tṛtīyo+adhyāyaḥ/

Ca.2.3.1 athāto gulmanidānaṃ vyākhyāsyāmaḥ//

Ca.2.3.2 iti ha smāha bhagavānātreyaḥ//

Ca.2.3.3 iha khalu pañca gulmā bhavanti; tadyathā---vātagulmaḥ, pittagulmaḥ, śleṣmagulmo, nicayagulmaḥ, śoṇitagulma iti//

Ca.2.3.4 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca---kathamiha bhagavan pañcānāṃ gulmānāṃ viśeṣamabhijānīmahe; nahyaviśeṣavidrogāṇāmauṣadhavidapi bhiṣak praśamanasamartho bhavatīti//

Ca.2.3.5 tamuvāca bhagavānātreyaḥ---samutthānapūrvarūpaliṅgavedanopaśayaviśeṣebhyo viśeṣavijñānaṃ gulmānāṃ bhavatyanyeṣāṃ ca rogāṇāmagniveśa! tattu &khalu gulmeṣūcyamānaṃ nibodha//

Ca.2.3.6 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati, śītaṃ vā &viśeṣeṇātimātram, asnehapūrve vā vamanavirecane pibati, anudīrṇāṃ vā chardimudīrayati, udīrṇan vātamūtrapurīṣavegānniruṇaddhi, atyaśito vā pibati navodakamatimātram, atisaṃkṣobhiṇā vā yānena yāti, ativyavāyavyāyāmamadyaśokarucirvā, abhighātamṛcchati vā, &viṣamasanaśayanasthānacaṅkramaṇasevī vā bhavati, anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate, &tasyāpacārādvātaḥ prakopamāpadyate//

Ca.2.3.7 sa prakupito vāyurmahāsroto+anupraviśya raukṣyāt &kaṭhinībhūtamāplutya piṇḍito+avasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā; sa śūlamupajanayati granthīṃścānekavidhān, piṇḍitaścāvatiṣṭhate, sa piṇḍitatvād 'gulma' ityabhidhīyate; sa &muhurādhamati, muhuralpatvamāpadyate; aviyatavupulāṇuvedanaśca bhavati calatvādvāyoḥ, muhuḥ pipīlikāsaṃpracāra ivāṅgeṣu, todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ; tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddhamātmānaṃ manyate, api ca divasānte &jvaryate, śuṣyati cāsyāsyam, ucchvāsaścoparudhyate, hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve; plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāścainamupadravanti; kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati, nidānoktāni cāsya nopaśerate, viparītāni copaśerata iti vātagulmaḥ//

Ca.2.3.8 taireva tu karśanaiḥ karśitasyāmlalavaṇakaṭukakṣāroṣṇatīkṣṇaśuktavyāpannamadyaharitakaphalāmlānāṃ vidāhināṃ ca śākadhānyamāṃsādīnāmupayogādajīrṇādhyaśanādraukṣyānugate cāmāśaye &vamanamativelaṃ saṃdhāraṇaṃ vātātapau cātisevamānasya pittaṃ saha mārutena prakopamāpadyate//

Ca.2.3.9 tat prakupitaṃ māruta āmāśayaikadeśe &saṃvartya tāneva vedanāprakārānupajanayati, ya uktā vātagulme; pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca; sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ, gulmāvakāśaścāsya dahyate dūyate &dhūpyate ūṣmāyate svidyati klidyati &śithila iva sparśāsaho+&alparomāñcaśca bhavati; jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāścainamupadravanti; haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati; nidānoktāni cāsya nopaśerate, viparītānyupaśerata iti pittagulmaḥ//

Ca.2.3.10 taireva tu karśanaiḥ karśitasyātyaśanādatisnigdhagurumadhuraśītāśanāt &piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanānmandakamadyātipānāddharitakātipraṇanayādānūpaudakagrāmyamāṃsātibhakṣaṇāt &saṃdhāraṇādabubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate//

Ca.2.3.11 taṃ prakupitaṃ māruta āmāśayaikadeśe &saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme; śleṣmā tvasya śītajvararocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati, api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ, tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ, śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati, nidānoktāni cāsya nopaśerate, viparītāni copaśerata iti śleṣmagulmaḥ//

Ca.2.3.12 triḍoṣadetuliṅgasannipāte tu sānnipātikaṃ gulmamupadiśanti kuśalāḥ/

sa &vipratiṣiddhopakramatvādasādhyo nicayagulmaḥ//

Ca.2.3.13 śoṇitagulmastu khalu striyā eva bhavati na puruṣasya, garbhakoṣṭhārtavāgamanavaiśeṣyāt/

pāratantryādavaiśāradyāt satatamupacārānurodhādvā vegānudīrṇānuparundhatyā āmagarbhe vā+apyacirapatite+athavā+apyaciraprajātāyā ṛtau vā vātaprakopaṇānyāsevamānāyāḥ kṣipraṃ vātaḥ prakopamāpadyate//

Ca.2.3.14 sa prakupito yonimukhamanupraviśyārtavamuparuṇaddhi, māsi māsi tadārtavamuparudhyamānaṃ kukṣimabhivardhayati/

tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante, stanayośca stanyam, auṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam, atyarthaṃ glāniścakṣuṣoḥ, mūrccha, hṛllāsaḥ, dohadaḥ, śvayathuśca pādayoḥ, īṣaccodgamo romarājyāḥ, yonyāścāṭālatvam, api ca yonyā daurgandhyamāsrāvaścopajāyate, kevalaścāsyā gulmaḥ piṇḍita eva spandate, tāmagarbhāṃ garbhiṇīmityāgurmūḍhāḥ//

Ca.2.3.15 eṣāṃ tu khalu pañcānāṃ gulmānāṃ prāgabhinievṛtterimāni pūrvarūpāṇi bhavanti; tadyathā---anannābhilaṣaṇam, arocakāvipākau, agnivaiṣamyaṃ, vidāho bhuktasya, pākakāle cāyuktyā chardyudgārau, vātamūtrapurīṣavegānāṃ cāprādurbhāvaḥ, prādurbhūtānāṃ cāpravṛttirīṣadāgamanaṃ vā, vātaśūlāṭopāntrakūjanāpariharṣaṇātivṛttapurīṣatāḥ, abubhukṣā, daurbalyaṃ, sauhityasya cāsahatvamiti//

Ca.2.3.16 sarveṣvapi khalveteṣu gulmeṣu na kaścidvātādṛte saṃbhavati gulmaḥ/

teṣāṃ sānnipātikamasādhyaṃ jñātvā naivopakrameta, ekadoṣaje tu yathāsvamārambhaṃ praṇayet, saṃsṛṣṭāṃstu sādhāraṇena karmaṇopacaret/

yaccānyadapyaviruddhaṃ manyeta tadapyavacārayedvibhajya gurulāghavamupadravāṇāṃ, gurūnupadravāṃstvaramāṇaścikitsejjaghanyamitarān/

tvaramāṇastu viśeṣamanupalabhamāno gulmeṣvātyayike karmaṇi vātacikitsitaṃ praṇayet, snehasvedau vātaharau snehopasaṃhitaṃ ca mṛdu virecanaṃ bastīṃśca; amlalavaṇamadhurāṃśca rasān yuktyā+avacārayet/

mārute hyupaśānte svalpenāpi prayatnena śakyo+anyo+api doṣo niyantuṃ gulmeṣviti//

Ca.2.3.17 bhavati cātra---

gulmināmanilaśāntirupāyaiḥ sarvaśo bidhivadācaritavyā/
mārute gyavajite+anyamudīrṇaṃ doṣamalpamapi karma nihanyāt//

Ca.2.3.18 tatra ślokaḥ---

saṃkhyā nimittaṃ rūpāṇi pūrvarūpamathāpi ca/
diṣṭaṃ nidāne gulmānāmekadeśaśca karmaṇām//
ityagniveśakṛte tantre carakapratisaṃskṛte nidānasthāne gulmanidānaṃ nāma tṛtīyo+adhyāyaḥ//3//