prathamo+adhyāyaḥ /

Ca.1.1.1ab athāto dīrghañjīvitīyamadhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.1.2ab iti ha smāha bhagavānātreyaḥ //

Ca.1.1.3ab dīrghaṃ jīvitamanvicchanbharadvāja upāgamat /
Ca.1.1.3cd indramugratapā buddhvā śaraṇyamamareśvaram //
Ca.1.1.4ab brahmaṇā hi yathāproktamāyurvedaṃ pajāpatiḥ /
Ca.1.1.4cd jagrāha nikhilenādāvaśvinau tu punastataḥ //
Ca.1.1.5ab aśvibhyāṃ bhagavāñchakraḥ pratipede ha kevalam /
Ca.1.1.5cd ṛṣiprokto bharadvājastasmācchakramupāgamat //
Ca.1.1.6ab vighnabhūtā yadā rogāḥ prādurbhūtāḥ śarīriṇām /
Ca.1.1.6cd tapopavāsādhyayanabrahmacaryavratāyuṣām //
Ca.1.1.7ab tadā bhūteṣvanukrośaṃ puraskṛtya maharṣayaḥ /
Ca.1.1.7cd sametāḥ puṇyakarmāṇaḥ pārśve himavataḥ śubhe //
Ca.1.1.8ab aṅgirā jamadagniśca vasiṣṭhaḥ kaśyapo bhṛguḥ /
Ca.1.1.8cd ātreyo gautamaḥ sāṅkhyaḥ pulastyo nārado+asitaḥ //
Ca.1.1.9ab agastyo vāmadevaśca mārkaṇḍeyāśvalāyanau /
Ca.1.1.9cd pārikṣirbhikṣurātreyo bharadvājaḥ kapiñjalaḥ1 //
Ca.1.1.10ab viśvāmitrāśmarathyau ca bhārgavaścyavano+abhijit /
Ca.1.1.10cd gārgyaḥ 2śāṇḍilyakauṇḍilyauvārkṣirdevalagālavau //
Ca.1.1.11ab sāṅkṛtyo baijavāpiśca kuśiko bādarāyaṇaḥ /
Ca.1.1.11cd baḍiśaḥ śaralomā ca kāpyakātyāyanāvubhau //
Ca.1.1.12ab kāṅkāyanaḥ kaikaśeyo dhaumyo mārīcakāśyapau /
Ca.1.1.12cd śarkarākṣo hiraṇyākṣo lokākṣaḥ paiṅgireva ca //
Ca.1.1.13ab śaunakaḥ śākuneyaśca maitreyo maimatāyaniḥ /
Ca.1.1.13cd vaikhānasā vālakhilyāstathā cānye maharṣayaḥ //
Ca.1.1.14ab brahmajñānasya nidhayo 3damasya niyamasya ca /
Ca.1.1.14cd tapasastejasā dīptā hūyamānā ivāgnayaḥ //
Ca.1.1.15ab sukhopaviṣṭāste tatra puṇyāṃ cakruḥ kathāmimām /
Ca.1.1.15cd dharmārthakāmamokṣāṇāmārogyaṃ mūlamuttamam //
Ca.1.1.16ab rogāstasyāpahartāraḥ śreyaso jīvitasya ca /
Ca.1.1.16cd prādurbhūto manuṣyāṇāmantarāyo mahānayam //
Ca.1.1.17ab kaḥ syātteṣāṃ śamopāya ityuktvā dhyānamāsthitāḥ /
Ca.1.1.17cd atha te śaraṇaṃ śakraṃ dadṛśurdhyānacakṣuṣā //
Ca.1.1.18ab sa vakṣyati śamopāyaṃ yathāvadamaraprabhuḥ /
Ca.1.1.18cd kaḥ sahasrākṣabhavanaṃ gacchet praṣṭuṃ śacīpatim //
Ca.1.1.19ab ahamarthe niyujyeyamatreti prathamaṃ vacaḥ /
Ca.1.1.19cd bharadvājo+abravīttasmādṛṣibhiḥ sa niyojitaḥ //
Ca.1.1.20ab sa śakrabhavanaṃ gatvā surarṣigaṇamadhyagam /
Ca.1.1.20cd dadarśa balahantāraṃ dīpyamānamivānalam //
Ca.1.1.21ab so+abhigamya jayāśīrbhirabhinandya sureśvaram /
Ca.1.1.21cd provāca vinayāddhīmānṛsīṇāṃ vākyamuttamam //
Ca.1.1.22ab vyādhayo hi samutpannāḥ sarvaprāṇibhayaṅkarāḥ /
Ca.1.1.22cd tadbrūhi me śamopāyaṃ yathāvadamaraprabho //
Ca.1.1.23ab tasmai provāca bhagavānāyurvedaṃ śatakratuḥ /
Ca.1.1.23cd padairalpairmatiṃ buddhvā vipulāṃ paramarṣaye //
Ca.1.1.24ab hetuliṅgauṣadhajñānaṃ svasthāturaparāyaṇam /
Ca.1.1.24cd trisūtraṃ śāśvataṃ puṇyaṃ bubudhe yaṃ pitāmahaḥ //
Ca.1.1.25ab so+anantapāraṃ triskandhamāyurvedaṃ mahāmatiḥ /
Ca.1.1.25cd yathāvadacirāt sarvaṃ bubudhe tanmanā muniḥ //
Ca.1.1.26ab tenāyuramitam lebhe bharadvājaḥ sukhānivitam /
Ca.1.1.26cd ṛṣibhyo+anadhikam tacca śaśaṃsānavaśeṣayan //
Ca.1.1.27ab ṛṣayaśca bharadvājājjagṛhustaṃ prajāhitam /
Ca.1.1.27cd dīrghamāyuścikīrṣanto vedaṃ vardhanamāyuṣaḥ //
Ca.1.1.28ab maharṣayaste daḍrśuryathāvajjñānacakṣuṣā /
Ca.1.1.28cd sāmānyaṃ ca viśeṣaṃ ca guṇān dravyāṇi karma ca //
Ca.1.1.29ab samavāyaṃ ca yajjñātvā tantroktaṃ vidhimāsthitāḥ /
Ca.1.1.29cd lebhire paramaṃ śarma jīvitaṃ cāpyanitvaram //
Ca.1.1.30ab atha maitrīparaḥ puṇyamāyurvedaṃ punarvasuḥ /
Ca.1.1.30cd śiṣyebhyo dattavān ṣaḍbhyaḥ sarvabhūtānukampayā //
Ca.1.1.31ab agniveśaśca 4bhelaśca jatūkarṇaḥ parāśaraḥ /
Ca.1.1.31cd hārītaḥ kṣārapāṇiśca jagṛhustanmunervacaḥ //
Ca.1.1.32ab buddherviśeṣastatrāsīnnopadeśāntaraṃ muneḥ /
Ca.1.1.32cd tantrasya kartā prathamamagniveśo yato+abhavat //
Ca.1.1.33ab atha bhelādayaścakruḥ svaṃ svaṃ tantraṃ kṛtāni ca /
Ca.1.1.33cd śrāvayāmāsurātreyaṃ sarṣisaṅghaṃ sumedhasaḥ //
Ca.1.1.34ab śrutvā sūtraṇamarthānāmṛṣayaḥ puṇyakarmaṇām /
Ca.1.1.34cd yathāvatsūtritamiti prahṛṣṭāsta+anumenire //
Ca.1.1.35ab sarva evāstuvaṃstāṃśca sarvabhūtahitaiṣiṇaḥ /
Ca.1.1.35cd sādhu bhūteṣvanukrośa ityuccairabruvan samam //
Ca.1.1.36ab taṃ puṇyaṃ śuśruvuḥ śabdaṃ divi devarṣayaḥ sthitāḥ /
Ca.1.1.36cd sāmarāḥ paramarṣīṇaṃ śrutvā mumudire param //
Ca.1.1.37ab aho sādhviti nirghoṣo lokāṃstrīnanvavādayat5 /
Ca.1.1.37cd nabhasi snigdhagambhīro harṣādbhūtairudīritaḥ //
Ca.1.1.38ab śivo vāyurvavau sarvā bhābhirunmīlitā diśaḥ /
Ca.1.1.38cd nipetuḥ sajalāścaiva divyāḥ kusumavṛṣṭayaḥ //
Ca.1.1.39ab athāgniveśapramukhān viviśurjñānadevatāḥ /
Ca.1.1.39cd buddhiḥ siddhiḥ smṛtirmedhā dhṛtiḥ kīrtiḥ kṣamādayā //
Ca.1.1.40ab tāni cānumatānyeṣāṃ tantrāṇi paramarṣibhiḥ /
Ca.1.1.40cd 6bhavāya bhūtasaṅghānāṃ pratiṣṭhāṃ bhuvi lebhire //
Ca.1.1.41ab hitāhitaṃ sukhaṃ dukhamāyustasya hitāhitam /
Ca.1.1.41cd mānaṃ ca tacca yatroktamāyurvedaḥ sa ucyate //
Ca.1.1.42ab śarīrendriyasattvātmasaṃyogo dhāri jīvitam /
Ca.1.1.42cd nityagaścānubandhaśca paryāyairāyurucyate //
Ca.1.1.43ab tasyāyuṣaḥ puṇyatamo vedo vedavidāṃ mataḥ /
Ca.1.1.43cd vakṣyate yanmanuṣyāṇāṃ lokayorubhayorhitam //
Ca.1.1.44ab sarvadā sarvabhāvānāṃ sāmānyaṃ vṛddhikāraṇam /
Ca.1.1.44cd hrāsaheturviśeṣaśca pravṛttirubhayasya tu //
Ca.1.1.45ab sāmānyamekatvakaraṃ viśeṣastu pṛthaktvakṛt /
Ca.1.1.45cd tulyārthatā hi sāmānyaṃ viśeṣastu viparyayaḥ //
Ca.1.1.46ab sattvamātmā śarīraṃ ca trayametattridaṇḍavat /
Ca.1.1.46cd lokastiṣṭhati saṃyogāttatra sarvaṃ pratiṣṭhitam //
Ca.1.1.47ab sa pumāṃścetanaṃ tacca taccādhikaraṇaṃ smṛtam /
Ca.1.1.47cd vedasyāsya tadarthaṃ hi vedo+ayaṃ saṃprakāśitaḥ //
Ca.1.1.48ab khādīnyātmā manaḥ kālo diśaśca dravyasaṃgrahaḥ /
Ca.1.1.48cd sendriyaṃ cetanaṃ dravyaṃ nirindriyamacetanam //
Ca.1.1.49ab sārthā gurvādayo buddhiḥ prayatnāntāḥ parādayaḥ /
Ca.1.1.49cd guṇāḥ proktāḥ prayatnādi karma ceṣṭitamucyate //
Ca.1.1.50ab samavāyo+apṛthagbhāvo bhūmyādīnāṃ guṇairmataḥ /
Ca.1.1.50cd sa nityo yatra hi dravyaṃ na tatrāniyato guṇaḥ //
Ca.1.1.51ab yatrāśritāḥ karmaguṇāḥ kāraṇaṃ samavāyi yat /
Ca.1.1.51cd taddravyaṃ samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ //
Ca.1.1.52ab saṃyoge ca vibhāge ca kāraṇaṃ dravyamāśritam /
Ca.1.1.52cd kartavyasya kriyā karma karma nānyadapekṣate //
Ca.1.1.53ab ityuktaṃ kāraṇaṃ kāryaṃ dhātusāmyamihocyate /
Ca.1.1.53cd dhātusāmyakriyā coktā tantrasyāsya prayojanam //
Ca.1.1.54ab kālabuddhīndriyārthānāṃ yogo mithyā na cāti ca /
Ca.1.1.54cd dvayāśrayāṇāṃ vyādhīnāṃ trividho hetusaṃgrahaḥ //
Ca.1.1.55ab śarīraṃ sattvasaṃjñaṃ ca vyādhīnāmāśrayo mataḥ /
Ca.1.1.55cd tathā sukhānāṃ yogastu sukhānāṃ kāraṇaṃ samaḥ //
Ca.1.1.56ab nirvikāraḥ parastvātmā sattvabhūtaguṇendriyaiḥ /
Ca.1.1.56cd caitanye kāraṇaṃ nityo draṣṭā paśyati hi kriyāḥ //
Ca.1.1.57ab vāyuḥ pittaṃ kaphaścoktaḥ śārīro doṣasaṃgrahaḥ /
Ca.1.1.57cd mānasaḥ punaruddiṣṭo rajaśca tama eva ca //
Ca.1.1.58ab praśāmyatyauṣadhaiḥ pūrvo daivayuktivyapāśrayaiḥ /
Ca.1.1.58cd mānaso jñānavijñānadhairyasmṛtisamādhibhiḥ //
Ca.1.1.59ab rūkṣaḥ śīto laghuḥ sūkṣmaścalo+atha viśadaḥ kharaḥ /
Ca.1.1.59cd viparītaguṇairdravyairmārutaḥ saṃpraśāmyati //
Ca.1.1.60ab sasnehamuṣṇaṃ tīkṣṇaṃ ca dravamamlaṃ saraṃ kaṭu /
Ca.1.1.60cd viparītaguṇaiḥ pittaṃ dravyairāśu praśāmyati //
Ca.1.1.61ab guruśītamṛdusnigdhamadhurasthirapicchilāḥ /
Ca.1.1.61cd śleṣmaṇaḥ praśamaṃ yānti viparītaguṇairguṇāḥ //
Ca.1.1.62ab viparītaguṇairdeśamātrākālopapāditaiḥ /
Ca.1.1.62cd bheṣajairvinivartante vikārāḥ sādhyasaṃmatāḥ //
Ca.1.1.63ab sādhanaṃ na tvasādhyānāṃ vyādhīnāmupadiśyate /
Ca.1.1.63cd bhūyaścāto yathādravyaṃ guṇakarmāṇi vakṣyate //
Ca.1.1.64ab rasanārtho rasastasya dravyamāpaḥ kṣitistathā /
Ca.1.1.64cd nirvṛttau ca viśeṣe ca pratyayāḥ khādayastrayaḥ //
Ca.1.1.65ab svāduramlo+atha lavaṇaḥ kaṭukastikta eva ca /
Ca.1.1.65cd kaṣāyaśceti ṣaṭko+ayaṃ rasānāṃ saṃgrahaḥ smṛtaḥ //
Ca.1.1.66ab svādvamlalavaṇā vāyuṃ kaṣāyasvādutiktakāḥ /
Ca.1.1.66cd jayanti pittaṃ śleṣmāṇaṃ kaṣāyakaṭutiktakāḥ //
Ca.1.1.66.1ab kaṭvamlalavaṇāḥ pittaṃ svadvamlalavaṇāḥ kapham /)
Ca.1.1.66.1cd (kaṭutiktakaṣāyāśca kopayanti samīraṇam //)
Ca.1.1.67ab kiṃciddoṣapraśamanaṃ kiṃciddhātupradūṣaṇam /
Ca.1.1.67cd svasthavṛttau mataṃ kiṃcittrividhaṃ dravyamucyate //
Ca.1.1.68ab tat punastrividhaṃ proktaṃ jaṅgamaudbhidapārthivam /
Ca.1.1.68cd madhūni gorasāḥ pittaṃ vasā majjā+asṛgāmiṣam //
Ca.1.1.69ab viṇmūtracarmaretosthisnāyuśṛṅganakhāḥ khurāḥ /
Ca.1.1.69cd jaṅgamebhyaḥ prayujyante keśā lomāni rocanāḥ //
Ca.1.1.70ab suvarṇaṃ samalāḥ pañca lohāḥ sasikatāḥ sudhā /
Ca.1.1.70cd manaḥśilāle maṇayo lavaṇaṃ gairikāñjane //
Ca.1.1.71ab bhaumamauṣadhamuddiṣṭamaudbhidaṃ tu caturvidham /
Ca.1.1.71cd vanaspatistathā vīrudvānaspatyastathauṣadhiḥ //
Ca.1.1.72ab phalairvanaspatiḥ puṣpairvānaspatyaḥ phalairapi /
Ca.1.1.72cd oṣadhyaḥ phalapākāntāḥ pratānairvīrudhaḥ smṛtāḥ //
Ca.1.1.73ab mūlatvaksāraniryāsanālasvarasapallavāḥ7 /
Ca.1.1.73cd kṣārāḥ kṣīraṃ phalaṃ puṣpaṃ bhasma tailāni kaṇṭakāḥ //
Ca.1.1.74ab patrāṇi śuṅgāḥ kandāśca prarohāścaudbhido gaṇaḥ /
Ca.1.1.74cd mūlinyaḥ ṣoḍaśaikonā phalinyo viṃśatiḥ smṛtāḥ //
Ca.1.1.75ab mahāsnehāśca catvāraḥ pañcaiva lavaṇāni ca /
Ca.1.1.75cd aṣṭau mūtrāṇi saṃkhyātānyaṣṭāveva payāṃsi ca //
Ca.1.1.76ab śodhanārthāśca ṣaḍ vṛkṣāḥ punarvasunidarśitāḥ /
Ca.1.1.76cd ya etān vetti saṃyoktuṃ vikāreṣu sa vedavit //
Ca.1.1.77ab hastidantī haimavatī śyāmā trivṛdadhoguḍā /
Ca.1.1.77cd saptalā śvetanāmā ca pratyakśreṇī gavākṣyapi //
Ca.1.1.78ab jyotiṣmatī ca bimbī ca śaṇapuṣpī viṣāṇikā /
Ca.1.1.78cd ajagandhā dravantī ca kṣīriṇī cātra ṣoḍaśī //
Ca.1.1.79ab śaṇapuṣpī ca bimbī ca cchardane haimavatyapi /
Ca.1.1.79cd śvetā jyotiṣmatī caiva yojyā śīrṣavirecane //
Ca.1.1.80ab ekādaśāvaśiṣṭā yāḥ prayojyāstā virecane /
Ca.1.1.80cd ityuktā nāmakarmabhyāṃ mūlinyaḥ phalinīḥ śṛṇu //
Ca.1.1.81ab śaṅkhinyatha viḍaṅgāni trapuṣaṃ madanāni ca /
Ca.1.1.81cd dhāmārgavamathekṣvāku jīmūtaṃ kṛtavedhanam /
Ca.1.1.81ef ānūpaṃ sthalajaṃ caiva klītakaṃ dvididhaṃ smṛtam //
Ca.1.1.82ab prakīryā codakīryā ca pratyakpuṣpā tathā+abhayā /
Ca.1.1.82cd antaḥkoṭarapuṣpī ca hastiparṇyāśca śāradam //
Ca.1.1.83ab kampillakāragvadhayoḥ phalaṃ yat kuṭajasya ca /
Ca.1.1.83cd dhāmārgavamathekṣvāku jīmūtaṃ kṛtavedhanam //
Ca.1.1.84ab madanaṃ kuṭajaṃ caiva trapuṣaṃ hastiparṇinī /
Ca.1.1.84cd etāni vamane caiva yojyānyāsthāpaneṣu ca //
Ca.1.1.85ab nastaḥ pracchardane caiva pratyakpuṣpā vidhīyate /
Ca.1.1.85cd daśa yānyavaśiṣṭāni tānyuktāni virecane //
Ca.1.1.86ab nāmakarmabhiruktāni phalānyekonaviṃśatiḥ /
Ca.1.1.86cd sarpistailaṃ vasā majjā sneho diṣṭaścaturvidhaḥ //
Ca.1.1.87ab pānābhyañjanabastyarthaṃ nasyārthaṃ caiva yogataḥ /
Ca.1.1.87cd snehanā jīvanā varṇyā balopacayavardhanāḥ //
Ca.1.1.88ab snehā hyete ca vihitā vātapittakaphāpahāḥ /
Ca.1.1.88cd sauvarcalaṃ saindhavaṃ ca viḍamaudbhidameva ca //
Ca.1.1.89ab sāmudreṇa sahaitāni pañca syurlavaṇāni ca /
Ca.1.1.89cd snighdānyuṣṇāni tīkṣṇāni dīpanīyatamāni ca //
Ca.1.1.90ab ālepanārthe yujyante snehasvedavidhau tathā /
Ca.1.1.90cd adhobhāgordhvabhāgeṣu nirūheṣvanuvāsane //
Ca.1.1.91ab abhyañjane bhojanārthe śirasaśca cirecane /
Ca.1.1.91cd śastrakarmaṇi vartyarthamañjanotsādaneṣu ca //
Ca.1.1.92ab ajīrṇānāhayorvāte gulme śūle tathodare /
Ca.1.1.92cd uktāni &lavaṇānyūrdhvaṃ mūtrāṇyaṣṭau nibodha me //
Ca.1.1.93ab mukhyāni yāni diṣṭāni sarvāṇyātreyaśāsane /
Ca.1.1.93cd avimūtramajāmūtraṃ gomūtraṃ māhiṣaṃ ca yat //
Ca.1.1.94ab hastimūtramathoṣṭrasya hayasya ca kharasya ca /
Ca.1.1.94cd uṣṇaṃ tīkṣṇamatho+arūkṣaṃ kaṭukaṃ lavaṇānvitam //
Ca.1.1.95ab mūtramutsādane yuktaṃ yuktamālepaneṣu ca /
Ca.1.1.95cd yuktamāsthāpane mūtraṃ yuktaṃ cāpi virecane //
Ca.1.1.96ab svedeṣvapi ca tadyuktamānāheṣvagadeṣu ca /
Ca.1.1.96cd udareṣvatha cārśaḥsu gulmikuṣṭhikilāsiṣu //
Ca.1.1.97ab tadyuktamupanāheṣu pariṣeke tathaiva ca /
Ca.1.1.97cd dīpanīyaṃ viṣaghnaṃ ca krimighnaṃ copadiśyate //
Ca.1.1.98ab pāṇḍurogopasṛṣtānāmuttamaṃ śarma cocyate /
Ca.1.1.98cd śleṣmāṇaṃ śamayet pītaṃ mārutaṃ cānulomayet //
Ca.1.1.99ab karṣet pittamadhobhāgamityasmin guṇasaṃgrahaḥ /
Ca.1.1.99cd sāmānyena mayoktastu pṛthaktvena pravakṣyate //
Ca.1.1.100ab avimūtraṃ satiktaṃ syāt snigdhaṃ pittāvirodhi ca /
Ca.1.1.100cd ājaṃ kaṣāyamadhuraṃ pathyaṃ doṣānnihanti ca //
Ca.1.1.101ab gavyaṃ samadhuraṃ kiṃciddoṣaghnaṃ krimikuṣṭhanut /
Ca.1.1.101cd kaṇḍūṃ ca śamayet pītaṃ samyagdoṣodare hitam //
Ca.1.1.102ab arśaḥśophodaraghnaṃ tu sakṣāraṃ māhiṣaṃ saram /
Ca.1.1.102cd hāstikaṃ lavaṇaṃ mūtraṃ hitaṃ tu krimikuṣṭhinām //
Ca.1.1.103ab praśastaṃ baddhaviṇmūtraviṣaśleṣmāmayārśasām /
Ca.1.1.103cd satiktaṃ śvāsakāsaghnamarśoghnaṃ cauṣṭramucyate //
Ca.1.1.104ab vājināṃ tiktakaṭukaṃ kuṣṭhavraṇaviṣāpaham /
Ca.1.1.104cd kharamūtramapasmāronmādagrahavināśanam //
Ca.1.1.105ab itīhoktāni mūtrāṇi yathāsāmarthyayogataḥ /
Ca.1.1.105cd ataḥ kṣīrāṇi vakṣyante karma caiṣāṃ guṇāśca ye //
Ca.1.1.106ab avikṣīramajākṣīraṃ gokṣīraṃ māhiṣaṃ ca yat /
Ca.1.1.106cd uṣṭrīṇāmatha nāgīnāṃ vaḍavāyāḥ striyāstathā //
Ca.1.1.107ab prāyaśo madhuraṃ snigdhaṃ śītaṃ stanyaṃ payo matam /
Ca.1.1.107cd prīṇanaṃ bṛṃhaṇaṃ vṛṣyaṃ medhyaṃ balyaṃ manaskaram //
Ca.1.1.108ab jīvanīyaṃ śramaharaṃ śvāsakāsanibarhaṇam /
Ca.1.1.108cd hanti śoṇitapittaṃ ca sandhānaṃ vihatasya ca //
Ca.1.1.109ab sarvaprāṇābhṛtāṃ sātmyaṃ śamanaṃ śodhanaṃ tathā /
Ca.1.1.109cd tṛṣṇāghnaṃ dīpanīyaṃ ca śreṣṭhaṃ kṣīṇakṣateṣu ca //
Ca.1.1.110ab pāṇḍuroge+amlapitte ca śoṣe gulme tathodare /
Ca.1.1.110cd atīsāre jvare dāhe śvayathau ca viśeṣataḥ //
Ca.1.1.111ab yoniśukrapradoṣeṣu mūtreṣvapracureṣu ca /
Ca.1.1.111cd purīṣe grathite pathyaṃ vātapittavikāriṇām //
Ca.1.1.112ab nasyālepāvagāheṣu vamanāsthāpaneṣu ca /
Ca.1.1.112cd virecane snehane ca payaḥ sarvatra yujyate //
Ca.1.1.113ab yathākramaṃ kṣīraguṇānekaikasya pṛthak pṛthak /
Ca.1.1.113cd annapānādike+adhyāye bhūyo vakṣyāmyaśeṣataḥ //
Ca.1.1.114ab athāpare trayo vṛkṣāḥ pṛthagye phalamūlibhiḥ /
Ca.1.1.114cd snuhyarkāśmantakāsteṣāmidaṃ karma pṛthak pṛthak //
Ca.1.1.115ab vamane+aśmantakaṃ vidyāt snuhīkṣīraṃ virecane /
Ca.1.1.115cd kṣīramarkasya vijñeyaṃ vamane savirecane //
Ca.1.1.116ab imāṃstrīnaparān vṛkṣānāhuryeṣāṃ hitāstvacaḥ /
Ca.1.1.116cd pūtīkaḥ kṛṣṇagandhā ca tilvakaśca tathā taruḥ //
Ca.1.1.117ab virecane prayoktavyaḥ pūtīkastilvakastathā /
Ca.1.1.117cd kṛṣṇagandhā parīsarpe śotheṣvarśaḥṣu cocyate //
Ca.1.1.118ab dadruvidradhigaṇḍeṣu kuṣṭheṣvapyalajīṣu ca /
Ca.1.1.118cd ṣaḍvṛkṣāñchodhanānetānapi vidyādvicakṣaṇaḥ //
Ca.1.1.119ab ityuktāḥ phalamūlinyaḥ snehāśca lavaṇāni ca /
Ca.1.1.119cd mūtraṃ kṣīrāṇi vṛkṣāśca ṣaḍ ye diṣṭapayastvacaḥ //
Ca.1.1.120ab oṣadhīrnāmarūpābhyāṃ jānate hyajapā vane /
Ca.1.1.120cd avipāścaiva gopāśca ye cānye vanavāsinaḥ //
Ca.1.1.121ab na nāmajñānamātreṇa rūpajñānena vā punaḥ /
Ca.1.1.121cd oṣadhīnāṃ parāṃ prāptiṃ kaścidveditumarhati //
Ca.1.1.122ab yogavittvapyarūpajñastāsāṃ tattvaviducyate /
Ca.1.1.122cd kiṃ punaryo vijānīyādoṣadhīḥ sarvathā bhiṣak //
Ca.1.1.123ab yogamāsāṃ tu yo vidyāddeśakālopapāditam /
Ca.1.1.123cd puruṣaṃ puruṣaṃ vīkṣya sa jñeyo bhiṣaguttamaḥ //
Ca.1.1.124ab yathā viṣaṃ yathā śastraṃ yathā+agniraśaniryathā /
Ca.1.1.124cd tathauṣadhamavijñātaṃ vijñātamamṛtaṃ yathā //
Ca.1.1.125ab auṣadhaṃ hyanabhijñātaṃ nāmarūpaguṇaistribhiḥ /
Ca.1.1.125cd vijñātaṃ cāpi duryuktamanarthāyopapadyate //
Ca.1.1.126ab yogādapi viṣaṃ tīkṣṇamuttamaṃ bheṣajaṃ bhavet /
Ca.1.1.126cd bheṣajaṃ cāpi duryuktaṃ tīkṣṇaṃ saṃpadyate viṣam //
Ca.1.1.127ab tasmānna bhiṣajā yuktaṃ yuktibāhyena bheṣajam /
Ca.1.1.127cd dhīmatā kiṃcidādeyaṃ jīvitārogyakāṅkṣiṇā //
Ca.1.1.128ab kuryānnipatito mūrdhni saśeṣaṃ vāsavāśaniḥ /
Ca.1.1.128cd saśeṣamāturaṃ kuryānnatvajñamatamauṣadham //
Ca.1.1.129ab duḥkhitāya śayānāya śraddadhānāya rogiṇe /
Ca.1.1.129cd yo bheṣajamavijñāya prājñamānī prayacchati //
Ca.1.1.130ab tyaktadharmasya pāpasya mṛtyubhūtasya durmateḥ /
Ca.1.1.130cd naro narakapātī syāttasya saṃbhāṣaṇādapi //
Ca.1.1.131ab varamāśīviṣaviṣaṃ kvathitaṃ tāmrameva vā /
Ca.1.1.131cd pītamatyagnisantaptā bhakṣitā vā+apyayoguḍāḥ //
Ca.1.1.132ab natu śrutavatāṃ veśaṃ bibhratā śaraṇāgatāt /
Ca.1.1.132cd gṛhītamannaṃ pānaṃ vā vittaṃ vā rogapīḍitāt //
Ca.1.1.133ab bhiṣagbubhūṣurmatimānataḥ svaguṇasampadi /
Ca.1.1.133cd paraṃ prayatnamātiṣṭhet prāṇadaḥ syādyathā nṛṇām //
Ca.1.1.134ab tadeva yuktaṃ bhaiṣajyaṃ yadārogyāya kalpate /
Ca.1.1.134cd sa caiva bhiṣajāṃ śreṣṭho rogebhyo yaḥ pramocayet //
Ca.1.1.135ab samyakprayogaṃ sarveṣāṃ siddhirākhyāti karmaṇām /
Ca.1.1.135cd siddhirākhyāti sarvaiśca guṇairyuktaṃ bhiṣaktamam //
Ca.1.1.136 tatra ślokāḥ
Ca.1.1.136ab āyurvedāgamo heturāgamasya pravartanam /
Ca.1.1.136cd sūtraṇasyābhyanujñānamāyurvedasya nirṇayaḥ //
Ca.1.1.137ab saṃpūrṇaṃ kāraṇaṃ kāryamāyurvedaprayojanam /
Ca.1.1.137cd hetavaścaiva doṣāśca bheṣajaṃ saṃgraheṇa ca //
Ca.1.1.138ab rasāḥ sapratyayadravyāstrividho dravyasaṃgrahaḥ /
Ca.1.1.138cd mūlinyaśca phalinyaśca snehāśca lavaṇāni ca //
Ca.1.1.139ab mūtraṃ kṣīrāṇi vṛkṣāśca ṣaḍ ye kṣīratvagāśrayāḥ /
Ca.1.1.139cd karmāṇi caiṣāṃ sarveṣāṃ yogāyogaguṇāguṇāḥ //
Ca.1.1.140ab vaidyāpavādo yatrasthāḥ sarve ca bhiṣajāṃ guṇāḥ /
Ca.1.1.140cd sarvametat samākhyātaṃ pūrvādhyāye maharṣiṇā //
ityagniveśakṛte tantre carakapratisaṃskṛte sūtrasthāne dīrghañjīvitīyo nāma prathamo+adhyāyaḥ /
  1. kapiṣṭhalaḥ
  2. -kauṇḍinyau-
  3. yamasya
  4. bheḍaśca
  5. -nādayat
  6. bhāvāya]
  7. -nāḍasva-