pañcaviṃśo+adhyāyaḥ

Ca.1.25.1 athāto yajjaḥpuruṣīyamadhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.25.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.25.3ab purā pratyakṣadharmāṇāṃ bhagavantaṃ punaravasum /
Ca.1.25.3cd sametānāṃ maharṣīṇāṃ prādurāsīdiyaṃ kathā //
Ca.1.25.4ab ātmendriyamanorthānāṃ yo+ayaṃ puruṣasaṃjñakaḥ /
Ca.1.25.4cd rāśirasyāmayānāṃ ca prāgutpattivinścaye //
Ca.1.25.5ab tadantaraṃ kāśipatirvāmako vākyamarthavit /
Ca.1.25.5cd vyājahārarṣisamitimupasṛtyābhivādya ca //
Ca.1.25.6ab kinnu bhoḥ puruṣo yajjastajjāstasyāmayāḥ smṛtāḥ /
Ca.1.25.6cd na vetyukte narendreṇa provācarṣīn punarvasuḥ //
Ca.1.25.7ab sarva evāmitajñānavijñānacchinnasaṃśayāḥ /
Ca.1.25.7cd bhavantacchettumarhanti kāśirājasya saṃśayam //
Ca.1.25.8ab pārīkṣistatparīkṣyāgre maudgalyo vākyamabravīt /
Ca.1.25.8cd ātmajaḥ puruṣo rogāścātmajāḥ kāraṇaṃ hi saḥ //
Ca.1.25.9ab sa cinotyupabhuṅkte ca karma karmaphalāni ca /
Ca.1.25.9cd nahyṛte cetanādhātoḥ pravṛttiḥ sukhaduḥkhayoḥ //
Ca.1.25.10ab śaralomā tu netyāha na hyātmā+ātmānamātmanā /
Ca.1.25.10cd yojayedvyādhibhirduḥkhairduḥkhadveṣī kadācana //
Ca.1.25.11ab rajastamobhyāṃ tu manaḥ parītaṃ sattvasaṃjñakam /
Ca.1.25.11cd śarīrasya samutpattau vikārāṇāṃ ca kāraṇam //
Ca.1.25.12ab vāryovidastu netyāha na hyekaṃ kāraṇaṃ manaḥ /
Ca.1.25.12cd narte śarīrācchārīrarogā na manasaḥ sthitiḥ //
Ca.1.25.13ab rasajāni tu bhūtāni vyādhayaśca pṛthagvidhāḥ /
Ca.1.25.13cd āpo hi rasavatyastāḥ smṛtā nirvṛittihetavaḥ //
Ca.1.25.14ab hiraṇyākṣastu netyāha na hyātmā rasajaḥ smṛtaḥ /
Ca.1.25.14cd nātīndriyaṃ manaḥ santi rogāḥ śabdādijāstathā //
Ca.1.25.15ab ṣaṭdhātujastu puruṣo rogāḥ ṣaṭdhātujāstathā /
Ca.1.25.15cd rāśiḥ ṣaḍdhātujo hyeṣa sāṃkhyairādyaiḥ prakīrtitaḥ //
Ca.1.25.16ab tathā bruvāṇaṃ kuśikamāha tanneti kauṣikaḥ /
Ca.1.25.16cd kasamānmātāpitṛbhyāṃ hi vinā ṣaḍdhātujo bhavet //
Ca.1.25.17ab puruṣaḥ puruṣādgaurgoraśvādaśvaḥ prajāyate /
Ca.1.25.17cd pitryā mehādayaścoktā rogāstāvatra kāraṇam //
Ca.1.25.18ab bhadrakāpyastu netyāha nahyandho+andhāt prajāyate /
Ca.1.25.18cd mātāpitrorapi ca te prāgutpattirna yujyate /
Ca.1.25.19ab karmajastu mato jantuḥ karmajāstasya cāmayāḥ /
Ca.1.25.19cd nahṛte karmaṇo janma rogāṇāṃ puruṣasya vā //
Ca.1.25.20ab bharadvājastu netyāha kartā pūrvaṃ hi karmaṇaḥ /
Ca.1.25.20cd dṛṣtaṃ na cākṛtaṃ karma yasya syāt puruṣaḥ phalam //
Ca.1.25.21ab bhāvahetuḥ svabhāvastu vyādhīnāṃ puruṣasya ca /
Ca.1.25.21cd kharadravacaloṣṇatvaṃ tejontānām yathaiva hi //
Ca.1.25.22ab kāṅkāyanastu netyāha na hyārambhaphalaṃ bhavet /
Ca.1.25.22cd bhavet svabhāvādbhāvānāmasiddhiḥ siddhireva cā //
Ca.1.25.23ab sraṣṭā tvamitasaṅkalpo brahmāpatyaṃ prajāpatiḥ /
Ca.1.25.23cd cetanācetanasyāsya jagataḥ sukhaduḥkhayoḥ //
Ca.1.25.24ab tanneti bhikṣurātreyo na hyapatyaṃ prajāpatiḥ /
Ca.1.25.24cd prajāhitaiṣī satataṃ duḥkhairyuṅjyādasādhuvat //
Ca.1.25.25ab kālajastveva puruṣaḥ kālajāstasya cāmayāḥ /
Ca.1.25.25cd jagat kālavaśaṃ sarvaṃ kālaḥ sarvatra kāraṇam //
Ca.1.25.26ab tatharsīṇāṃ vivadatāmuvācedaṃ punarvasuḥ /
Ca.1.25.26cd maivaṃ vocata tattvaṃ hi duṣprāpaṃ pakṣasaṃśrayāt //
Ca.1.25.27ab vādān saprativādān hi vadanto niścitāniva /
Ca.1.25.27cd pakṣāntaṃ naiva gacchanti tilapīḍakavadgatau //
Ca.1.25.28ab muktvaivaṃ vādasaṅghaṭṭamadhyātmamanucintyatām /
Ca.1.25.28cd nāvidhūte tamaḥskandhe jñeye jñānaṃ pravartate //
Ca.1.25.29ab yeṣāmeva hi bhāvānāṃ saṃpat saṃjanayennaram /
Ca.1.25.29cd teṣāmeva vipadvyādhīnvividhānsamudīrayet //

Ca.1.25.30 athātreyasya bhavagato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṃ bhagavan saṃpannimittajasya puruṣasya vipannimittajānāṃ ca rogāṇaṃ kimabhivṛddhikāraṇamiti //

Ca.1.25.31 tamuvāca bhagavānātreyaḥ hitāhāropayoga eka eva puruṣavṛddhikaro bhavati ahitāhāropayogaḥ punarvyādhinimittamiti //

Ca.1.25.32 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan hitāhiānāmāhārajātānāṃ lakṣaṇamanapavādamabhijānīmahe hitasamākhyātānāmāhārajātānāmahitasamākhyātānāṃ ca mātrākālakriyābhūmidehadoṣapuruṣāvasthāntareṣu viparītakāritvamupalabhāmaha iti //

Ca.1.25.33 tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṃścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṃśca samīkarotītyetaddhitaṃ viddhi viparītaṃ tvahitamiti ityetaddhitāhitalakṣaṇamanapavādaṃ bhavati //

Ca.1.25.34 evaṃvādinaṃ ca bhagavantamātreyamagniveśa uvāca bhagava na tvetadevamupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti //

Ca.1.25.35 tamuvāca bhagavānātreyaḥ yeṣāṃ hi viditamāhāratattvamagniveśa guṇato dravyataḥ karmtaḥ sarvāvayavaśaśca mātrādayo bhāvāḥ ta etadevamupadiṣṭaṃ vijñātumutsahante /

yathā tu khalvetadupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti tathaitadupadekṣyāmo mātrādīn bhāvānanudāharantaḥ teṣāṃ hi bahuvidhavikalpā bhavanti /

āhāravidhiviśeṣāṃstu khalu lakṣaṇataścāvayavataścānuvyākhyāsyāmaḥ //

Ca.1.25.36 tadyathā āhāratvamāhārasyaikavidhamarthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuṣītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //

Ca.1.25.37 tasya khalu ye ye vikārāvayavā bhūyiṣṭhamupayujyante bhūyiṣṭhakalpānāṃ ca manuṣyāṇāṃ prakṛtyaiva hitatamāścāhitatamāśca tāṃstān yathāvadupadekṣyāmaḥ //

Ca.1.25.38 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ arpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām, iti prakṛtyaiva hitatamānāmāhāravikārāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //

Ca.1.25.39 ahitatamānapyupadekṣyāmaḥ yavakāḥ śūkadhānyānāmapathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kuskumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtayivāhitatamānāmāhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti; (iti) hitāhitāvayavo vyākhyāta āhāravikārāṇām //

Ca.1.25.40 ato bhūyaḥ karmauṣadhānāṃ ca prādhānyataḥ sānubandhāni dravyāṇyanuvyākhyāsyāmaḥ /

tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ (&surā śramaharāṇāṃ) kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇamannadravyarūcikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ (&tindukamanannadravyarucikarāṇām) āmaṃ kapitthamukaṇṭhyānām, āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittaprapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purūṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhvirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayastīkṣṇāvirecananāṃ, pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śiṛṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāapaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣamśoṇitavibandhapraśamanānāṃ, ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛsyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaśchedanīyadīpanīyānulomikavātakaphapraśamanānām, amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛsyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ, madhukaṃ cakṣuṣyavṛsyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnirāmastambhaśītaśūodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭrinirvāpitamudakaṃ tṛṣṇācchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro+agnisandhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasandhāraṇamanārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīghṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām, ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍyakarāṇāṃ parāghātanamannāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ prathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daumanasyamavrṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ, viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho+anuṣaṅgiṇāṃ jalaukaso+anuśastrāṇāṃ bastistantrāṇāṃ, himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo+ahitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārtalakṣaṇānāṃ vaidyasamūho niḥśaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vaidyasamūho vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ saṃpratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām, ācāryaḥ śāstrādhigamahetūnām āyurvedo+amṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasannyāsaḥ sukhānāmiti //

Ca.1.25.41 bhavanti cātra

Ca.1.25.41ab agryāṇāṃ śatamuddiṣṭaṃ yaddvipañcāśaduttaram /
Ca.1.25.41cd alametadvikārāṇāṃ vighātāyopadiśyate //
Ca.1.25.42ab samānakāriṇo ye+arthāsteṣāṃ śreṣṭhasya lakṣaṇam /
Ca.1.25.42cd jyāyastvaṃ kāryakartṛtve varatvaṃ cāpyudāhṛtam //
Ca.1.25.43ab vātapittakaphānāṃ ca yadyat praśamane hitam /
Ca.1.25.43cd prādhānyataśca nirdiṣṭaṃ yadvyādhiharamuttamam //
Ca.1.25.44ab etanniśamya nipuṇaṃ cikitsāṃ saṃprayojayet /
Ca.1.25.44cd evaṃ kurvan sadā vaidyo dharmakāmau samaśnute //
Ca.1.25.45ab pathyaṃ patho+anapetaṃ yadyaccoktaṃ manasaḥ priyam /
Ca.1.25.45cd yaccāpriyamapathyaṃ ca niyataṃ tanna lakṣayet //
Ca.1.25.46ab mātrākālakriyābhūmidehadoṣaguṇāntaram /
Ca.1.25.46cd prāpya tattaddhi dṛśyante te te bhāvāstathā tathā //
Ca.1.25.47ab tasmāt svabhāvo nirdiṣṭastathā mātrādirāśrayaḥ /
Ca.1.25.47cd tadapekṣyobhayaṃ karma prayojyaṃ siddhimicchatā //

Ca.1.25.48 tadātreyasya bhagavato vacanamanuniśamya punarapi bhagavantamātreyamagniveśa uvāca yathoddeśamabhinirdiṣṭaḥ kevalo+ayamartho bhagavatā śurtaścāsmābhiḥ /

āsavadravyāṇāmidānīmanapavādaṃ lakṣaṇamanatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //

Ca.1.25.49 tamuvāca bhagavānātreyaḥ dhānyaphalamūlasārapuṣpakāṇdāpatratvaco bhavantyāsavayonayo+agniveśa saṃgraheṇāṣṭau śarkarānavamīkāḥ /

tāsveva dravyasaṃyogakaraṇato+aparisaṃkhyeyāsu yathāpathyatamānāmāsavāanāṃ caturaśīrtiṃ nibodha /

tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti, mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti, vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlairekādaśa mūlāsavā bhavanti, śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti, padmotpalanalikumudasaugandhikapuṇḍaiṛkaśatapatramadhūkapriyaṅgudhātakīpuṣpairdaśa puṣpāsavā bhavanti, ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti, paṭolatāḍakapatrāsavau dvau bhavataḥ, tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti, śarkarāśava eka eveti /

evameṣāmāsavānāṃ caturaśītiḥ paraspareṇāsaṃsṛṣṭānāmāsavadravyāṇāmupanirdiṣṭā bhavati /

eṣāmāsavānāmāsutatvādāsavasaṃjñā /

dravyasaṃyogavibhāgavistārastveṣāṃ bahuvidhakalpaḥ saṃskāraśca /

yathāsvaṃ saṃyogasaṃskārasaṃskṛtā hyāsavāḥ svaṃ karma kurvanti /

saṃyogasaṃskrāradeśakālamātrādayaśca bhāvāsteṣāṃ teṣāmāsavānāṃ te te samupadiśyante tattatkāryamabhisamīkṣyeti //

Ca.1.25.50 bhavati cātra

Ca.1.25.50ab manaḥśarīrāgnibalapradānāmasvapnaśokārucināśanānām /
Ca.1.25.50cd saṃharṣaṇānāṃ pravarāsavānāmaśītiruktā caturuttaraiṣā //
Ca.1.25.51 tatra ślokaḥ
Ca.1.25.51ab śarīrarogaprakṛtau matāni tattvena cāhāraviniścayaṃ ca /
Ca.1.25.51cd uvāca yajjaḥpuruṣādike+asmin munistathā+agryāṇi varāsavāṃśca //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne yajjaḥpuruṣīyo nāma pañcaviṃśo+adhyāyaḥ //