trayodaśo+adhyāyaḥ /

Ca.1.13.1 athātaḥ snehādhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.13.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.13.3ab sāṃkhyaiḥ saṃkhyātasaṃkhyeyaiḥ sahāsīnaṃ punarvasum/
Ca.1.13.3cd jagaddhitārthaṃ papraccha vahniveśaḥ svasaṃśayam //
Ca.1.13.4 kiṃyonayaḥ kati snehāḥ ke ca snehaguṇāḥ pṛthak/
kālānupāne ke kasya kati kāśca vicāraṇāḥ//
Ca.1.13.5 kati mātrāḥ kathaṃmānāḥ kā ca keṣūpadiśyate/
kaśca kebhyo hitaḥ snehaḥ prakarṣaḥ snehane ca kaḥ//
Ca.1.13.6 snehyāḥ ke ke na ca snigdhāsnigdhātisnigdhalakṣaṇam/
kiṃ pānāt prathamaṃ pīte jīrṇe kiṃca hitāhitam//
Ca.1.13.7 ke mṛdukrūrakoṣṭhāḥ kā vyāpadaḥ siddhayaśca kāḥ/
acche saṃśodhane caiva snehe kā vṛttiriṣyate//
Ca.1.13.8 vicāraṇāḥ keṣu yojyā vidhinā kena tat prabho!/
snehasyāmitavijñāna jñānamicchāmi veditum//
Ca.1.13.9 atha tatsaṃśayacchettā pratyuvāca punarvasuḥ/
snehānāṃ dvividhā saumya yoniḥ sthāvarajaṅgamā//
Ca.1.13.10 tilaḥ priyālābhiṣukau bibhītakaścitrābhayairaṇḍamadhūkasarṣapāḥ/
kusumbhabilvārukamūlakātasīnikocakākṣoḍakarañjaśigrukāḥ//
Ca.1.13.11 snehāśayāḥ sthāvarasaṃjñitāstathā syurjaṅgamā matsyamṛgāḥ sapakṣiṇaḥ/
teṣāṃ dadhikṣīraghṛtāmiṣaṃ vasā sneheṣu majjā ca tathopadiśyate//
Ca.1.13.12 sarveṣāṃ tailajātānāṃ tilatailaṃ viśiṣyate/
balārthe snehane cāgryamairaṇḍaṃ tu virecane//
(kaṭūṣṇaṃ tailamairaṇḍaṃ vātaśleṣmaharaṃ guru/
kaṣāyasvādutiktaiśca yojitaṃ pittahantrapi//1//)
Ca.1.13.13 sarpistailaṃ vasā majjā sarvasnehottamā matāḥ/
eṣu caivottamaṃ sarpiḥ saṃskārasyānuvartanāt//
Ca.1.13.14 ghṛtaṃ pittānilaharaṃ rasaśukraujasāṃ hitam/
nirvāpaṇaṃ mṛdukaraṃ svaravarṇaprasādanam//
Ca.1.13.15 mārutaghnaṃ na ca śleṣmavardhanaṃ balavardhanam/
tvacyamuṣṇaṃ sthirakaraṃ tailaṃ yoniviśodhanam//
Ca.1.13.16 viddhabhagnāhatabhraṣṭayonikarṇaśiroruji/
pauruṣopacaye snehe vyāyāme ceṣyate vasā//
Ca.1.13.17 balaśukrarasaśleṣmamedomajjavivardhanaḥ/
majjā viśeṣato+asthnāṃ ca balakṛt snehane hitaḥ//
Ca.1.13.18 sarpiḥ śaradi pātavyaṃ vasā majjā ca mādhave/
tailaṃ prāvṛṣi nātyuṣṇaśīte snehaṃ pibennaraḥ//
Ca.1.13.19 vātapittādhiko rātrāvuṣṇe cāpi pibennaraḥ/
śleṣmādhiko divā śīte pibeccāmalabhāskare//
Ca.1.13.20 atyuṣṇe vā divā pīto vātapittādhikena va/
mūrcchāṃ pipāsāmunmādaṃ kāmalāṃ vā samīrayet//
Ca.1.13.21 śīte rātrau piban snehaṃ naraḥ śleṣmādhiko+api vā/
ānāhamaruciṃ śūlaṃ pāṇḍutāṃ vā samṛcchati//
Ca.1.13.22 jalamuṣṇaṃ ghṛte peyaṃ yūṣastaile+anu śasyate/
vasāmajjñostu maṇḍaḥ syāt sarveṣūṣṇamathāmbu vā//
Ca.1.13.23 odanaśca vilepī ca raso māṃsaṃ payo dadhi/
yavāgūḥ sūpaśākau ca yūṣaḥ kāmbalikaḥ khaḍaḥ//
Ca.1.13.24 saktavastilapiṣṭaṃ ca madyaṃ lehāstathaiva ca/
bhakṣyamabhyañjanaṃ bastistathā cottarabastayaḥ//
Ca.1.13.25 gaṇḍūṣaḥ karṇatailaṃ ca nastaḥkarṇākṣitarpaṇam/
caturviṃśatirityetāḥ snehasya pravicāraṇāḥ&//
Ca.1.13.26 acchapeyastu yaḥ sneho na tāmāhurvicāraṇām/
snehasya sa bhiṣagdṛṣṭaḥ& kalpaḥ prāthamakalpikaḥ//
Ca.1.13.27 rasaiścopahitaḥ snehaḥ samāsavyāsayogibhiḥ/
ṣaḍbhistriṣaṣṭidhā saṃkhyāṃ prāpnotyekaśca kevalaḥ//
Ca.1.13.28 evametāścatuḥṣaṣṭiḥ snehānāṃ pravicāraṇā&/
okartuvyādhipuruṣān prayojyā jānatā bhavet//
Ca.1.13.29 ahorātramahaḥ kṛtsnamardhāhaṃ ca pratīkṣate/
pradhānā madhyamā hrasvā snehamātrā jarāṃ prati//
Ca.1.13.30 iti tisraḥ samuddiṣṭā mātrāḥ snehasya mānataḥ/
tāsāṃ prayogān vakṣyāmi puruṣaṃ puruṣaṃ prati//
Ca.1.13.31 prabhūtasnehanityā ye kṣutpipāsāsahā narāḥ/
pāvakaścottamabalo yeṣāṃ ye cottamā bale//
Ca.1.13.32 gulminaḥ sarpadaṣṭāśca visarpopahatāśca ye/
unmattāḥ kṛcchramūtrāśca gāḍhavarcasa eva ca//
Ca.1.13.33 pibeyuruttamāṃ mātrāṃ tasyāḥ pāne guṇāñchṛṇu/
vikārāñchamayatyeṣā śīghraṃ samyakprayojitā//
Ca.1.13.34 doṣānukarṣiṇī mātrā sarvamārgānusāriṇī/
balyā punarnavakarī śarīrendriyacetasām//
Ca.1.13.35 aruṣkasphoṭapiḍakākaṇḍūpamābhirarditāḥ/
kuṣṭhinaśca pramīḍhāśca vātaśoṇitikāśca ye//
Ca.1.13.36 nātibahvāśinaścaiva mṛdukoṣṭhāstathaiva ca/
pibeyurmadhyamāṃ mātrāṃ madhyamāścāpi ye bale//
Ca.1.13.37 mātraiṣā mandavibhraṃśā na cātibalahāriṇī/
sukhena ca snehayati śodhanārthe ca yujyate//
Ca.1.13.38 ye tu vṛddhāśca bālāśca sukumārāḥ sukhocitāḥ/
riktakoṣṭhatvamahitaṃ yeṣāṃ mandāgnayaśca ye//
Ca.1.13.39 jvarātīsārakāsāśca yeṣāṃ cirasamutthitāḥ/
snehamātrāṃ pibeyuste hrasvāṃ ye cāvarā bale//
Ca.1.13.40 parihāre sukhā caiṣā mātrā snehanabṛṃhaṇī/
vṛṣyā balyā nirābādhā ciraṃ cāpyanuvartate//
Ca.1.13.41 vātapittaprakṛtayo vātapittavikāriṇaḥ/
cakṣuḥkāmāḥ kṣatāḥ kṣīṇā vṛddhā bālāstathā+abalāḥ//
Ca.1.13.42 āyuḥprakarṣakāmāśca balavarṇasvarārthinaḥ/
puṣṭikāmāḥ prajākāmāḥ saukumāryārthinaśca ye//
Ca.1.13.43 dīptyojaḥsmṛtimedhāgnibuddhīndriyabalārthinaḥ/
pibeyuḥ sarpirārtāśca dāhaśastraviṣāgnibhiḥ//
Ca.1.13.44 pravṛddhaśleṣmamedaskāścalasthūlagalodarāḥ/
vātavyādhibhirāviṣṭā vātaprakṛtayaśca ye//
Ca.1.13.45 balaṃ tanutvaṃ laghutāṃ dṛḍhatāṃ sthiragātratām&/
snigdhaślakṣṇatanutvaktāṃ ye ca kāṅkṣanti dehinaḥ//
Ca.1.13.46 kṛmikoṣṭhāḥ krūrakoṣṭhāstathā nāḍībhirarditāḥ/
pibeyuḥ śītale kāle tailaṃ tailocitāśca ye//
Ca.1.13.47 vātātapasahā ye ca rūkṣā bhārādhvakarśitāḥ/
saṃśuṣkaretorudhirā niṣpītakaphamedasaḥ//
Ca.1.13.48 asthisandhisirāsnāyumarmakoṣṭhamahārujaḥ/
balavānmāruto yeṣāṃ khāni cāvṛtya tiṣṭhati//
Ca.1.13.49 mahaccāgnibalaṃ yeṣāṃ vasāsātmyāśca ye narāḥ/
teṣāṃ snehayitavyānāṃ vasāpānaṃ vidhīyate//
Ca.1.13.50 dīptāgnayaḥ kleśasahā ghasmarāḥ snehasevinaḥ/
vātārtāḥ krūrakoṣṭhāśca snehyā majjānamāpnuyuḥ//
Ca.1.13.51 yebhyo yebhyo hito yo yaḥ snehaḥ sa parikīrtitaḥ/
snehanasya prakarṣau tu saptarātratrirātrakau//
Ca.1.13.52 svedyāḥ śodhayitavyāśca rūkṣā vātavikāriṇaḥ/
vyāyāmamadyastrīnityāḥ snehyāḥ syurye ca cintakāḥ//
Ca.1.13.53 saṃśodhanādṛte yeṣāṃ rūkṣaṇaṃ saṃpravakṣyate/
na teṣāṃ snehanaṃ śastamutsannakaphamedasām//
Ca.1.13.54 abhiṣyaṇṇānanagudā nityamandāgnayaśca ye/
tṛṣṇāmūrcchāparītāśca garbhiṇyastāluśoṣiṇaḥ//
Ca.1.13.55 annadviṣaśchardayanto jaṭharāmagarārditāḥ/
durbalāśca pratāntāśca snehaglānā madāturāḥ//
Ca.1.13.56 na snehyā vartamāneṣu na nastobastikarmasu/
snehapānāt prajāyante teṣāṃ rogāḥ sudāruṇāḥ//
Ca.1.13.57 purīṣaṃ grathitaṃ rūkṣaṃ vāyurapraguṇo mṛduḥ/
paktā kharatvaṃ raukṣyaṃ ca gātrasyāsnigdhalakṣaṇam//
Ca.1.13.58 vātānulomyaṃ dīpto+agnirvarcaḥ snigdhamasaṃhatam/
mārdavaṃ snigdhatā cāṅge snigdhānāmupajāyate//
Ca.1.13.59 pāṇḍutā &gauravaṃ jāḍyaṃ purīṣasyāvipakvatā/
tandrīrarucirutkeśaḥ syādatisnigdhalakṣaṇam//
Ca.1.13.60 dravoṣṇamanabhiṣyandi bhojyamannaṃ pramāṇataḥ/
nātisnigdhamasaṃkīrṇaṃ śvaḥ snehaṃ pātumicchatā//
Ca.1.13.61 pibet saṃśamanaṃ snehamannakāle prakāṃkṣitaḥ/
śuddhyarthaṃ punarāhāre naiśe jīrṇe pibennaraḥ//
Ca.1.13.62 uṣṇodakopacārī syādbrahmacārī kṣapāśayaḥ&/
śakṛnmūtrānilodgārānudīrṇāṃśca &na dhārayet//
Ca.1.13.63 vyāyāmamuccairvacanaṃ krodhaśokau himātapau/
varjayedapravātaṃ ca seveta śayanāsanam//
Ca.1.13.64 snehaṃ& pītvā naraḥ snehaṃ pratibhuñjāna eva ca/
snehamithyopacārāddhi jāyante dāruṇā gadāḥ//
Ca.1.13.65 mṛdukoṣṭhastrirātreṇa snihyatyacchopasevayā/
snihyati krūrakroṣṭhastu saptarātreṇa mānavaḥ//
Ca.1.13.66 guḍamikṣurasaṃ mastu kṣīramulloḍitaṃ dadhi/
pāyasaṃ kṛśarāṃ sarpiḥ kāśmaryatriphalārasam//
Ca.1.13.67 drākṣārasaṃ pīlurasaṃ jalamuṣṇamathāpi vā/
madyaṃ vā taruṇaṃ pītvā mṛdukoṣṭho viricyate//
Ca.1.13.68 virecayanti naitāni krūrakoṣṭhaṃ kadācana/
bhavati krūrakoṣṭhasya grahaṇyatyulbaṇānilā//
Ca.1.13.69 udīrṇapittā+alpakaphā grahaṇī mandamārutā/
mṛdukoṣṭhasya tasmāt sa suvirecyo naraḥ smṛtaḥ//
Ca.1.13.70 udīrṇapittā grahaṇī yasya cāgnibalaṃ mahat/
bhasmībhavati tasyāśu snehaḥ pīto+agnitejasā//
Ca.1.13.71 sa jagdhvā snehamātrāṃ tāmojaḥ prakṣārayan balī/
snehāgniruttamāṃ tṛṣṇāṃ sopasargāmudīrayet//
Ca.1.13.72 nālaṃ snehasamṛddhasya śamāyānnaṃ sugurvapi/
sa cet suśītaṃ salilaṃ nāsādayati dahyate/
yathaivāśīviṣaḥ kakṣamadhyagaḥ svaviṣāgninā//
Ca.1.13.73 ajīrṇe yadi tu snehe tṛṣṇā syācchardayedbhiṣak/
śītodakaṃ punaḥ pītvā bhuktvā rūkṣānnamullikhet//
Ca.1.13.74 na sarpiḥ kevalaṃ pitte sāme viśeṣataḥ/
sarvaṃ &hyanurajeddehaṃ hantvā saṃjñāṃ ca mārayet//
Ca.1.13.75 &tandrā sotkleśa ānāho jvaraḥ stambho visaṃjñatā/
kuṣṭhāni kaṇḍūḥ pāṇḍutvaṃ śophārśāṃsyarucistṛṣā//
Ca.1.13.76 jaṭharaṃ grahaṇīdoṣāḥ staimityaṃ vākyanigrahaḥ/
śūlamāmapradoṣāśca jāyante snehavibhramāt//
Ca.1.13.77 tatrapyullekhanaṃ śastaṃ svedaḥ kālapratīkṣaṇam/
prati prati vyādhibalaṃ buddhvā sraṃsanameva ca//
Ca.1.13.78 takrāriṣṭaprayogaśca rūkṣapānānnasevanam/
mūtrāṇāṃ triphalāyāśca snehavyāpattibheṣajam//
Ca.1.13.79 akāle cāhitaścaiva mātrayā na ca yojitaḥ/
sneho mithyopacārācca vyāpadyetātisevitaḥ//
Ca.1.13.80 snehāt praskandanaṃ jantustrirātroparataḥ pibet/
snehavaddravamuṣṇaṃ ca tryahaṃ bhuktvā rasaudanam//
Ca.1.13.81 ekāhoparatastadvadbhuktvā pracchardanaṃ pibet/
syāttvasaṃśodhanārthīye vṛttiḥ snehe viriktavat//
Ca.1.13.82 snehadviṣaḥ snehavityā mṛdukoṣṭhāśca ye narāḥ/
kleśāsahā madyanityāsteṣāmiṣṭā vicāraṇā//
Ca.1.13.83 lāvataittiramāyūrahāṃsavārāhakaukkuṭāḥ/
gavyājairabhramātsyāśca rasāḥ syuḥ snehane hitāḥ//
Ca.1.13.84 yavakolakulatthāśca snehāḥ saguḍaśarkarāḥ/
dāḍimaṃ dadhi savyoṣaṃ rasasaṃyogasaṃgrahaḥ//
Ca.1.13.85 snehayanti tilāḥ pūrvaṃ jagdhāḥ sasnehaphāṇitāḥ/
kṛśarāścabahusnehāstilakāmbalikāstathā//
Ca.1.13.86 phāṇitaṃ śṛṅgaveraṃ ca tailaṃ ca surayā saha/
pibedrūkṣo bhṛtairmāṃsairjīrṇe+aśnīyācca bhojanam//
Ca.1.13.87 tailaṃ surāyā maṇḍena vasāṃ majjānameva vā/
piban saphāṇitaṃ kṣīraṃ naraḥ snihyati vātikaḥ//
Ca.1.13.88 dhāroṣṇaṃ snehasaṃyuktaṃ pītvā saśarkaraṃ payaḥ/
naraḥ snihyati pītvā vā saraṃ dadhnaḥ saphāṇitam//
Ca.1.13.89 pāñcaprasṛtikī peyā pāyaso māṣamiśrakaḥ/
kṣīrasiddho bahusnehaḥ snehayedacirānnaram//
Ca.1.13.90 sarpistailavasāmajjātaṇḍulaprasṛtaiḥ śṛ(kṛ)tā/
pāñcaprasṛtikī peyā peyā snehanamicchatā//
(śaukaro vā rasaḥ snigdhaḥ sarpirlavaṇasaṃyutaḥ/
pīto dvirvāsare yatnāt snehayedacirānnaram//1//)
Ca.1.13.91 grāmyānūpaudakaṃ māṃsaṃ guḍaṃ dadhi payastilān/
kuṣṭhī śothī pramehī ca snehane na prayojayet//
Ca.1.13.92 snehairyathārhaṃ tān siddhaiḥ snehayedavikāribhiḥ/
pippalībhirharītakyā siddhaistriphalayā+api vā//
Ca.1.13.93 drākṣāmalakayūṣābhyāṃ dadhnā cāmlena sādhayet/
vyoṣagarbhaṃ bhiṣak snehaṃ pītvā snihyati taṃ naraḥ//
Ca.1.13.94 yavakolakulatthānāṃ rasāḥ kṣāraḥ surā dadhi/
kṣīrasarpiśca tat siddhaṃ snehanīyaṃ ghṛtottamam//
Ca.1.13.95 tailamajjavasāsarpirbadaratriphalārasaiḥ/
yoniśukrapradoṣeṣu sādhayitvā prayojayet//
Ca.1.13.96 &gṛhṇātyambu yathā vastraṃ prasravatyadhikaṃ yathā/
yathāgni jīryati snehastathā sravati cādhikaḥ//
Ca.1.13.97 yathā vā++ākledya mṛtpiṇḍamāsiktaṃ tvarayā jalam/
sravati sraṃsate snehastathā tvaritasevitaḥ//
Ca.1.13.98 lavaṇopahitāḥ snehāḥ snehayantyacirānnaram/
taddhyabhiṣyandyarūkṣaṃ ca sūkṣmamuṣṇaṃ vyavāyi ca//
Ca.1.13.99 snehamagre prayuñjīta tataḥ svedamanantaram/
snehasvedopapannasya saṃśodhanamathetarat&//

tatra ślokaḥ---

Ca.1.13.100 snehāḥ snehavidhiḥ kṛtsnavyāpatsiddhiḥ sabheṣajā/
&yathāpraśnaṃ bhagavatā vyāhṛtaṃ cāndrabhāginā//
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne snehādhyāyo nāma trayodaśo+adhyāyaḥ//13//