saptamo+adhyāyaḥ/

Ca.4.7.1 athātaḥ śarīrasaṃkhyā-122śārīraṃ vyākhyāsyāmaḥ //

Ca.4.7.2 iti ha smāaha bhagavānātreyaḥ //

Ca.4.7.3 śarīrasaṃkhyāmavayavaśaḥ kṛtsnaṃ śarīraṃ pravibhajya sarvaśarīrasaṃkhyānapramāṇajñānahetorbhagavantamātreyamagniveśaḥ papraccha //

Ca.4.7.4 tamuvāca bhagavānātreyaḥ --- śṛṇu matto+agniveśa ! sarvaśarīramācakṣāṇasya yathāpraśnamekamanā yathāvat / śarīre ṣaṭ tvacaḥ ;tadyathā --- udakadharā tvagbāhyā, dvitīyā tvasṛgdharā,tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā,catuethī dadrūkuṣṭhasaṃbhavādhiṣṭhānā,pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā,ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇāraktāni sthūlamūlāni duścikitsyatamāni ca ; iti ṣaṭ tvacaḥ / etāḥ ṣaḍaṅgaṃ śarīramavatatya tiṣṭhanti //

Ca.4.7.5 tatra123ayaṃ śarīrasyāṅgavibhāgaḥ;tadyathā ---dvau bāhū,dve sakthinī,śirogrīvam,antarāadhiḥ,iti ṣaḍaṅgamaṅgam //

Ca.4.7.6 trīṇi saṣaṣṭīni śatānyasthnāṃ saha 124dantolūkhalanakhena tadyathā --- dvātriṃśaddantāḥ,dvātriṃśaddantolūkhalāni,viṃśatirnakhāḥ,ṣaṣṭiḥ pāṇipādāṅgulyāsthīni,viṃśatiḥ pāṇipādaśalākāḥ, 125catvāri pāṇipādaśalākādhiṣṭhānāni,dve pārṣṇyorasthinī,catvāraḥ pādayorgulphāḥ,dvau 126maṇikau hastayoḥ,catvāryaratyorasthīni,catvāri jaṅghayoḥ,dve jānunī,dve jānukapālike,dvāvūrunalakau,dvau bāhunalakau,dvāvaṃsau,dve aṃsaphalake,dvāvakṣakau,ekaṃ jatru,dve tāluke,dve śroṇiphalake,ekaṃ bhagāsthi,paṅcacatvāriṃśat pṛṣṭhagatānyasthīni,pañcadaśa grīvāyāṃ,caturdaśorasi,dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ,tāvanti sthālakāni,tāvanti caiva sthālakārbudāni,ekaṃ hanvasthi,dve hanumūlabandhane,ekāsthi nāsikāgaṇḍalalāṭaṃ,dvau śaṅkhau,catvāri śiraḥkapālānīti; evaṃ trīṇi saṣaṣṭīni śatānyasthnāṃ saha datolūkhalanakhenaiti //

Ca.4.7.7 pañcendriyādhiṣṭhānāni; tadyathā --- tvag,jihvā,nāsikā,asṣiṇī,karṇau ca /

pañca buddhīndriyāṇi;tadyathā --- sparśanaṃ,rasanaṃ,ghrāṇaṃ,darśanaṃ,śrotramiti /

pañca karmendriyāṇi ; tadyathā --- hastau,pādau,pāyuḥ,upsthaḥ,jihvā ceti //

Ca.4.7.8 hṛdayaṃ cetanādhiṣṭhānamekam //

Ca.4.7.9 daśa prāṇāyatanāni; tadyathā --- mūrdhā,kaṇṭhaḥ,hṛdayaṃ,nābhiḥ,gudaṃ,bastiḥ,ojaḥ,śukraṃ,śoṇitaṃ,māṃsamiti/

teṣu ṣaṭ pūrvāṇi marmasaṃkhyātāni//

Ca.4.7.10 pañcadaśa koṣṭhāṅgāni; tadyathā --- nābhiśca,hṛdayaṃ ca,kloma ca,yakṛcca,plīhā ca,vṛkkau ca,bastiśca,purīṣādhāraśca,āmāśayaśca,pakvāśayaśca,uttaragudaṃ ca,adharagudaṃ ca,kṣudrāntraṃ ca,sthūlāntraṃ ca,vapāvahanaṃ ceti//

Ca.4.7.11 ṣaṭpañcāśat pratyaṅgāni,ṣaṭsvaṅgeṣūpanibaddhāni,yānyaparisaṃkhyātāni pūrvamaṅgeṣu parisaṃkhyāyamāneṣu,tānyanyaiḥ paryāyairiha 127prakāśyāni bhavanti/

tadyathā --- dve jaṅghāpiṇḍike,dve ūrupiṇḍike,dvau sphicau,dvau vṛṣaṇau,ekaṃ śephaḥ,dve ukhe,dvau vaṅghaṇau,dvau kukundarau,ekaṃ bastiśīrṣam,ekamudaraṃ,dvau stanau,dvau 128śleṣmabhuvau, dve bāhupiṇḍike,cibukamekaṃ,dvāvoṣṭhau,dve sṛkkaṇyau,dvau dantaveṣṭakau,ekaṃ tālu,ekā galaśuṇḍikā,dve upajihvike,ekāgojihvikā,dvau gaṇḍau,dve karṇaśaṣkulike,dvau karṇaputrakau,dve akṣikūṭe,catvāryakṣivartmāni,dve akṣikanīnike,dve bhruvau,ekāvaṭuḥ,catvāri pāṇipādahṛdayāni//

Ca.4.7.12 nava mahanti chidrāṇi - sapta śirasi,dve cādhaḥ//

Ca.4.7.13 etāvaddṛśyaṃ śakyamapi nirdeṣṭum //

Ca.4.7.14 anirdeśyamataḥ paraṃ tarkyameva /

tadyathā --- nava snāyu-śatāni, sapta sirāśatāni, dve dhamanīśate, 129catvāri peśīśatāni, saptottaraṃ marmaśataṃ, dve sandhiśate, 130ekonatriṃśatsahasrāṇi nava ca śatāni ṣaṭpañcāśatkāni sirādhamanīnāmaṇuśaḥ pravibhajyamānānāṃ mukhāgraparimāṇaṃ, tāvanti caiva keśaśmaśrulomānīti /

etadyathāvatsaṃkhyātaṃ tvakprabhṛti dṛśyaṃ, tarkyamataḥ param /

131etadubhayamapi na vikalpate, prakṛtibhāvāccharīrasya //

Ca.4.7.15 yattvañjalisaṃkhyeyaṃ tadupadekṣyāmaḥ; tat paraṃ pramāṇamabhijñeyaṃ, tacca vṛddhihrāsayogi, tarkyameva / tadyathā --- daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena, yattu pracyavamānaṃ purīṣam anubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn, yattu sarvaśarīracaraṃ bāhyā tvagbibharti, yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate, yaccaoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdamavāpnoti, tadudakaṃ daśāñjalipramāṇaṃ; navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ, yaṃ 'rasa' ityācakṣate; aṣṭau śoṇitasya, sapta purīṣasya, ṣaṭ śleṣmaṇaḥ, pañca pittasya, catvāro mūtrasya, trayo vasāyāḥ, dvau medasaḥ, eko majjāyāḥ, mastiṣkasyārdhāñjaliḥ, śukrasya tāvadeva pramāṇaṃ,132tāvadeva ślaiṣmikasyaujasa iti/ etaccharīratattvamuktam //

Ca.4.7.16 tatra yadviśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinamaṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca; yaddravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca; yat pittamūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca; yaducchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tadvāyavīyaṃ sparśaḥ sparśanaṃ ca; yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca; yat prayoktṛ tat pradhānaṃ buddhirmanaśca/

iti śarīrāvayavasaṃkhyā yathāsthūlabhedenāvayavānāṃ nirdiṣṭā //

Ca.4.7.17 śarīrāvayavāstu paramāṇubhedenāparisaṃkhyeyā bhavanti, atibahutvādatisaukṣmyādatīndriyatvācca /

teṣāṃ saṃyogavibhāge paramāṇūnāṃ kāraṇaṃ vāyuḥ karmasvabhāvaśca //

Ca.4.7.18 tadetaccharīraṃ saṃkhyātamanekāvayavaṃ dṛṣṭamekatvena saṅgaḥ, pṛthaktvenāpavargaḥ /

tatra pradhānamasaktaṃ sarva133sattānivṛttau nivartate iti //

Ca.4.7.19 tatra ślokau ---

śarīrasaṃkhyāṃ yo veda sarvāvayavaśo bhiṣak /
tadajñānanimittena sa mohena na yujyate //
Ca.4.7.20 amūḍho mohamūlaiśca na doṣairabhibhūyate /
nirdoṣo niḥspṛhaḥ śāntaḥ praśāmyatyapunarbhavaḥ //
ityagniveśakṛte tantre carakapratisaṃskṛte śārīrasthāne śarīrasaṃkhyāśārīraṃ nāma saptamo+adhyāyaḥ //
  1. 'śarīrasaṃkhyāṃ nāma śārīraṃ' iti pā+
  2. 'atha'iti pā+
  3. 'dantolūkhalanakhaiḥ'iti pā+
  4. 'catvāryadhiṣṭhānānyāsāṃ'iti pā+
  5. 'maṇibandhakau'iti pā+
  6. 'prakāśya vyākhyātāni'iti pā+
  7. 'dvau bhujau'iti pā+
  8. 'pañca peśīśatāni'iti pā+
  9. 'ekonatriṃśacchatasahasrāṇi'iti pā+
  10. 'eke tadubhayamapi na vikalpayante prakṛtibhāvāccharīrasya'iti,'tvakprabhṛti dṛśyaṃ tarkyamevetyeke,tadubhayamapi na vikalpate prakṛtibhāvāccharīrasya'iti ca pā+
  11. 'tāvadeva caujasaḥ, strīṇāmārtavasya catvāro+añjalayaḥ'iti pā+
  12. 'sarvasaṃtānanivṛttau'iti pā+