dvitīyo+adhyāyaḥ/

Ca.3.2.1 athātastrividhakukṣīyaṃ vimānaṃ vyākhyāsyāmaḥ//

Ca.3.2.2 iti ha smāha bhagavānātreyaḥ//

Ca.3.2.3 trividhaṃ kukṣau sthāpayedavakāśāṃśamāhārasyāhāramupayuñjānaḥ; tadyathā --- ekamavakāśāṃśaṃ mūrtānāmāhāravikārāṇām, ekaṃ dravāṇām, ekaṃ punarvātapittaśleṣmaṇām; etāvatīṃ hyāhāramātrāmupayuñjāno nāmātrāhārajaṃ kiṃcidaśubhaṃ prāpnoti//

Ca.3.2.4 na ca kevalaṃ mātrāvattvādevāhārasya kṛtsnamāhāraphalasauṣṭhavamavāptuṃ śakyaṃ, prakṛtyādīnāmaṣṭānāmāhāravidhiviśeṣāyatanānāṃ pravibhaktaphalatvāt//

Ca.3.2.5 tatrāyaṃ tāvadāhārarāśimadhikṛtya mātrāmātrāphalaviniścayārthaḥ/

etāvāneva hyāhārarāśividhivikalpo yāvanmātrāvattvamamātrāvattvaṃ ca//

Ca.3.2.6 tatra mātrāvattvaṃ pūrvamuddiṣṭaṃ kukṣyaṃśavibhāgena, tadbhūyo vistareṇānuvyākhyāsyāmaḥ/

tadyathā --- kukṣeraprapīḍanamāhāreṇa, hṛdayasyānavarodhaḥ, pārśvayoravipāṭanam, anatigauravamudarasya, prīṇanamindriyāṇāṃ, kṣutpipāsoparamaḥ, sthānāsanaśayanagamanocchvāsapraśvāsahāsyasaṃkathāsu sukhānuvṛttiḥ, sāyaṃ prātaśca sukhena pariṇamanaṃ&, balavarṇopacayakaratvaṃ ca; iti mātrāvato lakṣaṇamāhārasya bhavati//

Ca.3.2.7 amātrāvattvaṃ punardvividhamācakṣate --- hīnam, adhikaṃ ca/

tatra hīnamātramāhārarāśiṃ balavarṇopacayakṣayakaramatṛptikaramudāvartakaramanāyuṣyavṛṣyamanaujasyaṃ śarīramanobuddhīndriyopaghātakaraṃ sāravidhamanamalakṣmyāvahamaśīteśca vātavikāraṇāmāyatanamācakṣate, atimātraṃ punaḥ sarvadoṣaprakopaṇamicchanti kuśalāḥ/

yo hi mūrtānāmāhārajātānāṃ sauhityaṃ gatvā dravaistṛptimāpadyate bhūyastasyāmāśayagatā vātapittaśleṣmāṇo+abhyavahāreṇatimātreṇātiprapīḍyamānāḥ sarve yugapat prakopamāpadyante, te prakupitāstamevāhārarāśimapariṇatamāviśya kukṣyekadeśamannāśritā& viṣṭambhayantaḥ sahasā vā+apyuttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagmān vikārānabhinirvartayantyatimātrabhoktuḥ/

tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrcchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti, pittaṃ punarjvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni, śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi//

Ca.3.2.8 na ca khalu kevalamatimātramevāhārarāśimāmapradoṣakaramicchanti&, api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānāmakāle cānnapānānāmupasevanaṃ, kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yadannapānamupayujyate, tadapyāmāmeva pradūṣayati//

Ca.3.2.9 bhavati cātra

mātrayā+apyabhyavahṛtaṃ pathyaṃ cānnaṃ na jīryati/
cintāśokabhayakrodhaduḥkhaśayyāprajāgaraiḥ//

Ca.3.2.10 taṃ dvividhamāmapradoṣamācakṣate bhiṣajaḥ --- visūcikām, alasakaṃ ca//

Ca.3.2.11 tatra visūcikāmūrdhvaṃ cādhaśca pravṛttāmadoṣāṃ yathoktarūpāṃ vidyāt//

Ca.3.2.12 alasakamupadekṣyāmaḥ --- durbalasyālpāgnerbahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinastadannapānamanilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgamatimātrapralīnamalasatvānna bahirmukhībhavati, tataśchardyatīsāravarjyānyāmapradoṣaliṅgānyabhidarśayatyatimātrāṇi/

atimātrapraduṣṭāśca doṣāḥ praduṣṭāmabaddhamārgāstiryaggacchantaḥ kadācideva kevalamasya śarīraṃ daṇḍavat stambhayanti, &tatastaṃ daṇḍālasakamasādhyaṃ bruvate/

viruddhādhyaśanājīrṇāśanaśīlinaḥ punarāmadoṣamāmaviṣamityācakṣate& bhiṣajaḥ, viṣasadṛśaliṅgatvāt; tat paramasādhyam, āśukāritvādviruddhopakramatvācceti//

Ca.3.2.13 tatra sādhyamāmaṃ praduṣṭamalasībhūtamullekhayedādau pāyayitvā salavaṇamuṣṇaṃ vāri, tataḥ svedanavartipraṇidhānābhyāmupācaredupavāsayeccainam/

visūcikāyāṃ tu laṅghanamevāgre viriktavaccānupūrvī/

āmapradoṣeṣu tvannakāle jīrṇāhāraṃ punardoṣāvaliptāmāśayaṃ stimitagurukoṣṭhamanannābhilāṣiṇamabhisamīkṣya pāyayeddoṣaśeṣapācanārthamauṣadhamagnisaṃdhukṣaṇārthaṃ ca, natvevājīeṇāśanam; āmapradoṣadurbalo hyagnirna yugapaddoṣamauṣadhamāhārajātaṃ ca śaktaḥ paktum/

api cāmapradoṣāhārauṣadhavibhramo+atibalatvāduparatakāyāgniṃ& sahasaivāturamabalamatipātayet/

āmapradoṣajānāṃ punarivikārāṇāmapatarpaṇenaivoparamo bhavati, sati tvanubandhe kṛtāpatarpaṇānāṃ vyādhīnāṃ nigrahe nimittaviparītamapāsyauṣadhamātaṅkaviparītamevāvacārayedyathāsvam/

sarvavikārāṇāmapi ca nigrahe hetuvyādhiviparītamauṣadhamicchanti kuśalāḥ, tadarthakāri vā/

&vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vidhivat snehapānaṃ ca yuktyā prayojyaṃ prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasāmavasthāntarāṇi vikārāṃśca samyagiti//

Ca.3.2.14 bhavati cātra

āhāravidhyāyatanāni cāṣṭau samyak parīkṣyātmahitaṃ vidadhyāt/
anyaśca yaḥ kaścidihāsti mārgo hitopayogeṣu bhajeta taṃ ca//
Ca.3.2.15 aśitaṃ khāditaṃ pītaṃ līḍhaṃ ca kva vipacyate/
etattvāṃ dhīra pṛcchāmastanna ācakṣva buddhiman//
Ca.3.2.16 ityagniveśapramukhaiḥ śiṣyaiḥ pṛṣṭaḥ punarvasuḥ/
ācacakṣe tatastebhyo yatrāhāro vipacyate//
Ca.3.2.17 nābhistanāntaraṃ jantorāmāśaya iti smṛtaḥ/
aśitaṃ khāditaṃ pītaṃ līḍhaṃ cātra vipacyate//
Ca.3.2.18 āmāśayagataḥ pākamāhāraḥ prāpya kevalam/
pakvaḥ sarvāśayaṃ paścāddhamanībhiḥ prapadyate//

Ca.3.2.19 tatra ślokaḥ

tasya mātrāvato liṅgaṃ phalaṃ coktaṃ yathāyatham/
amātrasya tathā liṅgaṃ phalaṃ coktaṃ vibhāgaśaḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte vimānasthāne trividhakukṣīyavimānaṃ nāma dvitīyo+adhyāyaḥ//2//