aṣṭamo+adhyāyaḥ

Ca.4.8.1 athāto jātisūtrīyaṃ śārīraṃ vyākhyāsyāmaḥ//

Ca.4.8.2 iti ha smāha bhagavānātreyaḥ//

Ca.4.8.3 strīpuṃsayoravyāpannaśukraśoṇitagarbhāśayayoḥ śreyasīṃ prajāmicchatostadartha^134abhinirvṛttikaraṃ karmopadekṣyāmaḥ//

Ca.4.8.4 athāpyetau strīpuṃsau snehasvedābhyāmupapādya,vamanavirecanābhyāṃ saṃśodhya,krameṇa prakṛtimāpādayet /

saṃśuddhau cāsthāpanānuvāsanābhyāmupācaret; upācarecca madhurauṣadhasaṃskṛtābhyāṃ ghṛtakṣīrābhyāṃ puruṣaṃ, striyaṃ tu tailamāṣābhyām//

Ca.4.8.5 tataḥ puṣpāt prabhṛti trirātramāsīta(?) brahmacāriṇyadhaḥśāyinī, pāṇibhyāmannamajarjarapātrādbhuñjānā, na ca kāñcinmṛjāmāpadyeta /

tataścaturthe+ahanyenāmutsādya saśiraskaṃ snāpayitvā śuklāni vāsāṃsyācchādayet puruṣaṃ ca /

tataḥ śuklavāsasau sragviṇau sumanasāvanyonyamabhikāmau saṃvaseyātāṃ snānāt prabhṛti yugmeṣvahaḥsu putrakāmau, ayugmeṣu duhitṛkāmau//

Ca.4.8.6 na ca nyubjāṃ pārśvagatāṃ vā saṃseveta /

nyubjāyā vāto balavān sa yoniṃ pīḍayati, pārśvagatāyā dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṃ, vāme pārśve pittaṃ tadasyāḥ pīḍitaṃ vidahati raktaṃ śukraṃ ca, tasmāduttānā bījaṃ gṛhṇīyāt; tathāhi yathāsthānamavatiṣṭante doṣāḥ/

paryāpte caināṃ śītodakena pariṣiñcet /

tatrātyaśitā kṣudhitā pipāsitā bhītā vimanāḥ śokārtā kruddhā+anyaṃ ca pumāṃsamicchantī maithune cātikāmā vā na garbhaṃ dhatte, viguṇāṃ vā prajāṃ janayati/

atibālāmativṛddhāṃ dīrgharogiṇīmanyena vā vikāreṇopasṛṣṭāṃ varjayet/

puruṣe+apyeta eva doṣāḥ /

ataḥ sarvadoṣavarjitau strīpuruṣau saṃsṛjyeyātām//

Ca.4.8.7 saṃjātaharṣau maithune cānukūlāviṣṭagandhaṃ svāstīrṇaṃ sukhaṃ śayanamupakalpya manojñaṃ hitamaśanamaśitvā nātyaśitau dakṣiṇapādena pumānārohet vāmapādena strī//

Ca.4.8.8 tatra mantraṃ prayuñjīta -- "ahirasi āyurasi sarvataḥ pratiṣṭhā+si dhātā tvā dadatu vidhātā tvā dadhātu brahmavarcasā bhava"iti /

"brahmā bṛhaspatirviṣṇuḥ somaḥ sūryastathā+aśvinau/

bhago+atha mitrāvaruṇau vīraṃ dadatu me sutam " ityuktvā saṃ vaseyātām//

Ca.4.8.9 sā cedevamāśāsīta -- bṛhantamavadātaṃ haryakṣamojasvinaṃ śuciṃ sattvasaṃpannaṃ putramiccheyamiti, śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃsṛjya śvetāyā goḥ sarūpavatsāyāḥ payasā+āloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya / prātaśca śāliyavānnavikārān dadhimadhusarpirbhiḥ payobhirvā saṃsṛjya bhuñjīta, tathā sāyamavadātaśaraṇaśayanāsanapānavasanabhūṣaṇā ca syāt /sāyaṃ prātaśca śaśvacchvetaṃ mahāntaṃ vṛṣabhamājāneyaṃ vā haricandanāṅgadaṃ paśyet /

saumyābhiścaināṃ kathābhirmanonukūlābhirupāsīta /

saumyākṛtivacanopacāraceṣṭāṃśca strīpuruṣānitarānapi cendriyārthānavadātān paśyet /

sahacaryaścaināṃ priyahitābhyāṃ satatamupacareyustathā bhartā /

na ca miśrībhāvamāpadyeyātāmiti /

anena vidhinā saptarātraṃ sthitvā+aṣṭame+ahanyāplutyādbhiḥ saśiraskaṃ saha bhartrā ahatāni vastrāṇyācchādayedavadātāni, avadātāśca srajo bhūṣaṇāni ca bibhṛyāt//

Ca.4.8.10 tata ṛtvik prāguttarasyāṃ diśyagārasya prāgpravaṇamudakpravaṇaṃ vā pradeśamabhisamīkṣya, gomayodakābhyāṃ sthaṇḍilamupalipya, prokṣya codakena, vedīmasmin sthāpayet/

tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vā'apyajina upaviśed brāhmaṇaprayuktaḥ, rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vā, vaiśyaprayuktastu raurave bāste vā/

tatropaviṣṭaḥ pālāśībhiraiṅgudībhiraudumbarībhirmādhūkībhirvā samidbhiragnimupasamādhāya, kuśaiḥ paristīrya, paridhibhiśca paridhāya, lājaiḥ śuklābhiśca gandhavatībhiḥ sumanobhirupakiret/

tatra praṇīyodapātraṃ pavitrapūtamupasaṃskṛtya sarpirājyārthaṃ yathoktavarṇānājāneyādīn samantataḥ sthāpayet//

Ca.4.8.11 tataḥ putrakāmā paścimato'agniṃ dakṣiṇato brāhmaṇamupaviśyānvālabheta saha bhartrā yatheṣṭaṃ putramāśāsānā/

tatastasyā āśāsānāyā ṛtvik prajāpatimabhinirdiśya yonau tasyāḥ kāmaparipūraṇārthaṃ kāmyāmiṣṭiṃ nirvartayed 'viṣṇuryoniṃ kalpayatu'ityanayarcā/

tataścaivājyena sthālīpākamabhighārya trirjuhuyādyathāmnāyam/

mantropamantritamudapātraṃ tasyai dadyāt sarvodakārthān kuruṣveti/

tataḥ samāpte karmaṇi pūrvaṃ dakṣiṇapādamabhiharantī pradakṣiṇamagnimanuparikrāmet saha bhartrā/

135tato brāhmaṇān svasti 136vācayitvā++ājyaśeṣaṃ prāśnīyāt pūrvaṃ pumān, paścāt strī; na cocchiṣṭamavaśeṣayet/

tatastau saha saṃvaseyātāmaṣṭarātraṃ, tathāvidhaparicchadāveva ca syātāṃ137, tatheṣṭaputraṃ janayetām//

Ca.4.8.12 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta, yā vā kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinamātmavantam; eṣa evānayorapi homavidhiḥ/

kintu paribarho varṇavarjaṃ syāt/

putravarṇānurūpastu yathāśīreva tayoḥ paribarho'anyaḥ kāryaḥ syāt//

Ca.4.8.13 śūdrā tu namaskārameva kuryāt 138(devāgnidvijagurutapasvisiddhebhyaḥ) //

Ca.4.8.14 yā yā ca yathāvidhaṃ putramāśāsīta tasyāstasyāstāṃ tāṃ putrāśiṣamanuniśamya tāṃstāñjanapadānmanasā'anuparikrāmayet/

139tato yā yā yeṣāṃ yeṣāṃ janapadānāṃ manuṣyāṇāmanurūpaṃ putramāśāsīta sā sā teṣāṃ teṣāṃ janapadānāṃ manuṣyāṇāmāhāravihāropacāraparicchadānanuvidhatsveti vācyā syāt/

ityetat sarvaṃ putrāśiṣāṃ samṛddhikaraṃ karma vyākhyātaṃ bhavati//

Ca.4.8.15 na khalu kevalametadeva karma varṇavaiśeṣyakaraṃ bhavati/

api tu tejodhāturapyudakāntarikṣadhātuprāyo'avadātavarṇakaro bhavati, pṛthivīvāyudhātuprāyaḥ kṛṣṇavarṇakaraḥ, samasarvadhātuprāyaḥ śyāmavarṇakaraḥ//

Ca.4.8.16 sattvavaiśeṣyakarāṇi punasteṣāṃ teṣāṃ prāṇināṃ mātāpitṛsattvānyantarvatnyāḥ śrutayaścābhīkṣṇaṃ svocitaṃ ca karma sattvaviśeṣābhyāsaśceti//

Ca.4.8.17 yathoktena vidhinopasaṃskṛtaśarīrayoḥ strīpuruṣayormiśrībhāvamāpannayoḥ śukraṃ śoṇitena saha saṃyogaṃ sametyāvyāpannamavyāpannena yonāvanupahatāyāmapraduṣṭe garbhāśaye garbhamabhinirvartayatyekāntena/

yathā --- nirmale vāsasi suparikalpite rañjanaṃ samuditaguṇamupanipātādeva rāgamabhinirvartayati, tadvat; yathā vā kṣīraṃ dadhnā+abhiṣutamabhiṣavaṇādvihāya svabhāvamāpadyate dadhibhāvaṃ, śukraṃ tadvat//

Ca.4.8.18 evamabhinirvartamānasya garbhasya strīpuruṣatve hetuḥ pūrvamuktaḥ /

yathā hi bījamanupataptamuptaṃ svāṃ svāṃ prakṛtimanuvidhīyate vrīhirvā vrīhitvaṃ yavo vā yavatvaṃ tathā strīpuruṣāvapi yathoktaṃ hetuvibhāgamanuvidhīyete//

Ca.4.8.19 tayoḥ karmaṇā vedoktena 140vivartanamupadiśyate prāgvyaktībhāvāt prayuktena samyak/ karmaṇāṃ hi deśakālasaṃpadupetānāṃ niyatamiṣṭaphalatvaṃ, tathetareṣāmitaratvam/

tasmādāpannagarbhāṃ striyamabhisamīkṣya prāgvyaktībhāvādgarbhasya puṃsavanamasyai dadyāt/

goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet, tathaivāparāñjīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vā+apyupasaṃskṛtya payasā, kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet, tathā kanakamayān rājatānāyasāṃśca puruṣakānagnivarṇānaṇupramāṇān dadhni payasyudakāñjalau vā prakṣipya pibedanavaśeṣataḥ puṣyeṇa, puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇamupāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ 141dehalyāmupanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā/ yaccānyadapi brāhmaṇā brūyurāptā vā striyaḥ puṃsavanamiṣṭaṃ taccānuṣṭheyam/

iti puṃsavanāni//

Ca.4.8.20 ata ūrdhvaṃ garbhasthāpanāni vyākhyāsyāmaḥ---aindrī brāhmī śatavīryā sahasravīryā+amoghā+avyathā śivā+ariṣṭā vāṭyapuṣpī viṣvaksenakāntā cetyāsāmoṣadhīnāṃ śirasā dakṣiṇena vā pāṇinā dhāraṇaṃ, etābhiścaiva siddhasya payasaḥ sarpiṣo vā pānam, etābhiścaiva puṣye puṣye snānaṃ, sadā ca 142tāḥ samālabheta/

tathā sarvāsāṃ jīvanīyoktānāmoṣadhīnāṃ sadopayogastaistairupayogavidhibhiḥ/

iti garbhasthāpanāni vyākhyātāni bhavanti//

Ca.4.8.21 garbhopaghātakarāstvime bhāvā bhavanti; tadyathā---143utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegānuparundhatyā dāruṇānucitavyāyāmasevinyāstīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate+antaḥ kukṣeḥ, akāle vā sraṃsate, śoṣī vā bhavati; tathā+abhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanairvā+abhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ, tathā+atimātrasaṃkṣobhibhiryānairyānena, apriyātimātraśravaṇairvā /

pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati, vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati, apasmāriṇaṃ punaḥ kalikalahaśīlā, vyavāyaśīlā durvapuṣamahrīkaṃ straiṇaṃ vā, śokanityā bhītamapacitamalpāyuṣaṃ vā, 144abhidhyātrī paropatāpinamīrṣyuṃ straiṇaṃ vā, stenā tvāyāsabahulamatidrohiṇamakarmaśīlaṃ vā, amarṣiṇī caṇḍamaupadhikamasūyakaṃ vā, svapnanityā tandrālumabudhamalpāgniṃ vā, madyanityā pipāsālumalpasmṛtimanavasthitacittaṃ vā, 145godhāmāṃsaprāyā śārkariṇamaśmariṇaṃ śanairmehiṇaṃ vā, varāhamāṃsaprāyā raktākṣaṃ krathanamatiparuṣaromāṇaṃ vā, matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā, madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā, amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā, lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā, kaṭukanityā durbalamalpaśukramanapatyaṃ vā, tiktanityā śoṣiṇamabalamanupacitaṃ vā, kaṣāyanityā śyāvamānāhinamudāvartinaṃ vā, yadyacca yasya yasya vyādhernidānamuktaṃ tattadāsevamānā+antarvatnī tannimittavikārabahulamapatyaṃ janayati/

pitṛjāstu śukra doṣāmātṛjairapacārairvyākhyātāḥ/

iti garbhopaghātakarā bhāvā 146bhavantyuktāḥ /

tasmādahitānāhāravihārān prajāsaṃpadamicchantī strī viśeṣeṇa varjayet/sādhvācārā cātmānamupacareddhitābhyāmāhāravihārābhyāmiti//

Ca.4.8.22 vyādhīṃścāsyā mṛdumadhuraśiśirasukhasukumāraprāyairauṣadhāhāropacārairupacaret, na cāsyā vamanavirecanaśirovirecanāni prayojayet, na raktamavasecayet, sarvakālaṃ ca nāsthāpanamanuvāsanaṃ vā kuryādanyatrātyayikādvyādheḥ/

aṣṭamaṃ māsamupādāya vamanādisādhyeṣu punarvikāreṣvātyayikeṣu mṛdubhirvamanādibhistadarthakāribhirvopacāraḥ syāt/

pūrṇamiva tailapātram-147asaṃkṣobhayatā+antarvatnī bhavatyupacaryā//

Ca.4.8.23 sā cedapacārād dvayostriṣu vā māseṣu puṣpaṃ paṣyennāsyā garbhaḥ sthāsyatīti vidyāt; ajātasāro hi tasmin kāle bhavati garbhaḥ//

Ca.4.8.24 sā ceccatuṣprabhṛtiṣu māseṣu krodhaśokāsūyerṣyābhayatrāsavyavāyavyāyāmasaṃkṣobhasaṃdhāraṇaviṣamāśanaśayanasthānakṣutpipāsātiyogāt kadāhārādvā puṣpaṃ paśyet, tasyā garbhasthāpanavidhimupadekṣyāmaḥ/

puṣpadarśanādevaināṃ brūyāt---śayanaṃ tāvanmṛdusukhaśiśirāstaraṇasaṃstīrṇamīṣadavanataśiraskaṃ pratipadyasveti/

tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picumāplāvyopasthasamīpe sthāpayettasyāḥ, tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt, sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ, udakaṃ vā suśītamavagāhayet, kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni 148celāni grāhayet, nyagrodhādiśuṅgāsiddhayorvā kṣīrasarpoṣoḥ picuṃ grāhayet, ataścaivākṣamātraṃ prāśayet, prāśayedvā kevalaṃ kṣīrasarpiḥ, padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt, śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ, gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā, payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet, lāvakapiñjalakuraṅgaśamvaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet, krodhaśokāyāsavyavāyavyāyāmebhyaścābhirakṣet, saumyābhiścaināṃ kathābhirmanonukūlābhirupāsīta; tathā+asyā garbhastiṣṭhati//

Ca.4.8.25 yasyāḥ punarāmānvayāt puṣpadarśanaṃ syāt, prāyastasyāstadgarbhopaghātakaraṃ bhavati, viruddhopakramatvāttayoḥ//

Ca.4.8.26 yasyāḥ punaruṣṇatīkṣṇopayogādgarbhiṇyā mahati saṃjātasāre garbhe puṣpadarśanaṃ syādanyo vā yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvāt; sa kālamavatiṣṭhate+atimātraṃ, tamupaviṣṭakamityācakṣate kecit/

upavāsavratakarmaparāyāḥ punaḥ kadāhārāyāḥ snehadveṣiṇyā vātaprakopaṇoktānyāsevamānāyā garbho vṛddhiṃ na prāpnoti pariśuṣkatvāt;sa cāpi 149kālamavatiṣṭhate+atimātram, aspandanaśca bhavati, taṃ tu nāgodaramityācakṣate//

Ca.4.8.27 nāryostayorubhayorapi cikitsitaviśeṣamupadekṣyāmaḥ---bhautikajīvanīyabṛhaṇīyamadhuravātaharasiddhānāṃ sarpiṣāṃ payasāmāmagarbhāṇāṃ copyogo garbhavṛddhikaraḥ; tathā saṃbhojanametaireva siddhaiśca ghṛtādibhiḥ 150subhikṣāyāḥ, abhīkṣṇaṃ yānavāhanāpamārjanāvajṛmbhaṇairupapādanamiti//

Ca.4.8.28 yasyāḥ punargarbhaḥ prasupto na spandate tāṃ śyenamatsyagavayaśikhitāmracūḍatittirīṇāmanyatamasya sarpiṣmatā rasena māṣayūṣeṇa vā prabhūtasarpiṣā mūlakayūṣeṇa vā raktaśālīnāmodanaṃ mṛdumadhuraśītalaṃ bhojayet /

tailābhyaṅgena cāsyā abhīkṣṇamudarabastivaṃkṣaṇorukaṭīpārśvapṛṣṭhapradeśānīṣaduṣṇenopacaret//

Ca.4.8.29 yasyāḥ punarudāvartavibandhaḥ syādaṣṭame māse na cānuvāsanasādhyaṃ manyeta tatastasyāstadvikārapraśamanamupakalpayennirūham/

udāvarto hyupekṣitaḥ sahasā 151sagarbhāṃ garbhiṇīṃ garbhamathavā+atipātayet/

tatra vīraṇaśāliṣaṣṭikakuśakāśekṣuvālikāvetasaparivyādhamūlānāṃ bhūtīkānantākāśmaryaparūṣakamadhukamṛdvīkānāṃ ca payasā+ardhodakenodgamayya rasaṃ priyālabibhītakamajjatilakalkasaṃprayuktamīṣallavaṇamanatyuṣṇaṃ ca nirūhaṃ dadyāt/

vyapagatavibandhāṃ caināṃ sukhasalilapariṣiktāṅgīṃ sthairyakaramavidāhinamāhāraṃ bhuktavatīṃ sāvaṃ madhurakasiddhena tailenānuvāsayet/

nyubjāṃ tvenāmāsthāpanānuvāsanābhyāmupacaret//

Ca.4.8.30 yasyāḥ punaratimātradoṣopacayādvā tīkṣṇoṣṇātimātrasevanādvā vātamūtrapurīṣavegavidhāraṇairvā viṣamāśa(sa)naśayanasthānasaṃpīḍanābhighātairvā krodhaśokerṣyābhayatrāsādibhirvā sāhasairvā+aparaiḥ karmabhir-152antaḥkukṣergarbho mriyate, tasyāḥ stimitaṃ stabdhamudaramātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ, śūlamadhikamupajāyate, na cāvyaḥ prādurbhavanti, yonirnaprasravati, akṣiṇī cāsyāḥ sraste bhavataḥ, tāmyati, vyathate, bhramate, śvasiti, aratibahulā ca bhavati, na cāsyā vegaprādurbhāvo yathāvadupalabhyate; ityevaṃlakṣaṇāṃ striyaṃ mṛtagarbheyamiti vidyāt//

Ca.4.8.31 tasya garbhaśalyasya jarāyuprapātanaṃ karma saṃśamanamityāhureke, mantrādikamatharvavedavihitamityeke, paridṛṣṭakarmaṇā śalyahartrā haraṇamityeke/

vyapagatagarbhaśalyāṃ tu striyamāmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānāmanyatamamagre sāmarthyataḥ pāyayedgarbhakoṣṭhaśuddhyarthamartivismaraṇārthaṃ praharṣaṇārthaṃ ca , ataḥ paraṃ saṃprīṇanair-153balānurakṣibhirasnehasaṃprayuktairyavāgvādibhirvā tatkālayogibhirāhārairupacareddoṣadhātukledaviśoṣaṇamātraṃ kālam/

ataḥ paraṃ snehapānairbastibhirāhāravidhibhiśca dīpanīyajīvanīyabṛṃhaṇīyamadhuravātaharasamākhyātairupacaret/

paripakvagarbhaśalyāyāḥ punarvimuktagarbhaśalyāyāstadahareva snehopacāraḥ syāt//

Ca.4.8.32 paramato nirvikāramāpyāyyamānasya garbhasya māse māse karmopadekṣyāmaḥ /prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet, sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta; dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ; tṛtīye māse kṣīraṃ madhusarpirbhyāmupasaṃsṛjya; caturthe māse kṣīranavanītamakṣamātramaśnīyāt; pañcame māse kṣīrasarpiḥ; ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ; tadeva saptame māse /

tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante; tanneti bhagavānātreyaḥ, kintu garbhotpīḍanādvātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti, tataḥ kaṇḍūrupajāyate, kaṇḍūmūlā ca kikkisāvāptirbhavati/

tatra kolodakena navanītasya madhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle+asyai pānārthaṃ dadyāt, candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt, śirīṣadhātakīsarṣapamadhukacūrṇairvā, kuṭajārjakabījamustaharidrākalkairvā, nimbakolasurasamañjiṣṭhākalkairvā, pṛṣatahariṇaśaśarudhirayutayā triphalayā vā; karavīrapatrasiddhena tailenābhyaṅgaḥ; pariṣekaḥ punarmālatīmadhukasiddhenāmbhasā; jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham, asahyāyāṃ tu kaṇḍvāmunmardanoddharṣaṇābhyāṃ parihāraḥ syāt; madhuramāhārajātaṃ vātaharamalpamasnehalavaṇamalpodakānupānaṃ ca bhuñjīta /

aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet; tanneti bhadrakāpyaḥ, paiṅgalyābādho hyasyā garbhamāgacchediti; astvatra paiṅgalyābādha ityāha bhagavān punarvasurātreyaḥ , na tvevaitanna kāryam; evaṃ kurvatī hyarogā++ārogyabalavarṇasvarasaṃhananasaṃpadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati/

navame tu khalvenāṃ māse madhurauṣadhasiddhena tailenānuvāsayet/

ataścaivāsyāstailāt picuṃ yonau praṇayedgarbhasthānamārgasnehanārtham/yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭamānavamānmāsāttena garbhiṇyā garbhasamaye 154garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati, vātaścānulomaḥ saṃpadyate, mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyate, carmanakhāni ca mārdavamupayānti, balavarṇau copacīyete; putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti//

Ca.4.8.33 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāramudagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāra(ru)ṇānāṃ khādirāṇāṃ vā; yāni cānyānyapi brāhmaṇāḥ śaṃseyuratharvavedavidasteṣāṃ; vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasamṛtusukhaṃ ca//

Ca.4.8.34 tatra sarpistailamadhusaindhavasauvarcalakālaviḍalavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpipalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrikacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ sannihitāḥ syuḥ; tathā+aśmānau dvau, dve ku(ca)ṇḍamusale, dve udūkhale, 155kharavṛṣabhaśca, dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau, śastrāṇi ca tīkṣṇāyasāni, dvau ca bilvamayau paryaṅkau, taindukaiṅgudāni ca kāṣṭhānyagnisandhukṣaṇāni, striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatamanuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo+abhimatāḥ, brāhmaṇāścātharvavedavidaḥ; yaccānyadapi tatra samarthaṃ manyeta, yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam//

Ca.4.8.35 tataḥ pravṛtte navame māse puṇye+ahani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇamagnimudakaṃ cādau praveśya gobhyastṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhayo+akṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvamāsanasthebhyo+abhivādya punarācamya svasti vācayet/

tataḥ puṇyāhaśabdena gobrāhmaṇaṃ 156samanuvartamānā pradakṣiṇaṃ praviśet sūtikāgāram/

tatrasthā ca prasavakālaṃ pratīkṣet//

Ca.4.8.36 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti; tadyathā---klamo gātrāṇāṃ, glānirānanasya, akṣṇoḥ śaithilyaṃ, 157vimuktabandhanatvamiva vakṣasaḥ, kukṣeravasraṃsanam, adhogurutvaṃ, vaṃkṣaṇabastikaṭīkukṣipārśvapṛṣṭhanistodaḥ, yoneḥ prasravaṇam, anannābhilāṣaśceti; tato+anantaramāvīnāṃ prādurbhāvaḥ, prasekaśca garbhodakasya//

Ca.4.8.37 āvīprādurbhāve tu bhūmau śayanaṃ vidadhyānmṛdvāstaraṇopapannam/

158tadadhyāsīta sā/

tāṃ tataḥ samantataḥ parivārya yathoktaguṇāḥ striyaḥ paryupāsīrannāśvāsayantyo vāgbhir-159grāhiṇīyābhiḥ sāntvanīyābhiśca//

Ca.4.8.38 sā cedāvībhiḥ saṃkliśyamānā na prajāyetāthaināṃ brūyāt---uttiṣṭha, musalamanyataraṃ gṛhṇīṣva, anenaitadulūkhalaṃ dhānyapūrṇaṃ muhurmuhurabhijahi muhurmuhuravajṛmbhasva caṅkramasva cāntarā+antareti; evamupadiśantyeke/

tannetyāha bhagavānātreyaḥ/

dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatamupadiśyate, viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt, duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī; tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante, jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyamiti /

athāsyai dadyāt kuṣṭhailālāṅgalikīvacācikatracirabilvacavyacūrṇamupaghrātuṃ, sā tanmuhurmuhurupajighret, tathā bhūrjapatradhūmaṃ śiṃśapāsāradhūmaṃ vā/

tasyāścāntarā+antarā kaṭīpārśvapṛṣṭhasakthideśānīṣaduṣṇena 160tailenābhyajyānusukhamavamṛd(n?)gīyāt/

anena karmaṇā garbho+161avāk pratipadyate//

Ca.4.8.39 sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati, bastiśiro+avagṛhṇāti, tvarayantyenāmāvyaḥ, parivartate+162adho garbha iti; asyāmavasthāyāṃ paryaṅkamenāmāropya pravāhayitumupakrameta/

karṇe cāsyā mantramimamanukūlā strī japet--- 'kṣitirjalaṃ viyattejo 163vāyurviṣṇuḥ prajāpatiḥ/

sagarbhāṃ tvāṃ sadā pāntu vaiśalyaṃ ca diśantu te//

prasūṣva tvamavikliṣṭamavikliṣṭā śubhānane !/

kārtikeyadyutiṃ putraṃ kārtikeyābhirakṣitam' iti//

Ca.4.8.40 tāścaināṃ yathoktaguṇāḥ striyo+anuśiṣyuḥ---anāgatāvīrmā pravāhiṣṭhāḥ; 164yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati, prajā cāsyā vikṛtā vikṛtimāpannā ca, śvāsakāsaśoṣaplīhaprasaktā vā bhavati/

yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno+apyaprāptakālānna labhate kṛcchreṇa 165vā+apyavāpnoti, tathā+anāgatakālaṃ garbhamapi pravāhamāṇā; yathā caiṣāmeva kṣavathvādīnāṃ sandhāraṇamupaghātāyopapadyate, tathā prāptakālasya garbhasyāpravāhaṇamiti/sā yathānirdeśaṃ kuruṣveti vaktavyā syāt/

tathā ca kurvatī śanaiḥ pūrvaṃ pravāheta, tato+anantaraṃ balavattaram/tasyāṃ ca pravāhamāṇāyāṃ striyaḥ śabdaṃ kuryuḥ---'prajātā prajātā dhanyaṃ dhanyaṃ putram' iti /

tathā+asyā harṣeṇāpyāyyante prāṇāḥ//

Ca.4.8.41 yadā ca prajātā syāttadaivaināmavekṣeta---kācidasyā aparā prapannā na veti /

tasyāścedaparā na prapannā syādathaināmanyatamā strī dakṣiṇena pāṇinā nābherupariṣṭādbalavannipīḍya savyena pāṇinā pṛṣṭhata upasaṃgṛhya tāṃ sunirdhūtaṃ nirdhunuyāt/

athāsyāḥ pārṣṇyā śroṇīmākoṭayet /

asyāḥ sphicāvupasaṃgṛhya supīḍitaṃ pīḍayet/

athāsyā bālaveṇyā kaṇṭhatālu parimṛśet/

bhūrjapatrakācamaṇisarpanirmokaiścāsyā yoniṃ dhūpayet/

kuṣṭhatālīsakalkaṃ 166balvajayūṣe maireyasurāmaṇḍe tīkṣṇe kaulatthe vā yūṣe maṇḍūkaparṇīpippalīsaṃpāke vā saṃplāvya pāyayedenām/

tathā sūkṣmailākilimakuṣṭhanāgaraviḍaṅgapippalīkālāgurucavyacitrakopakuñcikākalkaṃ kharavṛṣabhasya vā 167jīvato dakṣiṇaṃ karṇamutkṛtya dṛṣadi jarjarīkṛtya 168balvajakvāthādīnāmāplāvanānāmanyatame prakṣipyāplāvya muhūrtasthitamuddhṛtya tadāplāvanaṃ pāyayedenām/

śatapuṣpākuṣṭhamadanahiṅgusiddhasya cainām tailasya picuṃ grāhayet/ataścaivānuvāsayet /

etaireva cāplāvanaiḥ phalajīmūtekṣvākudhāmārgavakuṭajakṛtavedhanahastipippalyupahitairāsthāpayet/

tadāsthāpanamasyāḥ saha vātamūtrapurīṣairnirharatyaparāmāsaktāṃ 169vāyorevāpratilomagatvāt/

aparāṃ hi vātamūtrapurīṣāṇyanyāni 170cāntarbahirmārgāṇi sajjanti//

Ca.4.8.42 tasyāstu khalvaparāyāḥ prapatanārthe karmaṇi kriyamāṇe jātamātrasyaiva kumārasya kāryāṇyetāni karmāṇi bhavanti; tadyathā---aśmanoḥ saṃghaṭṭanaṃ karṇayormūle, śītodakenoṣṇodakena vā 171mukhapariṣekaḥ, tathā sa kleśavihatān prāṇān punarlabheta/

kṛṣṇakapālikāśūrpeṇa cainamabhiniṣpuṇīyuryadyaceṣṭaḥ syād yāvat prāṇānāṃ pratyāgamanam (172tattat sarvameva kāryam)/

tataḥ pratyāgataprāṇaṃ prakṛtibhūtamabhisamīkṣya snānodakagrahaṇābhyāmupapādayet//

Ca.4.8.43 athāsya tālvoṣṭhakaṇṭhajihvāpramārjanamārabhetāṅgulyā suparilikhitanakhayā suprakṣālitopadhānakārpāsa?sapicumatyā/

prathamaṃ pramārjitāsyasya cāsya śirastālu kārpāsapicunā snehagarbheṇa pratisaṃchādayet/

tato+asyānantaraṃ saindhavopahitena sarpiṣā kāryaṃ pracchardanam//

Ca.4.8.44 tataḥ kalpanaṃ nāḍyāḥ /

atastasyāḥ kalpanavidhimupadekṣyāmaḥ---nābhibandhanāt prabhṛtyaṣṭāṅgulamabhijñānaṃ kṛtvā chedanāvakāśasya dvayorantarayoḥ śanairgṛhītvā tīkṣṇena raukmarājatāyasānāṃ chedanānāmanyatamena-173ārdhadhāreṇa chedayet/

tāmagre sūtreṇopanibadhya kaṇṭhe+asya śithilamavasṛjet/

tasya cennābhiḥ pacyeta, tāṃ lodhramadhukapriyaṅgusuradāruharidrākalkasiddhena tailenābhyajyāt, eṣāmeva tailauṣadhānāṃ cūrṇenāvacūrṇayet/

iti nāḍīkalpanavidhiruktaḥ samyak//

Ca.4.8.45 asamyakkalpane hi nāḍyā āyāmavyāyāmottuṇḍitā-piṇḍalikā-vināmikā-vijṛmbhikābādhebhyo bhayam/

tatrāvidāhibhirvātapittapraśamanairabhyaṅgotsādanapariṣekaiḥ sarpirbhiścopakrameta gurulāghavamabhisamīkṣya//

Ca.4.8.46 ato+anantaraṃ jātakarma kumārasya kāryam/

tadyathā---madhusarpiṣī mantropamantrite yathāmnāyaṃ prathamaṃ prāśituṃ dadyāt/

stanamata ūrdhvametenaiva vidhinā dakṣiṇaṃ pātuṃ purastāt prayacchet/

174athātaḥ śīrṣataḥ sthāpayedudakumbhaṃ mantropamantritam//

Ca.4.8.47 athāsya rakṣāṃ vidadhyāt---ādānīkhadirakarkandhupīluparūṣakaśākhābhirasyā gṛhaṃ samantataḥ parivārayet/ sarvataśca sūtikāgārasya sarṣapātasītaṇḍulakaṇakaṇikāḥ prakireyuḥ /

tathā taṇdulabalihomaḥ satatam-175ubhayakālaṃ 176kriyetānāmakarmaṇaḥ /

dvāre ca musalaṃ dehalīmanu tiraścīnaṃ nyaset/

vacākuṣṭhakṣaumakahiṅgusarṣpātasīlaśunakaṇakaṇikānāṃ rakṣoghnasamākhyātānāṃ cauṣadhīnāṃ poṭṭalikāṃ baddhvā sūtikāgārasyottaradehalyāmavasṛjet, tathā sūtikāyāḥ kaṇṭhe saputrāyāḥ, sthālyudakakumbhaparyaṅkeṣvapi, tathaiva ca dvayordvārapakṣayoḥ/

kaṇakakaṇṭakendhanavānagnistindukakāṣṭhendhanaścāgniḥ sūtikāgārasyābhyantarato nityaṃ syāt/

striyaścaināṃ yathoktaguṇāḥ suhṛdaścānuścānujāgṛyur(anujāgṛyur?)-daśāhaṃ dvādaśāhaṃ vā/

anuparatapradānamaṅgalāśīḥstutigītavāditramannapānaviśadamanuraktaprahṛṣṭajanasaṃpūrṇaṃ ca tadveśma kāryam/

brāhmaṇaścātharvavedavit satatamubhayakālaṃ śāntiṃ juhuyāt svastyayanārthaṃ kumārasya tathā sūtikāyāḥ /

ityetadrakṣāvidhānamuktam//

Ca.4.8.48 sūtikāṃ tu khalu bubhukṣitāṃ viditvā snehaṃ pāyayeta paramayā śaktyā sarpistailaṃ vasāṃ majjānaṃ vā sātmyībhāvamabhisamīkṣya pippalīpippalīmūlacavyacitrakaśṛṅgaveracūrṇasahitam/

snehaṃ pītavatyāśca sarpistailābhyāmabhyajya veṣṭayedudaraṃ mahatā+acchena vāsasā; tathā tasyā na vāyurudare vikṛtimutpādayatyanavakāśatvāt/jīrṇe tu snehe pippalyādibhireva siddhāṃ yavāgūṃ susnigdhāṃ dravāṃ 177mātraśaḥ pāyayet/

ubhayataḥkālaṃ coṣṇodakena ca pariṣecayet prāk snehayavāgūpānābhyām/

evaṃ pañcarātraṃ saptarātraṃ vā+anupālya krameṇāpyāyayet/

svasthavṛttametāvat sūtikāyāḥ//

Ca.4.8.49 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā, garbhavṛddhikṣayitaśithilasarvadhātutvāt, pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca; tasmāttāṃ yathoktena vidhinopacaret; bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhairabhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhirviśeṣataścopacaret; viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti//

Ca.4.8.50 daśame 178tvahani saputrā strī sarvagandhauṣadhairgaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ 179paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitāmarcayitvā ca devatāṃ śikhinaḥ śuklavāsaso+avyaṅgāṃśca brāhmaṇān svasti vācayitvā 180kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasamudakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /

tatrābhiprāyikaṃ ghoṣavadādyantasthāntamūṣmāntaṃ vā+181avṛddhaṃ tripuruṣānūkamanavapratiṣṭhitaṃ, nākṣātrikaṃ tu 182nakṣatradevatāsamānākhyaṃ dvyakṣaraṃ caturakṣaraṃ vā//

Ca.4.8.51 / 183vṛtte ca nāmakarmaṇi kumāraṃ parīkṣitumupakrametāyuṣaḥ pramāṇajñānahetoḥ/

tatremānyāyuṣmatāṃ kumārāṇāṃ lakṣaṇāni bhavanti/

tadyathā---ekaikajā mṛdavo+alpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante, sthirā bahalā tvak, prakṛtyā+atisaṃpannamīṣat-184pramāṇātivṛttamanurūpamātapatropamaṃ śiraḥ, vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasaṃpannamupacitaṃ valibhamardhacandrākṛti lalāṭaṃ, bahalau vipulasamapīṭhau samau nīcairvṛddhau pṛṣṭhato+avanatau suśliṣṭakarṇaputrakau mahācchidrau karṇau, īṣatpralambinyāvasaṃgate same saṃhate mahatyau bhuvau, same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī, ṛjvī mahocchvāsā vaṃśasaṃpanneṣadavanatāgrā nāsikā, mahadṛjusuniviṣṭadantamāsyam, āyāmavistāropapannā ślakṣṇā tanvī 185prakṛtivarṇayuktā jihvā, ślakṣṇaṃ yuktopacayamūṣmopapannaṃ raktaṃ tālu, mahānadīnaḥ snigdho+anunādī gambhīrasamuttho dhīraḥ svaraḥ, nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau, mahatyau hanū, vṛttā nātimahatī grīvā,vyūḍhamupacitamuraḥ, gūḍhaṃ jatru pṛṣṭhavaṃśaśca, viprakṛṣṭāntarau stanau, asaṃpātinī sthire pārśve, vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca, mahadupacitaṃ pāṇipādaṃ, sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ, pradakṣiṇāvartā sotsaṅgā ca nābhiḥ, urastribhāgahīnā samā samupacitamāṃsā kaṭī, vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau, anupūrvaṃ vṛttāvupacayayuktāvūrū, nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisandhī jaṅghe, nātyupacitau nātyapacitau gulphau, pūrvopadiṣṭaguṇau pādau kūrmākārau, prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svapr(n?)ajāgaraṇāyāsasmitaruditastanagrahaṇāni, yacca kiñcidanyadapyanuktamasti tadapi sarvaṃ prakṛtisaṃpannamiṣṭaṃ, viparītaṃ punaraniṣṭam/

iti dīrghāyurlakṣaṇāni//

Ca.4.8.52 ato dhātrīparīkṣāmupadekṣyāmaḥ /

atha brūyāt---dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturāmavyaṅgāmavyasanāmavirūpām-186ajugupsitāṃ deśajātīyāmakṣudrāmakṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīmapramattāmanuccāraśāyinīmanantyāvasāyinīṃ kuśalopacārāṃśucimaśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti//

Ca.4.8.53 tatreyaṃ stanasaṃpat---nātyūrdhvau nātilambāvanatikṛśāvanatipīnau yuktapippalakau sukhaprapānau ceti (stanasaṃpat)//

Ca.4.8.54 stanyasaṃpattu prakṛtivarṇagandharasasparśam, udapātre ca duhyamānamudakaṃ vyeti prakṛtibhūtatvāt; tat puṣṭikaramārogyakaraṃ ceti(stanyasaṃpat)//

Ca.4.8.55 ato+anyathā vyāpannaṃ jñeyam/

tasya viśeṣāḥ---śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ 187kṣīramabhijñeyaṃ ; kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīramabhijñeyam, atyarthaśuklamatimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumadudakapātre+avasīdach(cch?)leṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam//

Ca.4.8.56 teṣāṃ tu trayāṇāmapi kṣīradoṣāṇāṃ prativiśeṣamabhisamīkṣya yathāsvaṃ yathādoṣaṃ ca vamanavirecanāsthāpanānuvāsanāni vibhajya kṛtāni praśamanāya bhavanti/

pānāśanavidhistu duṣṭakṣīrāyā yavagodhūmaśāliṣaṣṭikamudgahareṇukakulatthasurāsauvīrakamaireyamedakalaśunakarañjaprāyaḥ syāt/

kṣīradoṣaviśeṣāṃścāvekṣyāvekṣya tattadvidhānaṃ kāryaṃ syāt/

pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭukarohiṇīsārivākaṣāyāṇāṃ ca pānaṃ praśasyate, tathā+anyeṣāṃ 188tiktakaṣāyakaṭukamadhurāṇāṃ dravyāṇāṃ prayogaḥ kṣīravikāraviśeṣānabhisamīkṣya mātrāṃ kālaṃ ca /

iti kṣīraviśodhanāni//

Ca.4.8.57 kṣīrajananāni tu madyāni sīdhuvarjyāni, grāmyānūpaudakāni ca śākadhānyamāṃsāni, dravamadhurāmlalavaṇabhūyiṣṭhāścāhārāḥ, kṣīriṇyaścauṣadhayaḥ, kṣīrapānamanāyāsaśca, vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ ca pānamiti(kṣīrajananāni)//

Ca.4.8.58 dhātrī tu yadā svādubahulaśuddhadugdhā syāttadā snātānuliptā śuklavastraṃ paridhāyaindrīṃ brāhmīṃ śatavīryāṃ sahasravīryāmamoghāmavyathāṃ śivāmariṣṭāṃ vāṭyapuṣpīṃ 189viṣvaksenakāntāṃ vā bibhratyoṣadhiṃ kumāraṃ prāṅmukhaṃ prathamaṃ dakṣiṇaṃ stanaṃ pāyayet/

iti dhātrīkarma//

Ca.4.8.59 ato+anantaraṃ kumārāgāravidhimanuvyākhyāsyāmaḥ---vāstuvidyākuśalaḥ praśastaṃ ramyamatamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍhamapagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasamṛtusukhaṃ yathartuśayanāsanāstaraṇasaṃpannaṃ kuryāt; tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasaṃpūrṇam/

iti kumārāgāravidhiḥ//

Ca.4.8.60 śayanāsanāstaraṇaprāvaraṇāni kumārasya mṛdulaghuśucisuganghīni syuḥ; svedamalajantumanti mūtrapurīṣopasṛṣṭāni ca varjyāni syuḥ; asati saṃbhave+anyeṣāṃ tānyeva ca suprakṣālitopadhānāni sudhūpitāni śuddhaśuṣkāṇyupayogaṃ gaccheyuḥ//

Ca.4.8.61 dhūpanāni punarvāsasāṃ śayanāstaraṇaprāvaraṇānāṃ ca yavasarṣapātasīhiṅgugugguluvacācorakavayaḥsthāgolomījaṭilāpalaṅkaṣāśokarohiṇīsarpanirmokāṇi ghṛtayuktāni syuḥ//

Ca.4.8.62 maṇayaśca dhāraṇīyāḥ kumārasya khaḍgarurugavayavṛṣabhāṇāṃ jīvatāmeva dakṣiṇebhyo viṣāṇebhyo+agrāṇi gṛhītāni syuḥ; aindryādyāścauṣadhayo jīvakarṣabhakau ca, yāni cānyānyapi brāhmaṇāḥ praśaṃseyuratharvavedavidaḥ//

Ca.4.8.63 krīḍanakāni khalu kumārasya vicitrāṇi ghoṣavantyabhirāmāṇi cāgurūṇi cātīkṣṇāgrāṇi cānāsyapraveśīni cāprāṇaharāṇi cāvitrā sanāni syuḥ//

Ca.4.8.64 na hyasya vitrāsanaṃ sādhu/

tasmāttasmin rudatyabhuñjāne vā+anyatra vidheyatāmagacchati rākṣasapiśācapūtanādyānāṃ nāmānyāhvayatā kumārasya vitrāsanārthaṃ nāmagrahaṇaṃ na kāryaṃ syāt//

Ca.4.8.65 yadi tvāturyaṃ kiñcit kumāramāgacchet tat prakṛtinimittapūrvarūpaliṅgopaśayaviśeṣaistattvato+anubudhya sarvaviśeṣānāturauṣadhadeśakālāśrayānavekṣamāṇaścikitsitumārabhetainaṃ madhuramṛdulaghusurabhiśītaśaṅkaraṃ karma pravartayan/

evaṃsātmyā hi kumārā bhavanti /

tathā te śarma labhante cirāya/

aroge tvarogavṛttamātiṣṭheddeśakālātmaguṇaviparyayeṇa vartamānaḥ, krameṇāsātmyāni parivartyopayuñjānaḥ sarvāṇyahitāni varjayet/

tathā balavarṇaśarīrāyuṣāṃ saṃpadamavāpnotīti//

Ca.4.8.66 evamenaṃ kumāramāyauvanaprāpterdharmārthakauśalāgamanāccānupālayet//

Ca.4.8.67 iti putrāśiṣāṃ samṛddhikaraṃ karma vyākhyātam/

tadācaran yathoktairvidhibhiḥ pūjāṃ yatheṣṭaṃ labhate+anasūyaka iti//

Ca.4.8.68 tatra ślokau---

putrāśiṣāṃ karma samṛddhikārakaṃ yaduktametanmahadarthasaṃhitam/
tadācaran jño vidhibhiryathātathaṃ pūjāṃ yatheṣṭaṃ labhate+anasūyakaḥ//
Ca.4.8.69 śarīraṃ cintyate sarvaṃ daivamānuṣasaṃpadā/
sarvabhāvairyatastasmācchārīraṃ sthānamucyate//
ityagniveśakṛte tantre carakapratisaṃskṛte śārīrasthāne jātisūtrīyaṃ śārīraṃ nāmāṣṭamo+adhyāyaḥ//8//
  1. 'tannirvṛttikaraṃ'iti pā+
  2. 'tato+anuparikramya'iti pā+
  3. 'saha bhartrā++ājyaśeṣaṃ'iti pā+
  4. syātāmiti hastalikhitapustake na paṭhyate
  5. yogīndranāthasenastvamuṃ pāṭhaṃ na paṭhati
  6. 'tānanuparikramya'iti pā+
  7. 'vivartanam anyathātvena pravartanam'iti gaṅgādharaḥ
  8. 'dehalīmupadhāya'iti pā+
  9. 'sadā caitābhiḥ'iti pā+
  10. 'utkaṭaviṣamasthānakaṭhināsanasevinyāḥ'iti pā+
  11. ' abhidhyāyinī'iti pā+
  12. 'godhāmāṃsapriyā'iti pā+
  13. 'vyākhyātāḥ'iti pā+
  14. 'asaṃkṣobhyāntarvartnī' iti pā+
  15. 'tailāni' iti pā+
  16. 'kālāntaraṃ'iti pā+
  17. 'sububhukṣāyāṃ'(-ḥ?)iti pā+
  18. 'garbhaṃ sagarbhāṃ garbhiṇīṃ vā nipātayet' iti pā+
  19. 'antaḥkukṣau'iti pā+
  20. 'bṛṃhaṇaiḥ'iti pā+
  21. 'garbhadhāraṇe' iti pā+
  22. 'kharo vṛṣabhaśca'iti pā+
  23. 'anvāvartamānā praviśet'iti pā+
  24. 'akṣṇorvimuktabandhanatvamiva'iti pā+
  25. 'tadadhyāsīnāṃ tāṃ tataḥ'iti pā+
  26. 'grāhaṇīyābhirupadiṣṭavadarthābhidhāyinībhiḥ' iti pā+
  27. 'anumukhaṃ'iti pā+
  28. 'avāggarbhaḥ'iti pā+
  29. 'avāggarbhaḥ'iti pā+
  30. 'indraḥ' iti pā+
  31. 'yadyanāgatāvīḥ'iti pā+
  32. 'vā labhate'iti pā+
  33. 'balvajakvāthe'iti pā+
  34. 'kharasyavṛṣasya vā jarato dakṣiṇaṃ parṇamutkṛtya'iti pā+
  35. 'balvajayūṣādīnāmanyatame'iti pā+
  36. 'vāyoranulomagamanāt'iti pā+
  37. 'cāntarbahirmukhāni'iti pā+
  38. 'sukhena pariṣekaḥ'iti pā+
  39. ayaṃ pāṭho hastalikhitapustake nopalabhyate
  40. 'ūrdhvadhāreṇa'iti pā+
  41. 'athāsya'iti pā+
  42. 'ubhayataḥkālaṃ'iti pā+
  43. 'prāṅnāmakarmaṇaḥ'iti pā+
  44. 'mātrāṃ'iti pā+
  45. 'daśamyāṃ niśyatītāyām'iti pā+
  46. ['laghvahatavastraparihitā'iti pā+
  47. 'kumāramahatena vāsasā++ācchādayet prākśirasamudakśirasaṃ vā saṃveśya'iti pā+
  48. 'vṛddhatripuruṣāntaraṃ'iti pā+
  49. ['nakṣatradevatāsaṃyuktaṃ kṛtaṃ'iti pā+
  50. 'kṛte'iti pā+
  51. 'pramāṇātiriktaṃ'iti pā+
  52. 'prakṛtiyuktā pāṭalavarṇā'iti pā+
  53. 'avijugupsāmajugupsitāṃ'iti pā+
  54. 'kṣīramiti jñeyam'iti pā+
  55. 'tiktakaṣāyakaṭukaprāyāṇāṃ'iti pā+
  56. 'viṣvaksenakāntāmiti bibhratyoṣadhīḥ'iti pā+