pañcamo+adhyāyaḥ/

Ca.3.5.1 athātaḥ srotasāṃ vimānaṃ vyākhyāsyāmaḥ//

Ca.3.5.2 iti ha smāha bhagavānātreyaḥ//

Ca.3.5.3 yāvantaḥ puruṣe mūrtimanto bhāvaviśeṣāstāvanta evāsmin srotasāṃ prakāraviśeṣāḥ/

sarve hi bhāvā puruṣe nāntareṇa srotāṃsyabhinirvartante, kṣayaṃ vā+apyabhigacchanti/

srotāṃsi khalu pariṇāmamāpadyamānānāṃ dhātūnāmabhivāhīni bhavantyayanārthena//

Ca.3.5.4 api caike srotasāmeva samudayaṃ puruṣamicchanti, sarvagatarvāt sarvasaratvācca doṣaprakopaṇapraśamanānām/

na tvetadevaṃ, yasya hi srotāṃsi, *yacca vahanti, yaccāvahanti, yatra cāvasthitāni, sarvaṃ tadanyattebhyaḥ/

atibahutvāt khalu kecidaparisaṅkhyeyānyācakṣate srotāṃsi, parisaṅkhyāni punaranye//

Ca.3.5.5-6 (absence?)

Ca.3.5.7 teṣāṃ tu khalu srotasāṃ yathāsthūlaṃ katicitprakārānmūlataśca prakopavijñānataścānuvyākhyāsyāmaḥ; ye bhaviṣyantyalamanuktārthajñānāya jñānavatāṃ, vijñānāya cājñānavatām/

tadyathā---prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti; vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni, tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīramayanabhūtamadhiṣṭhānabhūtaṃ ca/

tadetat srotasāṃ prakṛtibhūtatvānna vikārairupasṛjyate śarīram//

Ca.3.5.8 tatra prāṇavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ mahāsrotaśca, praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati; tadyathā---atisṛṣṭamatibaddhaṃ kupitamalpālpamabhīkṣṇaṃ vā saśabdaśūlamucchvasantaṃ dṛṣṭvā prāṇavahānyasya srotāṃsi praduṣṭānīti vidyāt/

udakavahānāṃ srotasāṃ tālumūlaṃ kloma ca, praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati; tadyathā---jihvātālvoṣṭhakaṇṭhaklomaśoṣaṃ pipāsāṃ cātipravṛddhāṃ dṛṣṭvodakavahānyasya srotāṃsi praduṣṭānīti vidyāt/

annavahānāṃ srotasāmāmāśayo mūlaṃ vāmaṃ ca pārśvaṃ, praduṣṭānāṃ tu khalveṣāmidaṃ niśeṣavijñānaṃ bhavati; tadyathā---anannābhilaṣaṇamarocakavipākau chardiṃ ca dṛṣṭvā+annavahānyasya srotāṃsi praduṣṭānīti vidyāt/

rasavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ daśa ca dhamanyaḥ/

śoṇitavahānāṃ srotasāṃ yakṛnmūlaṃ plīhā ca/

māṃsavahānāṃ ca srotasāṃ snāyurmūlaṃ tvak ca/

midovahānāṃ srotasāṃ *vṛkkau mūlaṃ vapāvahanaṃ ca/

asthivahānāṃ srotasāṃ medo mūlaṃ jaghanaṃ ca/

majjavahānāṃ srotasāmasthīni mūlaṃ sandhayaśca/

śukravahānāṃ srotasāṃ vṛṣaṇau mūlaṃ śephaśca/

praduṣṭānāṃ tu khalveṣāṃ rasādivahasrotasāṃ vijñānānyuktāni vividhāśitapītīye; yānyeva hi dhātūnāṃ pradoṣavijñānāni tānyeva yathāsvaṃ praduṣṭānāṃ dhātusrotasām/

mūtravahānāṃ srotasāṃ bastirmūlaṃ *vaṅkṣaṇau ca, praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati; tadyathā---atisṛṣṭamatibaddhaṃ prakupitamalpālpamabhīkṣṇaṃ vā bahalaṃ saśūlaṃ mūtrayantaṃ dṛṣṭvā mūtravahānyasya srotāṃsi praduṣṭānīti vidyāt/

purīṣavahānāṃ srotasāṃ pakvāśayo mūlaṃ *sthūlagudaṃ ca, praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati; tadyathā---kṛcchreṇālpālpaṃ saśabdaśūlamatidravamatigrathitamatibahu copaviśantaṃ dṛṣṭvā purīṣavahānyasya srotāṃsi praduṣṭānīti vidyāt/

svedavahānāṃ srotasāṃ medo mūlaṃ lomakūpāśca, praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati; tadyathā---asvedanamatisvedanaṃ pāruṣyamatiślakṣṇatāmaṅgasya paridāhaṃ lomaharśaṃ ca dṛṣṭvā svedavahānyasya srotāṃsi praduṣṭānīti vidyāt//

Ca.3.5.9 srotāṃsi,sirāḥ,dhamanyaḥ,rasāyanyaḥ,rasavāhinyaḥ,nāḍyaḥ,panthānaḥ,mārgāḥ,śarīracchidrāṇi,saṃvṛtāsaṃvṛtāni,sthānāni,āśayāḥ,niketāśceti śarīradhātvavakāśānāṃ lakṣyālakṣyāṇāṃ nāmāni bhavanti/

teṣāṃ prakopāt sthānasthāścaiva mārgagāśca śarīradhātavaḥ prakopamāpadyante,itareśāṃ prakopāditarāṇi ca/

srotāṃsi srotāṃsyeva,dhātavaśca dhātūneva pradūṣayanti praduṣṭāḥ/

teṣāṃ sarveṣāmeva vātapittaśleṣmāṇaḥ praduṣṭā dūṣayitāro bhavanti, doṣasvabhāvāditi//

Ca.3.5.10 bhavanti cātra---

kṣayāt saṃdhāraṇādraukṣyāhvyāyāmāt kṣudhitasya ca/
prāṇavāhīni duṣyanti srotāṃsyanyaiśca dāruṇaiḥ//
Ca.3.5.11 auṣṇyādāmādbhayāt pānādatiśuṣkānnasevanāt/
ambuvāhīni duṣyanti tṛṣṇāyāścātipīḍanāt//
Ca.3.5.12 atimātrasya cākāle cāhitasya ca bhojanāt/
annavāhīni duṣyanti vaiguṇyāt pāvakasya ca//
Ca.3.5.13 guruśītamatisnigdhamatimātraṃ samaśnatām/
rasavāhīni duṣyanti cintyānāṃ cāticintanāt//
Ca.3.5.14 vidāhīnyannapānāni snigdhoṣṇāni dravāṇi ca/
raktavāhīni duṣyanti bhajatāṃ cātapānalau//
Ca.3.5.15 abhiṣyandīni bhojyāni sthūlāni ca gurūṇi ca/
māṃsavāhīni duṣyanti bhuktvā ca svapatāṃ divā//
Ca.3.5.16 avyāyāmāddivāsvapnānmedyānāṃ cātibhakṣaṇāt/
midovāhīni duṣyanti vāruṇyāścātisevanāt//
Ca.3.5.17 vyāyāmādatisaṃkṣobhādasthnāmativighaṭṭanāt/
asthivāhīni duṣyanti vātalānāṃ ca sevanāt//
Ca.3.5.18 utpeṣādatyabhiṣyandādabhighātāt prapīḍanāt/
majjavāhīni duṣyanti viruddhānāṃ ca sevanāt//
Ca.3.5.19 akālayonigamanānnigrahādatimaithunāt/
śukravāhīni duṣyanti śastrakṣārāgnibhistathā//
Ca.3.5.20 mūtritodakabhakṣyastrīsevanānmūtranigrahāt/
mūtravāhīni duṣyanti *kṣīṇasyābhikṣatasya ca//
Ca.3.5.21 saṃdhāraṇādatyaśanādajīrṇādhyaśanāttathā/
varcovāhīni duṣyanti durbalāgneḥ kṛśasya ca//
Ca.3.5.22 *vyāyāmādatisaṃtāpācchītoṣṇākramasevanāt/
svedavāhīni duṣyanti krodhaśokabhayaistathā//
Ca.3.5.23 āhāraśca vihāraśca yaḥ syāddoṣaguṇaiḥ samaḥ/
dhātubhirviguṇaścāpi srotasāṃ sa pradūṣakaḥ//
Ca.3.5.24 atipravṛttiḥ saṅgo vā sirāṇāṃ granthayo+api vā/
vimārgagamanaṃ cāpi srotasāṃ duṣṭilakṣaṇam//
Ca.3.5.25 svadhātusamavarṇāni vṛttasthūlānyaṇūni ca/
srotāṃsi dīrghāṇyākṛtyā pratānasadṛśāni ca//
Ca.3.5.26 prāṇodakānnavāhānāṃ duṣṭānāṃ śvāsikī kriyā/
kāryā tṛṣṇopaśamanī tathaivāmapradoṣikī//
Ca.3.5.27 vividhāśitapītīye rasādīnāṃ yadauṣadham/
rasādisrotasāṃ kuryāttadyathāsvamupakramam//
Ca.3.5.28 mūtraviṭsvedavāhānāṃ cikitsā mautrakṛcchrikī/
tathā+atisārikī kāryā tathā jvaracikitsikī//

Ca.3.5.29 tatra ślokāḥ---

trayodaśānāṃ mūlāni srotasāṃ duṣṭilakṣaṇam/
sāmānyaṃ nāmaparyāyāḥ kopanāni parasparam//
Ca.3.5.30 doṣahetuḥ pṛthaktvena bheṣajoddeśa eva ca/
srotovimāne nirdiṣṭastathā cādau viniścayaḥ//
Ca.3.5.31 kevalaṃ viditaṃ yasya śarīraṃ sarvabhāvataḥ/
śārīrāḥ sarvarogāśca sa karmasu na muhyati//
ityagniveśakṛte tantre carakapratisaṃskṛte vimānasthāne srotovimānaṃ nāma pañcamo+adhyāyaḥ//5//