pañcadaśo+adhyāyaḥ

Ca.1.15.1 athāta upakalpanīyamadhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.15.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.15.3 iha khalu rājānāṃ ājamātramanyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevaiṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ, na hi sannikṛṣṭe kāle prādurbhūtāyāmāpadi sataypi krayākraye sukaramāṃśu saṃbharaṇamauṣadhānāṃ yathāvaditi //

Ca.1.15.4 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayogānimittā atha samyagasamyak ca samārabdhaṃ karma siddhyaṃti vyāpadyate vā+aniyamena tulyaṃ bhavati jñānamajñaneneti //

Ca.1.15.5 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātumasmābhirasmadvidharivā+apyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā; sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasāmavasthānatarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //

Ca.1.15.6 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikaeśaṃ sukhapravicāramanupatyakaṃ dhūmātapajalarajasāmanabhigamanīyamaniṣṭhānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥssthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //

Ca.1.15.7 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannānupacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhāpeṣakāṃśca paricārakān sarvakarmasvapratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalānabhiprāyajñānanumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ, pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrāaṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇāmupacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ, śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakabibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahanīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni; yaccānyadapi kiñcidvyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yaccā pratibhogārthaṃ tattadupakalpayet //

Ca.1.15.8 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śarīro vā vyādhiḥ kaścittīvrataraḥ sahasā+abhyāgacchettameya tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //

Ca.1.15.9 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhirāśīrbhirabhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //

Ca.1.15.10 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //

Ca.1.15.11 pītavantaṃ tu khalvenaṃ muhūrtamanukāṃkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamamasaṃabādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo+anumatāḥ prayateran //

Ca.1.15.12 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiñcidavanamya grīvāmūrdhvaśarīramupavegamapravṛttān pravartayan suparilikhitanakhābhyāmaṅgulibhyāmutpalakumudasaugandhikanālairvā kaṇṭhamabhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato+asya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣānupalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //

Ca.1.15.13 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vā+apyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktācandrikopagamanamityatiyogalakṣaṇāni bhavanti /

tatrātiyogāyoganimittānimānupadravān vidyāt ādhmānaṃ parikartikā parisrāvo hṛdayogasaraṇamaṅgagraho jīvādānaṃ vibhraṃśaḥ stambhaḥ klamaścetyupadravāḥ //

Ca.1.15.14 yogena tu khalvenaṃ charditavantamabhisamīkṣya suprakṣālitapāṇipādāsyaṃ muhūrtamāśvāsya snaihikavairecanikopaśamanīyānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvā punarevodakamupasparśayet //

Ca.1.15.15 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāsyamatyāśanamatisthānamaticaṅgkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmamasvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasandhāraṇodīraṇamiti bhāvānetānmanasā+apyasevamānaḥ sarvamaho gamayasvetei /

sa tathā kuryāt //

Ca.1.15.16 athainaṃ sāyāhne pare vā+ahni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānāmutsvinnāṃ vilepīmuṣṇodakadvitīyāmasnehalavaṇāmalpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnamodanamuṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet, evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayedusṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //

Ca.1.15.17 athainaṃ punareva snehasvedābhyāmupapādyānupahatmanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasāmavasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayedābalavarṇaprakṛtilābhāt, balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavasgrasaṃvītamanurūpālaṅkārālaṅkṛtaṃ suhṛdyāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //

Ca.1.15.18 bhavanti cātra

Ca.1.15.18ab anena vidhinā rājā rājamātro+athavā punaḥ /
Ca.1.15.18cd yasya vā vipulaṃ dravyaṃ sa saṃśodhanamarhati //
Ca.1.15.19ab daridrastvāpadaṃ prāpya prāptakālaṃ viśodhanam /
Ca.1.15.19cd pibet kāmamasaṃbhṛtya saṃbhārānapi durlabhān //
Ca.1.15.20ab na hi sarvamanuṣyāṇāṃ santi sarve paricchadāḥ /
Ca.1.15.20cd na ca rogā na bādhante daridrānapi dāruṇāḥ //
Ca.1.15.21ab yadyacchakyaṃ manuṣyeṇa kartumauṣadhamāpadi /
Ca.1.15.21cd tattat sevyaṃ yathāśakti vasanānyaśanāni ca //
Ca.1.15.22ab malāpahaṃ rogaharaṃ balavarṇaprasādanam /
Ca.1.15.22cd pītvā saṃśodhanaṃ samyagāyuṣā yujyate ciram //
Ca.1.15.23 tatra ślokāḥ
Ca.1.15.23ab īśvarāṇāṃ vasumatāṃ vamanaṃ savirecanam /
Ca.1.15.23cd saṃbhārā ye yadarthaṃ ca samānīya prayojayet //
Ca.1.15.24ab yathā prayojyā mātrā yā yadayogasya lakṣaṇam /
Ca.1.15.24cd yogātiyogayoryacca doṣā ye cāpyupadravāḥ //
Ca.1.15.25ab yadasevyaṃ viśuddhena yaśca saṃsarjanakramaḥ /
Ca.1.15.25cd tat sarvaṃ kalpanādhyāye vyājahāra punarvasuḥ //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne upakalpanīyo nāma pañcadaśo+adhyāyaḥ //