.7.45ab viṣamasvasthavṛttānāmete rogāstathā+apare /
Ca.1.7.45cd jāyante+anāturāstasmāt svasthavṛttaparo bhavet //
Ca.1.7.46ab mādhvaprathame māsi nabhasyaprathame punaḥ /
Ca.1.7.46cd sahasyaprathame caiva hārayeddoṣasaṃcayam //
Ca.1.7.47ab snigdhasvinnaśarīrāṇāmūrdhvaṃ cādhaśca nityaśaḥ /
Ca.1.7.47cd bastikarma tataḥ kuryānnasyakarma ca buddhimān //
Ca.1.7.48ab yathākramaṃ yathāyogyamata ūrdhvaṃ prayojayet /
Ca.1.7.48cd rasāyanāni siddhāni vṛṣyayogāsṃśca kālavit //
Ca.1.7.49ab rogāstathā na jāyante prakṛtistheṣu dhātuṣu /
Ca.1.7.49cd dhātavaścābhivardhante jarā māndyamupaiti ca //
Ca.1.7.50ab vidhireṣa vikārāṇāmanutpattau nidarśitaḥ /
Ca.1.7.50cd nijānāmitareṣāṃ tu pṛthagevopadekṣyate //
Ca.1.7.51ab ye bhūtaviṣavāyvagnisaṃprahārādisaṃbhavāḥ /
Ca.1.7.51cd nṛṇāmāgantavo rogāḥ prajñā teṣvaparādhyati //
Ca.1.7.52ab īrṣyāśokabhayakrodhamānadveṣādayaśca ye /
Ca.1.7.52cd manovikārāste+apyuktāḥ sarve prajñāparādhajāḥ //
Ca.1.7.53ab tyāgaḥ prajñāparādhānāmindriyopaśamaḥ smṛtiḥ /
Ca.1.7.53cd deśakālātmavijñānaṃ sadvṛttasyānuvartanam //
Ca.1.7.54ab āgantūnāmanutpattāveṣa mārgo nidarśitaḥ /
Ca.1.7.54cd prājñaḥ prāgeva tat kuryāddhitaṃ vidyādyadātmanaḥ //
Ca.1.7.55ab āptopadeśaprajñānaṃ pratipattiśca kāraṇam /
Ca.1.7.55cd vikārāṇāmanutpattāvutpannānāṃ ca śāntaye //
Ca.1.7.56ab pāpavṛttavacaḥsattvāḥ sūcakāḥ kalahapriyāḥ /
Ca.1.7.56cd marmopahāsino lubdhāḥ paravṛddhidviṣaḥ śaṭhāḥ //
Ca.1.7.57ab parāpavādaratayaścapalā ripusevinaḥ /
Ca.1.7.57cd nirghṛṇāstyaktadharmāṇaḥ parivarjyā narādhamāḥ //
Ca.1.7.58ab buddhividyāvayaḥśīladhairyasmṛtisamādhibhiḥ /
Ca.1.7.58cd vṛddhopasevino vṛddhāḥ svabhāvajñā gatavyathāḥ //
Ca.1.7.59ab sumukhāḥ sarvabhūtānāṃ praśāntāḥ śaṃsitavratāḥ /
Ca.1.7.59cd sevyāḥ sanmārgavaktāraḥ puṇyaśravaṇadarśanāḥ //
Ca.1.7.60ab āhārācāraceṣṭāsu sukhārthī pretya ceha ca /
Ca.1.7.60cd paraṃ prayatnamātiṣṭhedbuddhimān hitasevane //
Ca.1.7.61ab na naktaṃ dadhi bhuñjīta na cāpyaghṛtaśarkaram /
Ca.1.7.61cd nāmudgayūṣaṃ nākṣaudraṃ noṣṇaṃ nāmalakairvinā //
Ca.1.7.62ab jvarāsṛkpittavīsarpakuṣṭhapāṇḍvāmayabhramān /
Ca.1.7.62cd prāpnuyātkāmalāṃ cogrāṃ vidhiṃ hitvā dadhipriyaḥ //
Ca.1.7.63 tatra ślokāḥ
Ca.1.7.63ab vegā vegasamutthāśca rogāsteṣāṃ ca bheṣajam /
Ca.1.7.63cd yeṣāṃ vegā vidhāryāśca yadarthaṃ yaddhitāhitam //
Ca.1.7.64ab ucite cāhite varjye sevye cānucite kramaḥ /
Ca.1.7.64cd yathāprakṛti cāhāro malāyanagadauṣadham //
Ca.1.7.65ab bhaviṣyatāmanutpattau rogāṇāmauṣadhaṃ ca yat /
Ca.1.7.65cd varjyāḥ sevyāśca puruṣā dhīmatā+ātmasukhārthinā //
Ca.1.7.66ab vidhinā dadhi sevyaṃ ca yena yasmāttadatrijaḥ /
Ca.1.7.66cd navegāndhāraṇe+adhyāye sarvamevāvadanmuniḥ //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne navegāndhāraṇīyo nāma saptamo+adhyāyāḥ //