daśamo+adhyāyaḥ /

Ca.1.10.1 athāto mahācatuṣpādamadhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.10.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.10.3 catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bheṣajo bhāṣante, yaduktaṃ pūrvādhyāye ṣoḍaśaguṇamiti, tadbheṣajaṃ yuktiyuktamalamārogyāyeti bhagavān punarvasurātreyaḥ //

Ca.1.10.4 neti maitreyaḥ, kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasaṃpannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ& samuttiṣṭhamānāḥ, tathāyuktāścāpare mriyamāṇāḥ; tasmādbheṣajamakiṃcitkaraṃ bhavati, tadyathā --- śvabhre sarasi ca prasiktamalpamudakaṃ, nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti; tathā+apare dṛśyante+anupakaraṇāścāparicārakāścānātmavantaścākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ, tathāyuktā mriyamāṇāścāpare /

yataśca pratikurvan sidhyati, pratikurvan mriyate; apratikurvan sidhyati, apratikurvan mriyate; tataścintyate bheṣajamabheṣajenāviśiṣṭamiti& //

Ca.1.10.5 maitreya&! mithyā cintyata ityātreyaḥ; kiṃ kāraṇaṃ, ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ, na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati; ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante, na teṣāṃ saṃpūrṇabheṣajopapādanāya &samutthānaviśeṣo &nāsti; yathā hi patitaṃ puruṣaṃ samarathamutthānāyotthāpayan puruṣo balamasyopādadhyāt, sa kṣiprataramaparikliṣṭa evottiṣṭhet, tadvat saṃpūrṇabheṣajopalambhādāturāḥ; ye cāturāḥ kevalādbheṣajādapi mriyante, na ca sarva eva te bheṣajopapannāḥ samutthiṣṭheran, nahi sarve vyādhayo bhavantyupāyasādhyāḥ, na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti, na cāsādhyānāṃ vyādhīnāṃ &bheṣajasamudāyo+ayamasti, na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ; parīkṣyakāriṇo hi kuśalā bhavanti, yathā hi yogajño+abhyāsanitya iṣvāso dhanurādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati, saṃpādayati ceṣṭakāryaṃ, tathā bhiṣak svaguṇasaṃpanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ saṃpādayatyevāturamārogyeṇa; tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //

Ca.1.10.6 idaṃ ca& naḥ pratyakṣaṃ---yadanātureṇa bheṣajenāturaṃ cikitsāmaḥ&, kṣāmamakṣāmeṇa, kṛśaṃ ca durbalamāpyāyayāmaḥ, sthūlaṃ medasvinamapatarpayāmaḥ, śītenoṣṇābhibhūtamupacarāmaḥ, śītābhibhūtamuṣṇena, nyūnān dhātūn pūrayāmaḥ, vyatiriktān hrāsayāmaḥ, vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ; teṣāṃ nastathā kurvatāmayaṃ bheṣajasamudāyaḥ kāntatamo bhavati //

Ca.1.10.7 bhavanti cātra

Ca.1.10.7ab sādhyāsādhyavibhāgajño jñānapūrvaṃ cikitsakaḥ /
Ca.1.10.7cd kāle cārabhate karma yattat sādhayati dhruvam //
Ca.1.10.8ab &arthavidyāyaśohānimupakrośamasaṃgraham& /
Ca.1.10.8cd prāpnuyānniyataṃ vaidyo yo+asādhyaṃ samupācaret //
Ca.1.10.9ab sukhasādhyaṃ mataṃ sādhyaṃ kṛcchrasādhyamathāpi ca /
Ca.1.10.9cd dvividhaṃ cāpyasādhyaṃ syādyāpyaṃ yaccānupakramam //
Ca.1.10.10ab sādhyānāṃ trividhaścālpamadhyamotkṛṣṭatāṃ prati /
Ca.1.10.10cd vikalpo na tvasādhyānāṃ niyatānāṃ vikalpanā //
Ca.1.10.11ab hetavaḥ pūrvarūpāṇi rūpāṇyalpāni yasya ca /
Ca.1.10.11cd na ca tulyaguṇo dūṣyo na doṣaḥ prakṛtirbhavet //
Ca.1.10.12ab na ca kālaguṇastulyo na deśo durupakramaḥ /
Ca.1.10.12cd gatirekā navatvaṃ ca rogasyopadravo na ca //
Ca.1.10.13ab doṣaścaikaḥ samutpattau dehaḥ sarvauṣadhakṣamaḥ /
Ca.1.10.13cd catuṣpādopapattiśca sukhasādhyasya lakṣaṇam //
Ca.1.10.14ab nimittapūrvarūpāṇāṃ rūpāṇāṃ madhyame bale /
Ca.1.10.14cd kālaprakṛtidūṣyāṇāṃ sāmānye+anyatamasya ca //
Ca.1.10.15ab garbhiṇīvṛddhabālānāṃ nātyupadravapīḍitam /
Ca.1.10.15cd śastrakṣārāgnikṛtyānāmanavaṃ kṛcchradeśajam //
Ca.1.10.16ab vidyādekapathaṃ rogaṃ nātipūrṇacatuṣpadam /
Ca.1.10.16cd dvipathaṃ nātikālaṃ vā kṛcchrasādhyaṃ dvidoṣajam //
Ca.1.10.17ab śeṣatvādāyuṣo yāpyamasādhyaṃ pathyasevayā /
Ca.1.10.17cd labdhālpasukhamalpena hetunā+āśupravartakam //
Ca.1.10.18ab gambhīraṃ bahudhātusthaṃ marmasandhisamāśritam /
Ca.1.10.18cd nityānuśāyinaṃ rogaṃ dīrghakālamavasthitam //
Ca.1.10.19ab vidyāddvidoṣajaṃ tadvat pratyākhyeyaṃ tridoṣajam /
Ca.1.10.19cd kriyāpathamatikrāntaṃ sarvamārgānusāriṇam //
Ca.1.10.20ab autsukyāratisaṃmohakaramindriyanāśanam /
Ca.1.10.20cd durbalasya susaṃvṛddhaṃ vyādhiṃ sāriṣṭameva ca //
Ca.1.10.21ab bhiṣajā prāk parīkṣyaivaṃ vikārāṇāṃ svalakṣaṇam /
Ca.1.10.21cd paścātkarmasamārambhaḥ kāryaḥ sādhyeṣu dhīmatā //
Ca.1.10.22ab sādhyāsādhyavibhāgajño yaḥ samyakpratipattimān /
Ca.1.10.22cd na sa maitreyatulyānāṃ mithyābuddhiṃ prakalpayet //

Ca.1.10.23 tatra ślokau

Ca.1.10.23ab ihauṣadhaṃ pādaguṇāḥ prabhavo bheṣajāśrayaḥ /
Ca.1.10.23cd ātreyamaitreyamatī matidvaividhyaniścayaḥ //
Ca.1.10.24ab caturvidhavikalpāśca vyādhayaḥ svasvalakṣaṇāḥ /
Ca.1.10.24cd uktā mahācatuṣpāde yeṣvāyattaṃ bhiṣagjitam //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne mahācatuṣpādo nāma daśamo+adhyāyaḥ //