śārīrasthāna

prathamo+adhyāyaḥ/

Ca.4.1.1 athātaḥ katidhāpuruṣīyaṃ śārīraṃ vyākhyāsyāmaḥ//

Ca.4.1.2 iti ha smāha bhagavānātryaḥ//

Ca.4.1.3ab katidhā puruṣo dhīman ! dhātubhedena bhidyate/
Ca.4.1.3cd puruṣaḥ kāraṇaṃ kasmāt, prabhavaḥ puruṣasya kaḥ//
Ca.4.1.4ab kimajño jñaḥ, sa nityaḥ kiṃ kimanityo nidarśitaḥ/
Ca.4.1.4cd prakṛtiḥ kā, vikārāḥ ke, kiṃ liṅgaṃ puruṣasya ca//
Ca.4.1.5ab niṣkriyaṃ ca svatantraṃ ca vaśinaṃ sarvagaṃ vibhum/
Ca.4.1.5cd vadantyātmānamātmajñāḥ kṣetrajñaṃ sākṣiṇaṃ tathā//
Ca.4.1.6ab niṣkriyasya kriyā tasya bhagavan ! vidyate katham/
Ca.4.1.6cd svatantraścedaniṣṭāsu kathaṃ yoniṣu jāyate//
Ca.4.1.7ab vaśī yadyasukhaiḥ kasmādbhāvairākramyate balāt/
Ca.4.1.7cd sarvāḥ sarvagatatvācca vedanāḥ kiṃ na vetti saḥ//
Ca.4.1.8ab na paśyati vibhuḥ kasmācchailakuḍyatiraskṛtam/
Ca.4.1.8cd kṣetrajñaḥ kṣetramathavā kiṃ pūrvamiti saṃśayaḥ//
Ca.4.1.9ab jñeyaṃ kṣetraṃ vinā pūrvaṃ kṣetrajñaḥ hi na yujyate/
Ca.4.1.9cd kṣetraṃ ca yadi pūrvaṃ syāt kṣetrajñaḥ syādaśāśvataḥ//
Ca.4.1.10ab sākṣibhūtaśca kasyāyaṃ kartā hyanyo na vidyate/
Ca.4.1.10cd syāt kathaṃ cāvikārasya viśeṣo vedanākṛtaḥ//
Ca.4.1.11ab atha cārtasya bhagavaṃstisṛṇāṃ kāṃ cikitsati/
Ca.4.1.11cd atītāṃ vedanāṃ vaidyo vartamānāṃ bhaviṣyatīm//
Ca.4.1.12ab bhaviṣyantyā asaṃprāptiratītāyā anāgamaḥ/
Ca.4.1.12cd sāṃpratikyā api sthānaṃ nāstyarteḥ saṃśayo hyataḥ//
Ca.4.1.13ab kāraṇaṃ vedanānāṃ kiṃ,kimadhiṣṭhānamucyate/
Ca.4.1.13cd kva caitā vedanāḥ sarvā nivṛttiṃ yāntyaśeṣataḥ//
Ca.4.1.14ab sarvavit sarvasaṃnyāsī sarvasaṃyoganiḥsṛtaḥ/
Ca.4.1.14cd ekaḥ praśānto bhūtātmā kairliṅgairupalabhyate//
Ca.4.1.15ab 15ityagniveśasya vacaḥ śrutvā matimatāṃ varaḥ/
Ca.4.1.15cd sarvaṃ yathāvat provāca praśāntātmā punarvasuḥ//
Ca.4.1.16ab 16khādayaścetanāṣaṣṭā dhātavaḥ puruṣaḥ smṛtaḥ/
Ca.4.1.16cd cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ//
Ca.4.1.17ab punaśca dhātubhedena caturviṃśatikaḥ smṛtaḥ/
Ca.4.1.17cd mano daśendriyāṇyarthāḥ prakṛtiścāṣṭadhātukī//
Ca.4.1.18ab lakṣaṇaṃ manaso jñānasyābhāvo bhāva eva ca/
Ca.4.1.18cd sati hyātmendriyārthānāṃ sannikarṣe na vartate//
Ca.4.1.19ab vaivṛttyānmanaso jñānaṃ sānnidhyāttacca vartate/
Ca.4.1.19cd aṇutvamatha caikatvaṃ dvau guṇau manasaḥ smṛtau//
Ca.4.1.20ab cintyaṃ vicāryamūhyaṃ ca dhyeyaṃ saṃkalpyameva ca/
Ca.4.1.20cd yatkiṃcinmanaso jñeyaṃ tat sarvaṃ hyarthasaṃjñakam//
Ca.4.1.21ab indriyābhigrahaḥ karma manasaḥ svasya nigrahaḥ/
Ca.4.1.21cd ūho vicāraśca,tataḥ paraṃ buddhiḥ pravartate//
Ca.4.1.22ab indriyeṇendriyārtho hi samanaskena gṛhyate/
Ca.4.1.22cd kalpyate manasā tūrdhvaṃ guṇato doṣato+athavā//
Ca.4.1.23ab jāyate viṣaye tatra yā buddhirniścayātmikā/
Ca.4.1.23cd vyavasyati tayā vaktuṃ kartuṃ vā buddhipūrvakam//
Ca.4.1.24ab ekaikādhikayuktāni khādīnāmindriyāṇi tu/
Ca.4.1.24cd pañca karmānumeyāni yebhyo buddhiḥ pravartate//
Ca.4.1.25ab 17hastau pādau gudopasthaṃ vāgindriyamathāpi ca/
Ca.4.1.25cd karmendriyāṇi pañcaiva pādau gamanakarmaṇi//
Ca.4.1.26ab pāyūpasthaṃ visargārthaṃ hastau grahaṇadhāraṇe/
Ca.4.1.26cd jihvā vāgindriyaṃ vāk ca satyā jyotistamo+anṛtā//
Ca.4.1.27ab mahābhūtāni khaṃ vāyuragnirāpaḥ kṣitistathā/
Ca.4.1.27cd śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca tadguṇāḥ//
Ca.4.1.28ab 18teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare/
Ca.4.1.28cd pūrvaḥ 19pūrvaguṇaścaiva kramaśo guṇiṣu smṛtaḥ//
Ca.4.1.29ab kharadravacaloṣṇatvaṃ bhūjalānilatejasām/
Ca.4.1.29cd ākāśasyāpratīghāto dṛṣṭaṃ liṅgaṃ yathākramam//
Ca.4.1.30ab lakṣaṇaṃ sarvamevaitat sparśanendriyagocaram/
Ca.4.1.30cd sparśanendriyavijñeyaḥ sparśo hi saviparyayaḥ//
Ca.4.1.31ab guṇāḥ śarīre guṇināṃ nirdiṣṭāścihnameva ca /
Ca.4.1.31cd arthāḥ śabdādayo jñeyā gocarā viṣayā guṇāḥ//
Ca.4.1.32ab yā yadindriyamāśritya jantorbuddhiḥ pravartate /
Ca.4.1.32cd yāti sā tena nirdeśaṃ manasā ca manobhavā//
Ca.4.1.33ab bhedāt kāryendriyārthānāṃ bahvyo vai buddhayaḥ smṛtāḥ/
Ca.4.1.33cd ātmendriyamanorthānām-20ekaikā sannikarṣajā//
Ca.4.1.34ab aṅgulyaṅguṣṭhatalajastantrīvīṇānakhodbhavaḥ/
Ca.4.1.34cd dṛṣṭaḥ śabdo yathā buddhirdṛṣṭā saṃyogajā tathā//
Ca.4.1.35ab buddhīndriyamanorthānāṃ vidyādyogadharaṃ param/
Ca.4.1.35cd caturviṃśatiko hyeṣa rāśiḥ puruṣasaṃjñakaḥ//
Ca.4.1.36ab rajastamobhyāṃ yuktasya saṃyogo+ayamanantavān/
Ca.4.1.36cd tābhyāṃ nirākṛtābhyāṃ tu 21sattvavṛddhyā nirvartate//
Ca.4.1.37ab atra karma phalaṃ cātra jñānaṃ cātra pratiṣṭhitam/
Ca.4.1.37cd atra mohaḥ sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ svatā//
Ca.4.1.38ab 22evaṃ yo veda tattvena sa veda pralayodayau/
Ca.4.1.38cd pāraṃparyaṃ cikitsāṃ ca 23jñātavyaṃ yacca kiṃcana//
Ca.4.1.39ab bhāstamaḥ satyamanṛtaṃ vedāḥ karma śubhāśubham/
Ca.4.1.39cd na syuḥ 24kartā ca boddhā ca puruṣo na bhavedyadi//
Ca.4.1.40ab nāśrayo na sukhaṃ nārtirna gatirnāgatirna vāk/
Ca.4.1.40cd na vijñānaṃ na śāstrāṇi na janma maraṇaṃ na ca//
Ca.4.1.41ab na bandho na ca mokṣaḥ syāt puruṣo na bhavedyadi/
Ca.4.1.41cd kāraṇaṃ puruṣastasmāt kāraṇajñairudāhṛtaḥ//
Ca.4.1.42ab na cet kāraṇamātmā syād-25bhādayaḥ syurahetukāḥ/
Ca.4.1.42cd na caiṣu saṃbhavej jñānaṃ na ca taiḥ syāt prayojanam//
Ca.4.1.43ab kṛtaṃ mṛddaṇḍacakraiśca kumbhakārādṛte ghaṭam/
Ca.4.1.43cd kṛtaṃ mṛttṛṇakāṣṭhaiśca gṛhakārādvinā gṛham//
Ca.4.1.44ab yo vadet sa vadeddehaṃ saṃbhūya karaṇaiḥ kṛtam/
Ca.4.1.44cd vinā kartāramajñānādyuktyāgamabahiṣkṛtaḥ//
Ca.4.1.45ab kāraṇaṃ puruṣaḥ sarvaiḥ pramāṇairupalabhyate//
Ca.4.1.45cd yebhyaḥ prameyaṃ sarvebhya āgamebhyaḥ pramīyate//
Ca.4.1.46ab na te tatsadṛśāstvanye pāraṃparyasamutthitāḥ/
Ca.4.1.46cd sārūpyādye ta eveti nirdiśyante navā navāḥ//
Ca.4.1.47ab bhāvāsteṣāṃ samudayo nirīśaḥ sattvasaṃjñakaḥ/
Ca.4.1.47cd kartā bhoktā na sa pumāniti kecidvyavasthitāḥ//
Ca.4.1.48ab teṣāmanyaiḥ kṛtasyānye 26bhāvā bhāvairnavāḥ phalam/
Ca.4.1.48cd bhuñjate sadṛśāḥ prāptaṃ yairātmā nopadiśyate//
Ca.4.1.49ab karaṇānyānyatā dṛṣṭā kartuḥ kartā sa eva tu/
Ca.4.1.49cd kartā hi karaṇairyuktaḥ kāraṇaṃ sarvakarmaṇām//
Ca.4.1.50ab nimeṣakālādbhāvānāṃ kālaḥ śīghrataro+atyaye/
Ca.4.1.50cd bhagnānāṃ 27na punarbhāvaḥ kṛtaṃ nānyamupaiti ca//
Ca.4.1.51ab mataṃ tattvavidāmetadyasmāttasmāt sa kāraṇam/
Ca.4.1.51cd kriyopabhoge bhūtānāṃ nityaḥ puruṣasaṃjñakaḥ//
Ca.4.1.52ab ahaṅkāraḥ phalaṃ karma dehāntaragatiḥ smṛtiḥ/
Ca.4.1.52cd vidyate sati bhūtānāṃ kāraṇe dehamantarā//
Ca.4.1.53ab prabhavo na hyanāditvādvidyate paramātmanaḥ/
Ca.4.1.53cd puruṣo rāśisaṃjñastu mohecchādveṣakarmajaḥ//
Ca.4.1.54ab ātmā jñaḥ karaṇairyogāj jñānaṃ tvasya pravartate/
Ca.4.1.54cd karaṇānāmavaimalyādayogādvā na vartate//
Ca.4.1.55ab paśyato+api yathā++ādarśe saṃkliṣṭe nāsti darśanam/
Ca.4.1.55cd 28tattvaṃ jale vā kaluṣe cetasyupahate tathā//
Ca.4.1.56ab karaṇāni mano buddhirbuddhikarmendriyāṇi ca/
Ca.4.1.56cd kartuḥ saṃyogajaṃ karma vedanā buddhireva ca//
Ca.4.1.57ab naikaḥ pravartate kartuṃ bhūtātmā nāśnute phalam/
Ca.4.1.57cd saṃyogādvartate sarvaṃ tamṛte nāsti kiñcana//
Ca.4.1.58ab na hyeko vartate bhāvo vartate nāpyahetukaḥ/
Ca.4.1.58cd śīghragatvāt-29svabhāvāttvabhāvo na vyativartate//
Ca.4.1.59ab anādiḥ puruṣo nityo viparītastu hetujaḥ/
Ca.4.1.59cd sadakāraṇavannityaṃ dṛṣṭaṃ hetujamanyathā//
Ca.4.1.60ab tadeva bhāvādagrāhyaṃ 30nityatva na kutaścana/
Ca.4.1.60cd bhāvājjñeyaṃ tadavyaktamacintyaṃ vyaktamanyathā//
Ca.4.1.61ab avyaktamātmā kṣetrajñaḥ śāśvato vibhuravyayaḥ/
Ca.4.1.61cd tasmādyadanyattadvyaktaṃ, vakṣyate cāparaṃ dvayam//
Ca.4.1.62ab vyaktamaindriyakaṃ caiva gṛhyate tadyadindriyaiḥ/
Ca.4.1.62cd ato+anyat punaravyaktaṃ liṅgagrāhyamatīndriyam//
Ca.4.1.63ab khādīni buddhiravyaktamahaṅkārastathā+aṣṭamaḥ/
Ca.4.1.63cd bhūtaprakṛtiruddiṣṭā vikārāścaiva ṣoḍaśa//
Ca.4.1.64ab buddhīndriyāṇi pañcaiva pañca karmendriyāṇi ca/
Ca.4.1.64cd samanaskāśca pañcārthā vikārā iti saṃjñitāḥ//
Ca.4.1.65ab iti kṣetraṃ samuddiṣṭaṃ sarvamavyaktavarjitam/
Ca.4.1.65cd avyaktamasya kṣetrasya kṣetrajñamṛṣayo viduḥ//
Ca.4.1.66ab jāyate buddhiravyaktādbuddhyā+ahamiti manyate/
Ca.4.1.66cd paraṃ 31khādīnyahaṅkārādutpadyante yathākramam//
Ca.4.1.67ab tataḥ saṃpūrṇasarvāṅgo jāto+abhyudita ucyate/
Ca.4.1.67cd puruṣaḥ pralaye ceṣṭaiḥ punarbhāvairviyujyate//
Ca.4.1.68ab avyaktādvyaktatāṃ yāti vyaktādavyaktatāṃ punaḥ/
Ca.4.1.68cd rajastamobhyāmāviṣṭaścakravat parivartate//
Ca.4.1.69ab yeṣāṃ dvandve parā saktirahaṅkāraparāśca ye/
Ca.4.1.69cd udayapralayau teṣāṃ na teṣāṃ ye tvato+anyathā//
Ca.4.1.70ab prāṇāpānau nimeṣādyā jīvanaṃ manaso gatiḥ/
Ca.4.1.70cd indriyāntarasaṃcāraḥ preraṇaṃ dhāraṇaṃ ca yat//
Ca.4.1.71ab deśāntaragatiḥ svapne pañcatvagrahaṇaṃ tathā/
Ca.4.1.71cd dṛṣṭasya dakṣiṇenākṣṇā savyenāvagamastathā//
Ca.4.1.72ab icchā dveṣaḥ sukhaṃ duḥkhaṃ prayatnaścetanā dhṛtiḥ/
Ca.4.1.72cd buddhiḥ smṛtirahaṅkāro liṅgāni paramātmanaḥ//
Ca.4.1.73ab yasmāt samupalabhyante liṅgānyetāni jīvataḥ/
Ca.4.1.73cd na mṛtasyātmaliṅgāni tasmādāhurmaharṣayaḥ//
Ca.4.1.74ab śarīraṃ hi gate tasmiñ śūnyāgāramacetanam/
Ca.4.1.74cd pañcabhūtāvaśeṣatvāt pañcatvaṃgatamucyate//
Ca.4.1.75ab acetanaṃ kriyāvacca manaścetayitā paraḥ/
Ca.4.1.75cd yuktasya manasā tasya nirdiśyante vibhoḥ kriyāḥ//
Ca.4.1.76ab cetanāvān yataścātmā tataḥ kartā nirucyate/
Ca.4.1.76cd acetanatvācca manaḥ kriyāvadapi nocyate//
Ca.4.1.77ab yathāsvenātmanā++ātmānaṃ sarvaḥ sarvāsu yoniṣu/
Ca.4.1.77cd prāṇaistantrayate prāṇī nahyanyo+astyasya tantrakaḥ//
Ca.4.1.78ab vaśī tat kurute karma yat kṛtvā phalamaśnute/
Ca.4.1.78cd vaśī cetaḥ samādhatte vaśī sarvaṃ nirasyati//
Ca.4.1.79ab 32dehī sarvagato+apyātmā sve sve saṃsparśanendriye/
Ca.4.1.79cd sarvāḥ sarvāśrayasthāstu nātmā+ato vetti vedanāḥ//
Ca.4.1.80ab vibhutvamata evāsya yasmāt sarvagato mahān/
Ca.4.1.80cd manasaśca samādhānāt paśyatyātmā tiraskṛtam//
Ca.4.1.81ab nityānubandhaṃ manasā dehakarmānupātinā/
Ca.4.1.81cd sarvayonigataṃ vidyādekayonāvapi sthitam//
Ca.4.1.82ab 33ādirnāstyātmanaḥ kṣetrapāraṃparyamanādikam/
Ca.4.1.82cd atastayoranāditvāt kiṃ pūrvamiti nocyate//
Ca.4.1.83ab jñaḥ sākṣītyucyate nājñaḥ sākṣī tvātmā yataḥ smṛtaḥ/
Ca.4.1.83cd sarve bhāvā hi sarveṣāṃ bhūtānāmātmasākṣikāḥ//
Ca.4.1.84ab naikaḥ kadācidbhūtātmā lakṣaṇairupalabhyate/
Ca.4.1.84cd viśeṣo+anupalabhyasya tasya naikasya vidyate//
Ca.4.1.85ab saṃyogapuruṣasyeṣṭo viśeṣo vedanākṛtaḥ/
Ca.4.1.85cd vedanā yatra niyatā viśeṣastatra tatkṛtaḥ//
Ca.4.1.86ab cikitsati bhiṣak sarvāstrikālā vedanā iti/
Ca.4.1.86cd yayā yuktyā vadantyeke sā yuktirupadhāryatām//
Ca.4.1.87ab punastacchirasaḥ śūlaṃ jvaraḥ sa punarāgataḥ/
Ca.4.1.87cd punaḥ sa kāso balavāṃśchardiḥ sā punarāgatā//
Ca.4.1.88ab ebhiḥ prasiddhavacanairatītāgamanaṃ matam/
Ca.4.1.88cd kālaścāyamatītānāmartīnāṃ punarāgataḥ//
Ca.4.1.89ab tamartikālamuddiśya bheṣajaṃ yat prayujyate/
Ca.4.1.89cd atītānāṃ praśamanaṃ vedanānāṃ taducyate//
Ca.4.1.90ab āpastāḥ punarāgurmā yābhiḥ śasyaṃ purā hatam/
Ca.4.1.90cd yathā prakriyate setuḥ pratikarma tathā++āśraye//
Ca.4.1.91ab pūrvarūpaṃ vikārāṇāṃ dṛṣṭvā prādurbhaviṣyatām/
Ca.4.1.91cd yā kriyā kriyate sā ca vedanāṃ hantyanāgatām
Ca.4.1.92ab pāraṃparyānubandhastu duḥkhānāṃ vinivartate/
Ca.4.1.92cd sukhahetūpacāreṇa sukhaṃ cāpi pravartate//
Ca.4.1.93ab na samā yānti vaiṣamyaṃ viṣamāḥ samatāṃ na ca /
Ca.4.1.93cd hetubhiḥ sadṛśā nityaṃ jāyante dehadhātavaḥ//
Ca.4.1.94ab yuktimetāṃ puraskṛtya trikālāṃ vedanāṃ bhiṣak/
Ca.4.1.94cd hantītyuktaṃ cikitsā tu naiṣṭhikī yā vinopadhām
Ca.4.1.95ab upadhā hi paro heturduḥkhaduḥkhāśrayapradaḥ/
Ca.4.1.95cd tyāgaḥ sarvopadhānāṃ ca sarvaduḥkhavyapohakaḥ//
Ca.4.1.96ab koṣakāro yathā hyaṃśūnupādatte 34vadhapradān/
Ca.4.1.96cd upādatte tathā+arthebhyastṛṣṇāmajñaḥ sadā++āturaḥ//
Ca.4.1.97ab yastvagnikalpānarthāñ jño jñātvā tebhyo nivartate/
Ca.4.1.97cd anārambhādasaṃyogāttaṃ duḥkhaṃ nopatiṣṭhate//
Ca.4.1.98ab dhīdhṛtismṛtivibhraṃśaḥ saṃprāptiḥ kālakarmaṇām/
Ca.4.1.98cd asātmyārthāgamaśceti jñātavyā duḥkhahetavaḥ//
Ca.4.1.99ab viṣamābhiniveśo yo nityānitye hitāhite/
Ca.4.1.99cd jñeyaḥ sa buddhivibhraṃśaḥ samaṃ buddhirhi paśyati//
Ca.4.1.100ab viṣayapravaṇaṃ sattvaṃ dhṛtibhraṃśānna śakyate/
Ca.4.1.100cd niyantumahitādarthāddhṛtirhi niyamātmikā//
Ca.4.1.101ab tattvajñāne smṛtiryasya rajomohāvṛtātmanaḥ/
Ca.4.1.101cd bhraśyate sa smṛtibhraṃśaḥ smartavyaṃ hi smṛtau sthitam
Ca.4.1.102ab dhīdhṛtismṛtivibhraṣṭaḥ karma yat kurute+aśubham/
Ca.4.1.102cd prajñāparādhaṃ taṃ vidyāt sarvadoṣaprakopaṇam//
Ca.4.1.103ab udīraṇaṃ gatimatāmudīrṇānāṃ ca nigrahaḥ/
Ca.4.1.103cd sevanaṃ sāhasānāṃ ca nārīṇāṃ cātisevanam//
Ca.4.1.104ab karmakālātipātaśca mithyārambhaśca karmaṇām/
Ca.4.1.104cd vinayācāralopaśca pūjyānāṃ cābhidharṣaṇam//
Ca.4.1.105ab jñātānāṃ svayamarthānāmahitānāṃ niṣevaṇam/
Ca.4.1.105cd paramaunmādikānāṃ ca pratyayānāṃ niṣevaṇam//
Ca.4.1.106ab akālādeśasaṃcārau maitrī saṃkliṣṭakarmabhiḥ/
Ca.4.1.106cd indriyopakramoktasya sadvṛttasya ca varjanam//
Ca.4.1.107ab īrṣyāmānabhayakrodhalobhamohamadabhramāḥ/
Ca.4.1.107cd tajjaṃ vā karma yat kliṣṭaṃ kliṣṭaṃ yaddehakarma ca//
Ca.4.1.108ab yaccānyadīdṛśaṃ karma rajomohasamutthitam/
Ca.4.1.108cd prajñāparādhaṃ taṃ śiṣṭā bruvate 35vyādhikāraṇam//
Ca.4.1.109ab buddhyā viṣamavijñānaṃ viṣamaṃ ca pravartanam/
Ca.4.1.109cd prajñāparādhaṃ jānīyānmanaso gocaraṃ hi tat//
Ca.4.1.110ab nirdiṣṭā kālasaṃprāptirvyādhīnāṃ vyādhisaṃgrahe/
Ca.4.1.110cd cayaprakopapraśamāḥ pittādīnāṃ yathā purā//
Ca.4.1.111ab mithyātihīnaliṅgāśca varṣāntā rogahetavaḥ/
Ca.4.1.111cd 36jīrṇabhuktaprajīrṇānnakālākālasthitiśca yā//
Ca.4.1.112ab pūrvamadhyāparāhṇāśca rātryā yāmāstrayaśca ye/
Ca.4.1.112cd eṣu kāleṣu niyatā ye rogāste ca kālajāḥ//
Ca.4.1.113ab anyedyuṣko dvyahagrāhī tṛtīyakacaturthakau/
Ca.4.1.113cd sve sve kāle pravartante kāle hyeṣāṃ balāgamaḥ//
Ca.4.1.114ab ete 37cānye ca ye kecit kālajā vividhā gadāḥ/
Ca.4.1.114cd anāgate cikitsyāste balakālau vijānatā//
Ca.4.1.115ab kālasya pariṇāmena jarāmṛtyunimittajāḥ/
Ca.4.1.115cd rogāḥ svābhāvikā dṛṣṭāḥ svabhāvo niṣpratikriyaḥ
Ca.4.1.116ab nirdiṣṭaṃ daivaśabdena karma yat paurvadehikam/
Ca.4.1.116cd hetustadapi kālena rogāṇāmupalabhyate//
Ca.4.1.117ab na hi karma mahat kiñcit phalaṃ yasya na bhujyate/
Ca.4.1.117cd kriyāghnāḥ karmajā rogāḥ praśamaṃ yānti tatkṣayāt
Ca.4.1.118ab atyugraśabdaśravaṇācchravaṇāt sarvaśo na ca /
Ca.4.1.118cd śabdānāṃ cātihīnānāṃ bhavanti śravaṇājjaḍāḥ//
Ca.4.1.119ab paruṣodbhīṣaṇāśastāpriyavyasanasūcakaiḥ/
Ca.4.1.119cd śabdaiḥ śravaṇasaṃyogo mithyāsaṃyoga ucyate//
Ca.4.1.120ab asaṃsparśo+atisaṃsparśo hīnasaṃsparśa eva ca /
Ca.4.1.120cd spṛśyānāṃ saṃgraheṇoktaḥ sparśanendriyabādhakaḥ//
Ca.4.1.121ab yo bhūtaviṣavātānāmakālenāgataśca yaḥ/
Ca.4.1.121cd snehaśītoṣṇasaṃsparśo mithyāyogaḥ sa ucyate
Ca.4.1.122ab rūpāṇāṃ bhāsvatāṃ dṛṣṭirvinaśyatyatidarśanāt/
Ca.4.1.122cd darśanāccātisūkṣmāṇāṃ sarvaśaścāpyadarśanāt//
Ca.4.1.123ab 38dviṣṭabhairavabībhatsadūrātiśliṣṭadarśanāt/
Ca.4.1.123cd tāmasānāṃ ca rūpāṇāṃ mithyāsaṃyoga ucyate
Ca.4.1.124ab atyādānamanādānamokasātmyādibhiśca yat/
Ca.4.1.124cd rasānāṃ viṣamādānamalpādānaṃ ca dūṣaṇam//
Ca.4.1.125ab atimṛdvatitīkṣṇānāṃ gandhānāmupasevanam/
Ca.4.1.125cd asevanaṃ sarvaśaśca ghrāṇendriyavināśanam//
Ca.4.1.126ab pūtibhūtaviṣadviṣṭā gandhā ye cāpyanārtavāḥ/
Ca.4.1.126cd tairgandhairghrāṇasaṃyogo mithyāyogaḥ sa ucyate//
Ca.4.1.127ab ityasātmyārthasaṃyogastrividho doṣakopanaḥ/
Ca.4.1.127cd asātmyamiti tadvidyādyanna yāti sahātmatām
Ca.4.1.128ab mithyātihīnayogebhyo yo vyādhirupajāyate/
Ca.4.1.128cd śabdādīnāṃ sa vijñeyo vyādhiraindriyako budhaiḥ//
Ca.4.1.129ab 39vedanānāmaśāntānāmityete hetavaḥ smṛtāḥ/
Ca.4.1.129cd sukhahetuḥ samastvekaḥ samayogaḥ sudurlabhaḥ//
Ca.4.1.130ab nendriyāṇi na caivārthāḥ sukhaduḥkhasya hetavaḥ/
Ca.4.1.130cd hetustu sukhaduḥkhasya yogo dṛṣṭaścaturvidhaḥ//
Ca.4.1.131ab santīndriyāṇi santyarthā yogo 40na ca na cāsti ruk/
Ca.4.1.131cd na sukhaṃ, kāraṇaṃ tasmādyoga eva caturvidhaḥ//
Ca.4.1.132ab nātmendriyaṃ mano buddhiṃ 41gocaraṃ karma vā vinā/
Ca.4.1.132cd sukhaduḥkhaṃ, yathā yacca boddhavyaṃ tattathocyate//
Ca.4.1.133ab sparśanendriyasaṃsparśaḥ sparśo mānasa eva ca /
Ca.4.1.133cd dvividhaḥ sukhaduḥkhānāṃ vedanānāṃ pravartakaḥ//
Ca.4.1.134ab icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate/
Ca.4.1.134cd tṛṣṇā ca sukhaduḥkhānāṃ kāraṇaṃ punarucyate//
Ca.4.1.135ab upādatte hi sā bhāvān vedanāśrayasaṃjñakān/
Ca.4.1.135cd spṛśyate nānupādāne nāspṛṣṭo vetti vedanāḥ//
Ca.4.1.136ab vedanānāmadhiṣṭhānaṃ mano dehaśca sendriyaḥ/
Ca.4.1.136cd keśalomanakhāgrānnamaladravaguṇairvinā//
Ca.4.1.137ab yoge mokṣe ca sarvāsāṃ vedanānāmavartanam/
Ca.4.1.137cd mokṣe nivṛttirniḥśeṣā yogo mokṣapravartakaḥ//
Ca.4.1.138ab ātmendriyamanorthānāṃ sannikarṣāt pravartate/
Ca.4.1.138cd sukhaduḥkhamanārambhādātmasthe manasi sthire//
Ca.4.1.139ab nivartate tadubhayaṃ vaśitvaṃ copajāyate/
Ca.4.1.139cd saśarīrasya yogajñāstaṃ yogamṛṣayo viduḥ//
Ca.4.1.140ab āveśaścetaso jñānamarthānāṃ chandataḥ kriyā/
Ca.4.1.140cd dṛṣṭiḥ śrotraṃ smṛtiḥ kāntiriṣṭataścāpyadarśanam//
Ca.4.1.141ab ityaṣṭavidhamākhyātaṃ yogināṃ balamaiśvaram/
Ca.4.1.141cd śuddhasattvasamādhānāttat sarvamupajāyate//
Ca.4.1.142ab mokṣo rajastamo+abhāvāt balavatkarmasaṃkṣayāt/
Ca.4.1.142cd viyogaḥ sarvasaṃyogairapunarbhava ucyate//
Ca.4.1.143ab satāmupāsanaṃ samyagasatāṃ parivarjanam/
Ca.4.1.143cd vratacaryopavāsau ca niyamāśca pṛthagvidhāḥ//
Ca.4.1.144ab dhāraṇaṃ darmaśāstrāṇāṃ vijñānaṃ vijane ratiḥ/
Ca.4.1.144cd viṣayeṣvaratirmokṣe vyavasāyaḥ parā dhṛtiḥ//
Ca.4.1.145ab karmaṇāmasamārambhaḥ kṛtānāṃ ca parikṣayaḥ/
Ca.4.1.145cd 42naiṣkramyamanahaṅkāraḥ saṃyoge bhayadarśanam//
Ca.4.1.146ab manobuddhisamādhānamarthatattvaparīkṣaṇam/
Ca.4.1.146cd tattvasmṛterupasthānāt sarvametat pravartate//
Ca.4.1.147ab smṛtiḥ satsevanādyaiśca dhṛtyantairupajāyate/
Ca.4.1.147cd smṛtvā svabhāvaṃ bhāvānāṃ smaran duḥkhāt pramucyate
Ca.4.1.148ab vakṣyante kāraṇānyaṣṭau smṛtiryairupajāyate/
Ca.4.1.148cd nimittarūpagrahaṇāt sādṛśyāt saviparyayāt//
Ca.4.1.149ab sattvānubandhādabhyāsājjñānayogāt punaḥ śrutāt/
Ca.4.1.149cd dṛṣṭaśrutānubhūtānāṃ smaraṇāt smṛtirucyate//
Ca.4.1.150ab etattadekamayanaṃ muktairmokṣasya darśitam/
Ca.4.1.150cd tattvasmṛtibalaṃ, yena gatā na punarāgatāḥ//
Ca.4.1.151ab ayanaṃ punarākhyātametadyogasya yogibhiḥ/
Ca.4.1.151cd saṃkhyātadharmaiḥ sāṃkhyaiśca muktairmokṣasya cāyanam//
Ca.4.1.152ab sarvaṃ kāraṇavadduḥkhamasvaṃ cānityameva ca/
Ca.4.1.152cd na cātmakṛtakaṃ taddhi tatra cotpadyate svatā//
Ca.4.1.153ab yāvannotpadyate satyā buddhirnaitadahaṃ yayā/
Ca.4.1.153cd naitanmameti vijñāya jñaḥ sarvamativartate//
Ca.4.1.154ab tasmiṃścaramasaṃnyāse samūlāḥ sarvavedanāḥ/
Ca.4.1.154cd 43sasaṃjñājñānavijñānā nivṛttiṃ yāntyaśeṣataḥ//
Ca.4.1.155ab ataḥ paraṃ brahmabhūto bhūtātmā nopalabhyate/
Ca.4.1.155cd niḥsṛtaḥ sarvabhāvebhyaścihnaṃ yasya na vidyate//
/ (gatirbrahmavidāṃ brahma taccākṣaramalakṣaṇam)(by gaṅgādhara ed.)/
Ca.4.1.155ef jñānaṃ brahmavidāṃ cātra nājñastajjñātumarhati//

Ca.4.1.156 tatra ślokaḥ---

Ca.4.1.156ab praśnāḥ puruṣamāśritya trayoviṃśatiruttamāḥ/
Ca.4.1.156cd katidhāpuruṣīye+asminnirṇītāstattvadarśinā//
ityagniveśakṛte tantre carakapratisaṃskṛte śārīrasthāne katidhāpuruṣīyaṃ śārīraṃ nāma prathamo+adhyāyaḥ//1//
  1. 'vacastadagniveśasya'iti pā+
  2. 'khādayaścetanādhātuṣaṣṭāstu'iti pā+
  3. 'hastapādaṃ'iti pā+
  4. 'teṣāmekaguṇaṃ pūrvaṃ'iti pā+
  5. 'pūrvo guṇaścaiva'iti pā+
  6. 'ekaikasannikarṣajāḥ'iti pā+
  7. 'sattvabuddhyā'iti pā+
  8. 'etadyo veda'iti pā+
  9. 'vedyaṃ yaccātra'iti pā+
  10. 'kartā veditā' iti pā+
  11. 'khādayaḥ' iti pā+
  12. 'bhāvairbhāvā' iti pā+
  13. 'ca' iti pā+
  14. 'yadvajjale' iti pā+
  15. 'svabhāvāttu bhāvo na vyativartate'iti pā+
  16. 'nityatvānna kutaścana'iti pā+
  17. 'khādīnyahaṅkāra upādatte' iti pā+
  18. 'dehe sarvagataścātmā' iti pā+
  19. 'anādirātmā kṣetrasya pāramparyamanādikam' iti pā+
  20. 'vadhāvahān' iti pā+
  21. 'vyādhikāriṇam'iti pā+
  22. 'bhuktajīrṇaprajīrṇānnakālāḥ'iti pā+
  23. anye ca ye keciditi ardhāvabhedakāpasmārādayaḥ
  24. '+tikliṣṭadarśanāt' iti pā+
  25. 'asātmyānāṃ'iti pā+
  26. 'nāsti' iti pā+
  27. 'nātmendriyamanobuddhigocaraṃ' iti pā+
  28. 'naiṣkarmyaṃ'iti pā+
  29. 'samagrajñeyavijñānānnivṛttiṃ' iti pā+