ṣaḍviṃśo+adhyāyaḥ

Ca.1.26.1 athāta ātreyabhadrakāpyīyamadhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.26.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.26.3ab ātreyo bhadrakāpyaśca śākunteyastathaiva ca /
Ca.1.26.3cd pūrṇākṣaścaiva maudgalyo hiraṇyākṣaśca kauśikaḥ //
Ca.1.26.4ab yaḥ kumāraśirā nāma bharadvājaḥ sa cānaghaḥ /
Ca.1.26.4cd śrīmān vāryovidaścaiva rājā matimatāṃ varaḥ //
Ca.1.26.5ab nimiśca rājā vaideho baḍiśaśca mahāmatiḥ /
Ca.1.26.5cd kāṅkāyanaśca bāhlīko bāhlīkabhiṣajāṃ varaḥ //
Ca.1.26.6ab ete śrutavayovṛddhā jitātmāno maharṣayaḥ /
Ca.1.26.6cd vane caitrarathe ramye samīyurvijihīrṣavaḥ //
Ca.1.26.7ab teṣāṃ tatropaviṣṭānāmiyamarthavatī kathā /
Ca.1.26.7cd babhūvārthavidāṃ samyagrasāhāraviniścaye //

Ca.1.26.8 eka eva rasa ityuvāca bhadrakāpyaḥ yaṃ pañcānāmindriyārthānāmanyatamaṃ jihvāvaiṣayikaṃ bhāvamācakṣate kuśalāḥ sa punarudakādananya iti /

dvau rasāviti śākunteyo brāhmaṇaḥ chedanīya upaśamanīyaśceti /

trayo rasā iti pūrṇākṣo maudgalyaḥ chedanīyopaśamanīyasādhāraṇā iti /

catvāro rasā iti hiraṇyākṣaḥ kauśikaḥ svādurhitaśca svādurahitaścāsvādurhitaścāsvādurahitaśceti /

pañca rasā iti kumāraśirā bharadvājaḥ bhaumaudakāgneyavāyavyāntarikṣāḥ /ṣaḍrasā iti vāryovido rājarṣiḥ gurulaghuśītoṣṇasnigdharūkṣāḥ /

sapta rasā iti nimirvaidehaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāḥ /

aṣṭau rasā iti baḍiśo dhāmārgavaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāvyaktāḥ /

aparisaṃkhyeyā rasā iti kāṅkāyano bāhlīkabhiṣak āśrayaguṇakarmasaṃsvādaviśeṣāṇāmaparisaṃkhyeyatvāt //

Ca.1.26.9 ṣaḍeva rasā ityuvāca bhagavānātreyaḥ punarvasuḥ madhurāmlalavaṇakaṭutiktakaṣāyāḥ /

teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayormiśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārāstvāśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannamanekarasaṃ kaṭukalavaṇabhūyiṣṭhamanekendriyārthasamanvitaṃ karaṇābhinirvṛttam; &avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase+anurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punasteṣāmāśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyeatvānna yuktam ekaiko+api hyeṣāmāśrayādīnāṃ bhāvānāṃ veśeṣānāśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmādanyatvamupapadyate parasparasaṃsṛṣṭabhūyiṣṭhatvānna caiṣāmabhinirvṛtterguṇaprakṛtīnāmaparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /

taccaiva kāraṇamapekṣamāṇāḥ ṣaṣṇāṃ rasānāṃ paraspareṇāsaṃsṛṣṭānāṃ lakṣaṇapṛthaktvamupadekṣyāmaḥ //

Ca.1.26.10 agre tu tāvaddravyabhedamabhipretya kiṃcidabhidhāsyāmaḥ /

sarvā dravyaṃ pāñcabhautikamasminnarthe taccetanāvadacenaṃ ca tasya guṇāḥ śabdādayo gurvādayaśca dravyāntāḥ karma pañcavidhamuktaṃ vamanādi //

Ca.1.26.11 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṅghātagauravasthairyakarāṇi dravasnighdaśītamandamṛdupicchilarasaguṇabahulānyāpyāni tānyupakledasgnehabandhaviṣyandamārdaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulānyāgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulānyākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //

Ca.1.26.12 anenopadeśena nānauṣadhibhūtaṃ jagati kiṃciddravyamupalabhyate tāṃ tāṃ yuktimarthaṃ ca taṃ tamabhipretya //

Ca.1.26.13 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvādguṇaprabhāvāddravyaguṇaprabhāvācca tasmiṃstasmin kāle tattadadhikaraṇamāsādya ṭaṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kuvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //

Ca.1.26.14 bhedaścaiṣāṃ triṣaṣṭividhavikalpo dravyadeśakālaprabhāvādbhavati tamupadekṣyāmaḥ //

Ca.1.26.15ab svāduramlādibhiryogaṃ śeṣairamlādayaḥ pṛthak /
Ca.1.26.15cd yānti pañcadaśaitāni dravyāṇi dvirasāni tu //
Ca.1.26.16ab pṛthagamlādiyuktasya yogaḥ śeṣaiḥ pṛthagbhavet /
Ca.1.26.16cd madhurasya tathā+amlasya lavaṇasya kaṭostathā //
Ca.1.26.17ab trirasāni yathāsṃkhyaṃ dravyāṇyuktāni viṃśatiḥ /
Ca.1.26.17cd vakṣyante tu catuṣkeṇa dravyāṇi daśa pañca ca //
Ca.1.26.18ab svādvamlau sahitau yogaṃ lavaṇādyaiḥ pṛthaggattau /
Ca.1.26.18cd yogaṃ śeṣaiḥ pṛthagyātaścatuṣkarasaṃkhyayā //
Ca.1.26.19ab sahitau svādulavaṇau tadvat kaṭvādibhiḥ pṛthak /
Ca.1.26.19cd yuktau śeṣaiḥ pṛthagyogaṃ yātaḥ svādūṣaṇau tathā //
Ca.1.26.20ab kaṭvādyairamlalavaṇau saṃyuktau sahitau pṛthak /
Ca.1.26.20cd yātaḥ śeṣaiḥ pṛthagyogaṃ śeṣairamlakaṭū tathā //
Ca.1.26.21ab yujyate tu kaṣāyeṇa satiktau lavaṇoṣaṇau /
Ca.1.26.21cd ṣaṭ tu pañcarasānyāhurekaikasyāpavarjanāt //
Ca.1.26.22ab ṣaṭ caivaikarasāni syurekaṃ ṣaḍrasameva tu /
Ca.1.26.22cd iti triṣaṣṭirdravyāṇāṃ nirdiṣṭā rasasaṃkhyayā //
Ca.1.26.23ab triṣaṣṭiḥ syāttvasaṃkhyeyā rasānurasakalpanāt /
Ca.1.26.23cd rasāstaratamābhyāṃ tāṃ saṃkhyāmatipatanti hi //
Ca.1.26.24ab saṃyogāḥ saptapañcāśat kalpanā tu triṣaṣṭidhā /
Ca.1.26.24cd rasānāṃ tatra yogyatvāt kalpitā rasacintakaiḥ //
Ca.1.26.25ab kvacideko rasaḥ kalpyaḥ saṃyuktāśca rasāḥ kvacit /
Ca.1.26.25cd doṣaiṣadhādīn saṃcintya bhiṣajā siddhimicchatā //
Ca.1.26.26ab dravyāṇi dvirasādīni saṃyuktāṃśca rasān budhāḥ /
Ca.1.26.26cd rasānekaikaśo vā+api kalpayanti gadān prati //
Ca.1.26.27ab yaḥ syādrasavikalpajñaḥ syācca doṣavikalpavit /
Ca.1.26.27cd na sa muhyedvikārāṇāṃ hetuliṅgopaśāntiṣu //
Ca.1.26.28ab vyaktaḥ śuṣkasya cādau ca raso dravyasya lakṣyate /
Ca.1.26.28cd viparyayeṇānuraso rso nāsti hi saptamaḥ //
Ca.1.26.29ab parāparatve yuktiśca saṃkhyā saṃyoga eva ca /
Ca.1.26.29cd vibhāgaśca pṛthaktvaṃ ca parimāṇamathāpi ca //
Ca.1.26.30ab saṃskāro+abhyāsa ityete guṇā jñeyāḥ parādayaḥ /
Ca.1.26.30cd siddhyupāyāścikitsāyā lakṣaṇaistān pracakṣmahe //
Ca.1.26.31ab deśakālavayomānapākavīryarasādiṣu /
Ca.1.26.31cd parāparatve yuktiśca yojanā yā tu yujyate //
Ca.1.26.32ab saṃkhyā syādgaṇitaṃ yogaḥ saha saṃyoga ucyate /
Ca.1.26.32cd dravyāṇāṃ dvandvasarvaikakarmajo+anitya eva ca //
Ca.1.26.33ab vibhāgastu vibhaktiḥ syādviyogo bhāgaśo grahaḥ /
Ca.1.26.33cd pṛthaktvaṃ syādasaṃyogo vailakṣaṇyamanekatā //
Ca.1.26.34ab parimāṇaṃ punarmānaṃ saṃskāraḥ karaṇaṃ matam /
Ca.1.26.34cd bhāvābhyasanamabhyāsaḥ śīlanaṃ satatakriyā //
Ca.1.26.35ab iti svalakṣaṇairuktā guṇāḥ sarve parādayaḥ /
Ca.1.26.35cd cikitsā yairaviditairna yathāvat pravartate //
Ca.1.26.36ab guṇā guṇāśrayā noktāstasmādrasaguṇān bhiṣak /
Ca.1.26.36cd vidyāddravyaguṇān karturabhiprāyāḥ pṛthagvidhāḥ //
Ca.1.26.37ab ataśca prakṛtaṃ buddhvā deśakālāntarāṇi ca /
Ca.1.26.37cd tantrakarturabiprāyānupāyāṃścārthamādiśet //
Ca.1.26.38ab ṣaḍvibhaktīḥ pravakṣyāmi rasānāmata uttaram /
Ca.1.26.38cd ṣaṭ pañcabhūtaprabhavāḥ saṃkhyātāśca yathā rasāḥ //

Ca.1.26.39 saumyāḥ khalvāpo+antarikṣaprabhavāḥ prakṛtiśītā laghvyāścāvyaktarasāśca tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahābhūtaguṇasamanvitā jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīrabhiprīṇayanti tāsu mūrtiṣu ṣādabhimūrcchanti rasāḥ //

Ca.1.26.40 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇaḥ vāyvagunibhūyiṣṭhatvāt kaṭukaḥ vāyvākāśātiriktatvāttiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /

evameṣāṃ rasānāṃ ṣaṭtvamupapannaṃ nyūnātirekaviśeṣānmahābhūyānāṃ bhūyānāmiva sthāvarajaṅgamānāṃ nānāvarṇākṛtiviśeṣāḥ ṣaḍṛtukatvācca kālasyopapanno mahābhūtānāṃ nyūnātirekaviśeṣaḥ //

Ca.1.26.41 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvācca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvānnimnagatvāccodakasya vyāmiśrātmakāḥ punarubhayatobhājaḥ //

Ca.1.26.42 teṣāṃ ṣaṇṇā rasānāmekaikasya yathādravyaṃ guṇakarmāṇyanuvyākhyāsyāmaḥ //

Ca.1.26.43.1 tatra madhuro rasaḥ śarīrasātmyādrasarudhiramāṃsamedosthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnastṛṣṇādāhapraśamanastvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasandhānakaro ghrāṇamukhakaṇṭauṣṭhajihvāprahlādano dāhamūrcchāpraśamanaḥ ṣaṭpadapipīlikānāmiṣṭatamaḥ snigdhaḥ śīto guruśca /

sa evaṃguṇo+apyeka evātyarthamupayujyamānaḥ sthaulyaṃ mārdavamālasyamatisvapnaṃ gauravamanannābhilāṣamagnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇdamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandānityevaṃprabhṛtīn kaphajān vikārānupajanayati ;

Ca.1.26.43.2 amlo raso bhaktaṃ rocayati bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhukamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /

sa evaṃguṇo+apyeka evātyarthamupayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathumāpādayati api ca kṣatābhihatadaṣṭadagdhabagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca ;

Ca.1.26.43.3 lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanastīkṣṇaḥ saro dikāsyadhaḥsraṃsyavakāśakaro vātaharaḥ stambhabandhasaṅghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /

sa evaṃguṇo+apyeka evātyarthamupayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrcchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparūṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīnvikārānupajanayati ;

Ca.1.26.43.4 kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhūktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalānupahanti rocayatyaśanaṃ paṇḍūrvināśayati vraṇānavasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṅghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /

sa evaṃguṇo+apyeka evātyarthamupayujyamāno vipākaprabhāvāt pūṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrcchayati namayati tamayati bhramayati kaṇṭhaṃ paricahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyādbhramadavathukampatodabhedaiścaraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārānupajanayati ;

Ca.1.26.43.5 tikto rasaḥ svayamarociṣṇurapyarocakaghno viṣaghnaḥ krimighno mūrcchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanastvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamṛtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /

sa evaṃguṇo+apyeka evātyarthamupayujyamāno raukṣyātkharaviṣadasvabhāvācca rasarudhiramāṃsamedosthimajjaśukrāṇyucchoṣayati srotasāṃ kharatvamupapādayati balamādatte karśayati glapayati mohayati bhramayati vadanamupaśoṣayati aparāṃśca vātavikārānupajanayati ;

Ca.1.26.43.6 kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī sandhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto+alaghuśca /

sa evaṃguṇo+apyeka evātyarthamupayujyamāna āsyaṃ śoṣayati hṛdyaṃ pīḍayti udaramādhmāpayati vācaṃ nigṛhṇāti srotāṃsyavabadhnāti śyāvatvamāpādayati puṃstvamupahanti viṣṭabhya jarāṃ gacchati vātamūtrapurīṣaretāṃsyavagṛhṇāti karśayati glapayati tarṣayati stambhayati kharaviśadarūkṣatvāt pakṣavadhagrahāpatānakārditaprabhṛtīṃśca vātavikārānupajanayati //

Ca.1.26.44 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato+anyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //

Ca.1.26.45 bhavanti cātra

Ca.1.26.45ab śītaṃ vīryeṇa yaddravyaṃ madhuraṃ rasapākayoḥ /
Ca.1.26.45cd tayoramlaṃ yaduṣṇaṃ ca yaddravyaṃ kaṭukaṃ tayoḥ //
Ca.1.26.46ab teṣāṃ rasopadeśena nirdeśyo guṇasaṃgrahaḥ /
Ca.1.26.46cd vīryato+aviparītānāṃ pākataścopadekṣyate //
Ca.1.26.47ab yathā payo yathā sarpiryathā vā cavyacitrakau /
Ca.1.26.47cd evamādīni cānyāni nirdiśedrasato bhiṣak //
Ca.1.26.48ab madhuram kiṃciduṣṇaṃ syāt kaṣāyaṃ tiktameva ca /
Ca.1.26.48cd yathā mahatpañcamūlaṃ yathā+abjānūpamāmiṣam //
Ca.1.26.49ab lavaṇaṃ saindhavaṃ noṣṇamamlamāmalakaṃ tathā /
Ca.1.26.49cd arkāguruguḍūcīnāṃ tiktānāmuṣṇamucyate //
Ca.1.26.50ab kiṃcidamlaṃ hi saṃgrāhi kiṃcidamlaṃ bhinatti ca /
Ca.1.26.50cd yathā kapitthaṃ saṃgrāhi bhedi cāmalakaṃ tathā //
Ca.1.26.51ab pippalī nāgaraṃ vṛṣyaṃ kaṭu cāvṛṣyamucyate /
Ca.1.26.51cd kaṣāyaḥ stambhanaḥ śītaḥ so+abhayāyāmato+anyathā //
Ca.1.26.52ab tasmādrasopadeśena na sarvaṃ dravyāmādiśet /
Ca.1.26.52cd dṛṣtaṃ tulyarase+apyevaṃ dravye dravye guṇāntaram //
Ca.1.26.53ab raukṣyāt kaṣāyo rūkṣāṇāmuttamo madhyamaḥ kaṭuḥ /
Ca.1.26.53cd tikto+avarastathoṣṇānāmuṣṇatvāllavaṇaḥ paraḥ //
Ca.1.26.54ab madhyo+amlaḥ kaṭukaścāntyaḥ snigdhānāṃ madhuraḥ paraḥ /
Ca.1.26.54cd madhyo+amlo lavaṇaścāntyo rasaḥ snehānnirūcyate //
Ca.1.26.55ab madhyotkṛṣṭāvarāḥ śaityāt kaṣāyasvādutiktakāḥ /
Ca.1.26.55cd svadurgurutvādadhikaḥ kaṣāyāllavaṇo+avaraḥ //
Ca.1.26.56ab amlāt kaṭustatastikto laghutvāduttamottamaḥ /
Ca.1.26.56cd kecillaghūnāmavaramicchanti lavaṇaṃ rasam //
Ca.1.26.57ab gaurave lāghave caiva so+avarastyūbhayorapi /
Ca.1.26.57cd paraṃ cāto vipākānāṃ lakṣaṇaṃ saṃpravakṣyate //
Ca.1.26.58ab kaṭutiktakaṣāyāṇaṃ vipākaḥ prāyaśaḥ kaṭuḥ /
Ca.1.26.58cd amlo+amlaṃ pacyate svādurmadhuram lavaṇastathā //
Ca.1.26.59ab madhuro lavaṇāmlau ca snigdhabhāvāttrayo rasāḥ /
Ca.1.26.59cd vātamūtrapurīṣāṇāṃ prāyo mokṣe sukhā matāḥ //
Ca.1.26.60ab kaṭutiktakaṣāyāstu rūkṣabhāvāttrayo rasāḥ /
Ca.1.26.60cd duḥkhāya mokṣe dṛśyante vātaviṇmūtraretasām //
Ca.1.26.61ab śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ /
Ca.1.26.61cd madhuraḥ sṛṣṭaviṇmūtro vipākaḥ kaphaśukralaḥ //
Ca.1.26.62ab pittakṛt sṛṣṭaviṇmūtraḥ pāko+amlaḥ śukranāśanaḥ /
Ca.1.26.62cd teṣāṃ guruḥ syānmadhuraḥ kaṭukāmlāvato+anyathā //
Ca.1.26.63ab vipākalakṣaṇasyālpamadhyabhūyiṣṭhatāṃ prati /
Ca.1.26.63cd dravyāṇāṃ guṇavaiśeṣyāttatra tatropalakṣayet //
Ca.1.26.64ab mṛdutīkṣṇagurulaghusnigdharūkṣoṣṇaśītalam /
Ca.1.26.64cd vīryamaṣṭavidhaṃ kecit keciddvividhamāsthitāḥ //
Ca.1.26.65ab śītoṣṇamiti vīryaṃ tu kriyate yena yā kriyā /
Ca.1.26.65cd nāvīryaṃ kurute kiṃcit sarvā vīryakṛtā kriyā //
Ca.1.26.66ab raso nipāte dravyāṇāṃ vipākaḥ karmaniṣṭhayā /
Ca.1.26.66cd vīryaṃ yāvadadhīvāsānnipātāccopalabhyate //
Ca.1.26.67ab rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate /
Ca.1.26.67cd viśeṣaḥ karmaṇāṃ caiva prabhāvastasya sa smṛtaḥ //
Ca.1.26.68ab kaṭukaḥ kaṭukaḥ pāke vīryoṣṇaścitrako mataḥ /
Ca.1.26.68cd tadvaddantī prabhāvāttu virecayati mānavam //
Ca.1.26.69ab viṣaṃ viṣaghnamuktaṃ yat prabhāvastatra kāraṇam /
Ca.1.26.69cd ūrdhvānulomikaṃ yacca tat prabhāvaprabhāvitam //
Ca.1.26.70ab maṇīnāṃ dhāraṇīyānāṃ karma yadvividhātmakam /
Ca.1.26.70cd tat prabhāvākṛtaṃ teṣāṃ prabhāvo+acintya ucyate //
Ca.1.26.71ab samyagvipākavīryāṇi prabhāvaścāpyudāhṛtaḥ /
Ca.1.26.71cd kiṃcidrasena kurute karma vīryeṇa cāparam //
Ca.1.26.72ab dravyaṃ guṇena pākena prabhāveṇa ca kiṃcana /
Ca.1.26.72cd rasaṃ vipākastau vīryaṃ prabhāvastānapohati //
Ca.1.26.73ab balasāmye rasādīnāmiti naisargikaṃ balam /
Ca.1.26.73cd ṣaṇṇāṃ rasānāṃ vijñānamupadekṣyāmyataḥ param //
Ca.1.26.74ab snehanaprīṇanāhlādamārdavairupalabhyate /
Ca.1.26.74cd mukhastho madhuraścāsyaṃ vyāpnuva&llimpatīva ca //
Ca.1.26.75ab dantaharṣānmukhāsrāvāt svedanānmukhabodhanāt /
Ca.1.26.75cd vidāhāccāsyakaṇṭhasya prāśyaivāmlaṃ rasaṃ vadet //
Ca.1.26.76ab pralīyan kledaviṣyandamārdavaṃ kurute mukhe /
Ca.1.26.76cd yaḥ śīghraṃ lavaṇo jñeyaḥ sa vidāhānmukhasya ca //
Ca.1.26.77ab saṃvejayedyo rasānāṃ nipāte tudatīva ca /
Ca.1.26.77cd vidahanmukhanāsākṣi saṃsrāvī sa kaṭuḥ smṛtaḥ //
Ca.1.26.78ab pratihanti nipāte yo rasanaṃ svadate na ca /
Ca.1.26.78cd sa tikto mukhavaiśadyaśoṣaprahlādakārakaḥ //
Ca.1.26.79ab vaiśadyastambhajāḍyairyo rasanaṃ yojayedrasaḥ /
Ca.1.26.79cd badhnātīva ca yaḥ kaṇṭhaṃ kaṣāyaḥ sa vikāsyapi //

Ca.1.26.80 evamuktavantaṃ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitathamarthasaṃpadyuktaṃ bhagavato yathāvaddravyaguṇakarmādhikāre vacaḥ paraṃ tvāhāravikārāṇāṃ vairodhikānāṃ lakṣaṇamanatisaṃkṣepeṇopadiśyamānaṃ śuśrūṣāmaha iti //

Ca.1.26.81 tamuvāca bhagavānātreyaḥ dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodhamāpadyante parasparaguṇaviruddhāni kānicit kānicit saṃyogāt saṃskārādaparāṇi deśakālamātrādibhiścāparāṇi tathā svabhāvādaparāṇi //

Ca.1.26.82 tatra yānyāhāramadhikṛtya bhūyiṣṭhamupayujyante teṣāmekadeśaṃ vairodhikamadhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hyetanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryā viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //

Ca.1.26.83 tanniśamyātreyavacanamanu bhadrakāpyo+agniveśamuvāca sarvāneva matsyān payasā sahābhyavaharedanyatraikasmāccilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi //

Ca.1.26.84 neti bhagavānātreyaḥ sarvāneva matsyānn apayasā sahābhyavaharedviśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarānetān vyādhīnupajanayatyāmaviṣamudīrayati ca /

grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakaṣisairvirūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyamathavā maraṇamāpnoti /

na pauṣkaraṃ rohiṇīkaṃ śākaṃ kapotān vā sarṣapatailabhraṣṭānmadhupayobhyāṃ sahābhyavaharet tanmūlaṃ hi &śoṇitābhiṣyandadhamanīpravicayāpasmāraśaṅkhakagalagaṇḍarohiṇīnāmanyatamaṃ prāpnotyathavā maraṇamiti /

na mūlakalaśunakṛṣṇagandhārjakasumukhasurasādīni bhakṣayitvā payaḥ sevyaṃ kuṣṭhābādhabhayāt /

na jātukaśākaṃ na nikucaṃ pakvaṃ madhupayobhyāṃ sahopayojyam etaddhi maraṇāyāthavā balavarṇatejovīryoparodhāyālaghuvyādhaye ṣāṇḍhyāya ceti /

tadeva nikucaṃ pakvaṃ na māṣasūpaguḍasarpirbhiḥ sahopayojyaṃ vairodhikatvāt /tathā+āmrāmrātakamātuluṅganikucakaramardamocadantaśaṭhabadarakośāmrabhavyajāmbavakapitthatintiḍīkapārāvatākṣoḍapanasanālikeradāḍimāmalakānyevaṃprakārāṇi cānyāni dravyāṇi sarvaṃ cāmlaṃ dravamadravaṃ ca payasā saha viruddham /

tathā kaṅguvanakamakuṣṭhakakulatthamāṣaniṣyāvāḥ payasā saha viruddhāḥ /

padmottarikāśākaṃ śārkaro maireyo madhu ca sahopayuktaṃ viruddhaṃ vātaṃ cātikopayati /

hāridrakaḥ sarṣapatailabhṛṣṭo viruddhaḥ pittaṃ cātikopayati /

pāyaso manthānupāno viruddhaḥ śleṣmāṇaṃ cātikopayati /

upodikā tilakalkasiddhā heturatīsārasya /

balākā vāruṇyā saha kulmāṣairapi viruddhā saiva śūkaravasāparibhṛṣṭā sadyo vyāpādayati /

mayūramāṃsameraṇḍasīsakāvasaktameraṇdāgnipluṣṭameraṇḍatailayuktaṃ sadyo vyāpādayati /

hāridrakamāṃsaṃ hāridrasīsakāvasaktaṃ hāridrāgnipluṣṭaṃ sadyo vyāpādayati tadeva bhasmapāṃśuparidhvastaṃ sakṣaudraṃ sadyo maraṇāya /

matsyanistālanasiddhāḥ pippalyastathā kākamācī madhu ca maraṇāya /

madhu coṣṇamuṣṇārtasya ca madhu maraṇāya /

madhusarpiṣī samadhṛte madhu vāri cāntarikṣaṃ samadhṛtaṃ madhu puṣkarabījaṃ madhu pītvoṣṇodakaṃ bhallātakoṣṇodakaṃ takrasiddhaḥ kampillakaḥ paryuṣitā kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni /

ityetadyathāpraśnamabhinirdiṣtāṃ bhavatīti //

Ca.1.26.85 bhavanti cātra

Ca.1.26.85ab yat kiñciddoṣamāsrāvya na nirharati kāyataḥ /
Ca.1.26.85cd āhārajātaṃ tat sarvamahitāyopapadyate //
Ca.1.26.86ab yaccāpi deśakālāgnimātrāsātmyānilādibhiḥ /
Ca.1.26.86cd saṃskārato vīryataśca koṣṭhāvasthākramairapi //
Ca.1.26.87ab parihāropacārābhyāṃ pākāt saṃyogato+api ca /
Ca.1.26.87cd viruddhaṃ tacca na hitaṃ hṛtsaṃpadvidhibhiśca yat //
Ca.1.26.88ab viruddhaṃ deśatastāvadrūkṣatīkṣaṇādi dhanvani /
Ca.1.26.88cd ānūpe snigdhaśītādi bheṣajaṃ yanniṣevyate //
Ca.1.26.89ab kālato+api viruddhaṃ yacchītarūkṣādisevanam /
Ca.1.26.89cd śīte kāle tathoṣṇe ca kaṭukoṣṇādisevanam //
Ca.1.26.90ab viruddhamanale tadvadannapānaṃ caturvidhe /
Ca.1.26.90cd madhusarpiḥ samadhṛtaṃ mātrayā tadvirudhyate //
Ca.1.26.91ab kaṭukoṣṇādisātmyasya svāduśītādisevanam /
Ca.1.26.91cd yattat sātmyaviruddhaṃ tu viruddhaṃ tvanilādibhiḥ //
Ca.1.26.92ab yā samānaguṇābhyāsaviruddhānnauṣadhikriyā /
Ca.1.26.92cd saṃskārato viruddhaṃ tadyadbhojyaṃ viṣavadbhavet //
Ca.1.26.93ab eraṇḍasīsakāsaktaṃ śikhimāṃsaṃ yathaiva hi /
Ca.1.26.93cd viruddhaṃ vīryato jñeyaṃ vīryataḥ śītalātmakam //
Ca.1.26.94ab tat saṃyojyoṣṇavīryeṇa dravyeṇa saha sevyate /
Ca.1.26.94cd krūrakoṣṭhasya cātyalpaṃ mandavīryamabhedanam //
Ca.1.26.95ab mṛdukoṣṭhasya guru ca bhedanīyaṃ tathā bahu /
Ca.1.26.95cd etat koṣṭhaviruddhaṃ tu viruddhaṃ syādavasthayā //
Ca.1.26.96ab śramavyavāyavyāyāmasaktasyānilakopanam /
Ca.1.26.96cd nidrālasasyālasasya bhojanaṃ śleṣmakopanam //
Ca.1.26.97ab yaccānutsṛjya viṇmūtraṃ bhuṅkte yaścābubhukṣitaḥ /
Ca.1.26.97cd tacca kramaviruddhaṃ syādyaccātikṣudvaśānugaḥ //
Ca.1.26.98ab parihāraviruddhaṃ tu varāhādīnniṣevya yat /
Ca.1.26.98cd sevetoṣṇaṃ ghṛtādīṃśca pītvā śītaṃ niṣevate //
Ca.1.26.99ab viruddhaṃ pākataścāpi duṣṭadurdārusādhitam /
Ca.1.26.99cd apakvataṇḍulātyarthapakvadagdhā ca yadbhavet /
Ca.1.26.99ef saṃyogato viruddhaṃ tadyathā+amlaṃ payasā saha //
Ca.1.26.100ab amanorucitaṃ yacca hṛdviruddhaṃ taducyate /
Ca.1.26.100cd saṃpadviruddhaṃ tadvidyādasaṃjātarasaṃ tu yat //
Ca.1.26.101ab atikrāntarasaṃ vā+api vipannarasameva vā /
Ca.1.26.101cd jñeyaṃ vidhiviruddhaṃ tu bhujyate nibhṛte na yat /
Ca.1.26.101ef tadevaṃvidhamannaṃ syādviruddhamupayojitam //
Ca.1.26.102ab ṣāṇḍhyāndhyavīsarpadakodarāṇāṃ visphoṭakonmādabhagandarāṇām /
Ca.1.26.102cd mūrcchāmadādhmānagalagrahāṇāṃ pāṇḍvāmayasyāmaviṣasya caiva //
Ca.1.26.103ab kilāsakuṣṭhagrahaṇīgadānāṃ śothāmlapittajvarapīnasānām /
Ca.1.26.103cd santānadoṣasya tathaiva mṛtyorviruddhamannaṃ pravadanti hetum //
Ca.1.26.104 eṣāṃ khalvapareṣāṃ ca vairodhikanimittānāṃ vyādhīnāmime bhāvāḥ pratikārā bhavanti /
tadyathā vamanaṃ virecanaṃ ca tadvirodhināṃ ca dravyāṇāṃ saṃśamanārthamupayogaḥ tathāvidhaiśca dravyaiḥ pūrvamabhisaṃskāraḥ śarīrasyeti //
Ca.1.26.105 bhavataścātra
Ca.1.26.105ab viruddhāśanajān rogān pratihanti vivecanam /
Ca.1.26.105cd vamanaṃ śamanaṃ caiva pūrvaṃ vā hitasevanam //
Ca.1.26.106ab sātmyato+alpatayā vā+api dīptāgnestaruṇasya ca /
Ca.1.26.106cd snigdhavyāyāmabalināṃ viruddhaṃ vitathaṃ bhavet //
Ca.1.26.107 tatra ślokāḥ
Ca.1.26.107ab matirāsīnmaharṣīṇāṃ yā yā rasaviniścaye /
Ca.1.26.107cd dravyāṇi guṇakramabhyāṃ dravyasaṃkhyā rasāśrayā //
Ca.1.26.108ab kāraṇaṃ rasasaṃkhyāyā rasānurasalakṣaṇam /
Ca.1.26.108cd parādīnāṃ guṇānāṃ ca lakṣaṇāni pṛthakpṛthak //
Ca.1.26.109ab pañcātmakānāṃ ṣaṭtvaṃ ca rasānāṃ yena hetunā /
Ca.1.26.109cd ūrdhvānulomabhājaśca yadguṇātiśayādrasāḥ //
Ca.1.26.110ab ṣaṇṇāṃ rasānāṃ ṣaṭtve ca savibhaktā vibhaktayaḥ /
Ca.1.26.110cd uddeśaścāpavādaśca dravyāṇāṃ guṇakarmaṇi //
Ca.1.26.111ab pravarāvaramadhyatvaṃ rasānām gaurvādiṣu /
Ca.1.26.111cd pākaprabhāvayorliṅgaṃ vīryasaṃkhyāviniścayaḥ //
Ca.1.26.112ab ṣaṇṇāmāsvādyamānānāṃ rasānāṃ yat svalakṣaṇam /
Ca.1.26.112cd yadyadvirudhyate yasmādyena yatkāri caiva yat //
Ca.1.26.113ab vairodhikanimittānāṃ vyāhīnāmauṣadhaṃ ca yat /
Ca.1.26.113cd ātreyabhadrakāpyīye tat sarvamavadanmuniḥ //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne ātreyabhadrakāpyīyo nāma ṣaḍviṃśo+adhyāyaḥ //