saptamo+adhyāyaḥ/

Ca.3.7.1 athāto vyādhitarūpīyaṃ vimānaṃ vyākhyāsyāmaḥ//

Ca.3.7.2 iti ha smāha bhagavānātreyaḥ//

Ca.3.7.3 iha khalu dvau puruṣau vyādhitarūpau bhavataḥ---guruvyādhitaḥ, laghuvyādhitaśca/

tatra---guruvyādhita ekaḥ sattvabalaśarīrasaṃpadupetatvāllaghuvyādhita iva dṛśyate, laghuvyādhito+aparaḥ sattvādīnām-*adhamatvādguruvyādhita iva dṛśyate/

tayorakuśalāḥ kevalaṃ cakṣuṣaiva rūpaṃ dṛṣṭvā+adhyavasyanto vyādhigurulāghave vipratipadyante//

Ca.3.7.4 nahi jñānāvayavena kṛtsne jñeye vijñānamutpadyate/

vipratipannāstu khalu rogajñāne upakramayuktijñāne cāpi vipratipadyante/

te yadā guruvyādhitaṃ laghuvyādhitarūpamāsādayanti, tadā tamalpadoṣaṃ matvā saṃśodhanakāle+asmai mṛdu saṃśodhanaṃ prayacchanto bhūya evāsya doṣānudīrayanti/

yadā tu laghuvyādhitaṃ guruvyādhitarūpamāsādayanti, tadā taṃ mahādoṣaṃ matvā saṃśodhanakāle+asmai tīkṣṇaṃ saṃśodhanaṃ prayacchanto doṣānatinirhṛtya śarīramasya kṣiṇvanti/

evamavayavena jñānasya kṛtsne jñeye jñānamabhimanyamānāḥ pariskhalanti/

viditaveditavyāstu bhiṣajaḥ sarvaṃ sarvathā yathāsaṃbhavaṃ parīkṣyaṃ parīkṣyādhyavasyanto na kvacidapi vipratipadyante, yatheṣṭamarthamabhinirvartayanti ceti//

Ca.3.7.5 bhavanti cātra---

sattvādīnāṃ vikalpena *vyādhirūpamathāture/
dṛṣṭvā vipratipadyante bālā vyādhibalābale//
Ca.3.7.6 te bheṣajamayogena kurvantyajñānamohitāḥ/
vyādhitānāṃ vināśāya kleśāya mahate+api vā//
Ca.3.7.7 prājñāstu sarvamājñāya parīkṣyamiha sarvathā/
na skhalanti prayogeṣu bheṣajānāṃ kadācana//

Ca.3.7.8 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya, bhagavantamātreyamagniveśo+ataḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau//

Ca.3.7.9 athāsmai provāca bhagavānātreyaḥ---iha khalvagniveśa! viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ; te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti; tadyathā---purīṣajāḥ, śleṣmajāḥ, śoṇitajā, malajāśceti//

Ca.3.7.10 tatra malo bāhyaścābhyantaraśca/

tatra bāhyamalajātān malajān *saṃcakṣmahe/

teṣāṃ samutthānaṃ-mṛjāvarjanaṃ; sthānaṃ---keśaśmaśrulomapakṣmavāsāṃsi; saṃsthānam-aṇavastilākṛtayo bahupādāśca; varṇa-kṛṣṇaḥ, śuklaśca; nāmāni-yūkāḥ, pipīlikāśca; prabhāvaḥ-kaṇḍūjananaṃ, koṭhapiḍakābhinirvartanaṃ ca; cikitsitaṃ tu khalveṣāmapakarṣaṇaṃ, malopaghātaḥ, malakarāṇāṃ ca bhāvānāmanupasevanamiti//

Ca.3.7.11 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ; sthānaṃ-raktavāhinyo dhamanyaḥ; saṃsthānam-aṇavo vṛttāścāpādāśca, sūkṣmatvāccaike bhavantyadṛśyāḥ; varṇaḥ-tāmraḥ; nāmāni-keśādā, lomādā, lomadvīpāḥ, saurasā, auḍumbarā, jantumātaraśceti; prabhāvaḥ-keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ, vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni, ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti; cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ, taduttarakālamupadekṣyāmaḥ//

Ca.3.7.12 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ; teṣāmāmāśayaḥ sthānaṃ, te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā; saṃsthānavarṇaviśeṣāstu---śvetāḥ pṛthubradhvasaṃsthānāḥ kecit, kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca, kecidaṇavo dīrghastantvākṛtayaḥ śvetāḥ; teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni-antrādāḥ, udarādāḥ, *hṛdayacarāḥ, curavaḥ, darbhapuṣpāḥ, saugandhikāḥ, mahāgudaśceti; prabhāvohṛllāsaḥ, āsyasaṃsravaṇam, arocakāvipākau, jvaraḥ, mūrcchā, jṛmbhā, kṣavathuḥ, ānāhaḥ, aṅgamardaḥ, chardiḥ kārśyaṃ, pāruṣyaṃ, ceti//

Ca.3.7.13 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ; teṣāṃ sthānaṃ pakvāśayaḥ, te pravardhamānāstvadho visarpanti, yasya punarāmāśayābhimukhāḥ *syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ; saṃsthānavarṇaviśeṣāstu-sūkṣmavṛttaparīṇāhāḥ śvetā *dīrghā ūrṇaṃśusaṃkāśāḥ kecit, kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ; teṣāṃ nāmāni kakerukāḥ, makerukāḥ, lelihāḥ; saśūlakāḥ, sausurādāśceti; prabhāvaḥ---purīṣabhedaḥ, kārśyaṃ, pāruṣyaṃ, lomaharṣābhinirvartanaṃ ca, ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate, ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti; ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ//

Ca.3.7.14 cikitsitaṃ tu khalveṣāṃ samāsenopadiśya paścādvistareṇopadekṣyāmaḥ/

tatra sarvakrimīṇāmapakarṣaṇamevāditaḥ kāryaṃ, tataḥ prakṛtivighātaḥ, anantaraṃ nidānoktānāṃ bhāvānāmanupasevanamiti//

Ca.3.7.15 tatrāpakarṣaṇaṃ-hastenābhigṛhya vimṛśyopakaraṇavatā+apanayanamanupakaraṇena vā; sthānagatānāṃ tu krimīṇaṃ bheṣajenāpakarṣaṇaṃ nyāyataḥ, taccaturvidhaṃ; tadyathā---śirovirecanaṃ, vamanaṃ, virecanam, āsthāpanaṃ ca; ityapakarṣaṇavidhiḥ/

prakṛtivighātastveṣāṃ kaṭutiktakaṣāyakṣāroṣṇānāṃ dravyāṇāmupayogaḥ, yaccānyadapi kiṃcicchleṣmapurīṣapratyanīkabhūtaṃ tat syāt; iti prakṛtivighātaḥ/

anantaraṃ nidānoktānāṃ bhāvānāmanupasevanaṃ---yaduktaṃ nidānavidhau tasya vivirjanaṃ tathāprāyāṇāṃ cāpareṣāṃ dravyāṇām/

iti lakṣaṇataścikitsitamanuvyākhyātam/

etadeva punarvistareṇopadekṣyate//

Ca.3.7.16 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitā+asmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasaṃprayuktairbhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak/

atha vyuṣṭāyāṃ rātryāṃ sukhoṣitaṃ suprajīrṇabhaktaṃ ca vijñāyāsthāpanavamanavirecanaistadaharevopapādayedupapādanīyaścet syāt sarvān parīkṣyaviśeṣān parīkṣya samyak//

Ca.3.7.17 athāhareti brūyāt---mūlakasarṣapalaśunakarañjaśirtumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṣṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ; tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā, *tamupayuktabhūyiṣṭhe+ambhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ; tathā+arkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā, tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa, tathā++āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasaṃpāditena, trivāraṃ saptarātraṃ vā++āsthāpayet//

Ca.3.7.18 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā; tasya vidhirupadekṣyate---madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātumasmai prayacchet, tadasya doṣamubhayato nirharati sādhu; evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak//

Ca.3.7.19 athainaṃ samyagviriktaṃ vijñāyāparāhṇe śaikharikakaṣāyeṇa sukhoṣṇena pariṣecayet/

tenaiva ca kaṣāyeṇa bāhyābhyantarān sarvodakārthān kārayecchaśvat; tadabhāve kaṭutiktakaṣāyāṇāmauṣadhānāṃ kvāthairmūtrakṣārairvā pariṣecayet/

pariṣiktaṃ cainaṃ nivātamāgāramanupraveśya pippalīpippalīmūlacavyacitrakaśṛṅgaverasiddhena yavāgvādinā krameṇopācaret, vilepīkramāgataṃ cainamanuvāsayedviḍaṅgatailenaikāntaraṃ dvistrirvā//

Ca.3.7.20 yadi punarasyātipravṛddhāñchīrṣādān krimīn manyeta śirasyaivābhisarpataḥ kadācit, tataḥ svehasvedābhyāmasya śira upapādya virecayedapāmārgataṇḍulādinā śirovirecanena//

Ca.3.7.21 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ,---*mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolū(dū)khale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt, tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā *vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet, anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavarga saṃsṛṣṭaṃ salavaṇamanupāyayet/anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānāmanyatamasmin kārayet pūpalikāḥ; tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ; svarasāṃścaiteṣāmekaikaśo dvandvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṃ prayacchet//

Ca.3.7.22 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vā+aṣṭakṛtvo daśakṛtvo *vā++ātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet/

teṣāṃ tu khalu cūrṇānāṃ pāṇitalaṃ yāvadvā sādhu manyeta tat kṣaudreṇa saṃsṛjya krimikoṣṭhine leḍhuṃ prayacchet//

Ca.3.7.23 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne *śarīramupaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet, sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet/

atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato+asmai mātrāṃ prayacchet pānāya; tena sādhu viricyate, viriktasya cānupūrvī yathoktā/

evameva bhadradārusaralakāṣṭhasnehānupakalpya pātuṃ prayacchet//

Ca.3.7.24 anuvāsayec-*cainamanuvāsanakāle//

Ca.3.7.25 athāhareti brūyāt---śāradānnavāṃstilān saṃpadepetān; tānāhṛtya suviṣpūtānniṣpūya, suśuddhān *śodhayitvā, viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayedādoṣagamanāt, gatadoṣānabhisamīkṣya, *supralūnān praluñcya, punareva *suniṣpūtān niṣpūya, suśuddhān śodhayitvā, viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ *suparibhāvitān bhāvayitvā, ātape śoṣayitvā, ulū(dū)khale saṃkṣudya, dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā, droṇyāmabhyavadhāya, viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet; tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya, śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet//

Ca.3.7.26 athāhareti brūyāt---tilvakoddālakayordvau bilvamātrau piṇḍau ślakṣṇapiṣṭau viḍaṅgakaṣāyeṇa, tadardhamātrau śyāmātrivṛtayoḥ, ato+ardhamātrau dantīdravantyoḥ, ato+ardhamātrau ca cavyacitrakayoriti/

etaṃ saṃbhāraṃ viḍaṅgakaṣāyasyārdhāḍhakamātreṇa pratisaṃsṛjya, tattailaprasthaṃ samāvāpya, sarvamāloḍya, mahati paryoge samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā satatamavaghaṭṭayan/

sa yadā jānīyādviramati śabdaḥ, praśāmyati ca phenaḥ, prasādamāpadyate snehaḥ, yathāsvaṃ ca gandhavarṇarasotpattiḥ, saṃvartate ca bhaiṣajyamaṅgulibhyāṃ mṛdyamānamanatimṛdvanatidāruṇamanaṅguligrāhi ceti, sa kālastasyāvatāraṇāya/

tatastamavatārya śītībhūtamahatena vāsasā paripūya, śucau dṛḍhe kalaśe samāsicya, pidhānena pidhāya, śuklena vastrapaṭṭenāvacchādya, sūtreṇa subaddhaṃ suniguptaṃ nidhāpayet/

tato+asmai mātrāṃ prayacchet pānāya, tena sādhu viricyate; samyagapahṛtadoṣasya cānupūrvī yathoktā/

tataścainamanuvāsayedanuvāsanakāle/

etenaiva ca pākavidhinā sarṣapātasīkarañjakoṣātakīsnehānupakalpya pāyayet sarvaviśeṣānavekṣamāṇaḥ/

tenāgado bhavati//

Ca.3.7.27 *evaṃ dvayānāṃ śleṣmapurīṣasaṃbhavānāṃ krimīṇāṃ samutthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣā vyākhyātāḥ sāmānyataḥ/

viśeṣatastu svalpamātramāsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ, mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam; ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati/

tamannutiṣṭhatā yathāsvaṃ hetuvarjane prayatitavyam/

yathoddeśamevamidaṃ krimikoṣṭhacikitsitaṃ yathāvadanuvyākhyātaṃ bhavati//

Ca.3.7.28 bhavanti cātra---

apakarṣaṇamevādau krimīṇāṃ bheṣajaṃ smṛtam/
tato vighātaḥ prakṛternidānasya ca varjanam//
Ca.3.7.29 *ayameva vikāraṇāṃ sarveṣāmapi nigrahe/
vidhirdṛṣṭastridhā yo+ayaṃ krimīnuddiśya kīrtitaḥ//
Ca.3.7.30 saṃśodhanaṃ saṃśamanaṃ nidānasya ca varjanam/
etāvsadbhiṣajā kāryaṃ roge roge yathāvidhi//

Ca.3.7.31 tatra ślokau---

vyādhitau puruṣau jñājñau bhiṣajau saprayojanau/
viṃśatiḥ krimayasteṣāṃ hetvādiḥ saptako gaṇaḥ//
Ca.3.7.32 ukto vyādhitarūpīye vimāne paramarṣiṇā/
śiṣyasaṃbodhanārthāya vyādhipraśamanāya ca//
ityagniveśakṛte tantre carakapratisaṃskṛte vimānasthāne vyādhitarūpīyavimānaṃ nāma saptamo+adhyāyaḥ//7//