369

Chapter III :: vāg.viveka.melāvana.saṃśaya.paricchedaḥ

[ CMP tr.175 --205

CMP03.001/ || vajraśiṣya uvāca || kāya.viveka.śikṣāyāṃ apagata.saṃśayaḥ377 | kathaṃ378 bhagavan vāg.viveke379 śikṣitavyaṃ kathaṃ pratipattavyam | brūhi bhagavān380 vajra.guruḥ śāstā381 ||

CMP03.002/ vajragurur āha || sādhu sādhu mahāsattva | skandha[A:16a].dhātv.āyatanādy.anantarokta.kāya.vivekas382 tatra devatā.vinyāsaś ca sarveṣāṃ sādhāraṇam sthūla.yoga.tvāt | vāgvivekas tu yogi.jñānam383 atisūkṣmaṃ384 mahāyānikānām aviṣayaḥ |385 vajrayānikānām apy utpattikrama.cāriṇām agocaraḥ sūkṣma.yoga.tvāt | tasmād yatnataḥ śṛṇv ahaṃ te vistareṇa vyākhyā.tantrānusāreṇa386 vāgvajra.samādhiṃ pratibodhayāmi387 |

CMP03.003/ tatra kulāḥ śata.vidhāḥ proktā ity.ādi.pūrvokta.sūtraṃ kāya.vāk.citta.vivekasyâpi sādhāraṇam | tatra vāgviveko nāma mantra.tattvam | tac ca vāyu.tattvānupūrveṇa388 vinā na jñāyate389 | vāyu.tattvaṃ nāma390

  1. .śikṣāyāṃ apagata.saṃśayaḥ] C; A .śikṣayāpagata.saṃśayaḥ; Pn .śikṣayāpagataḥ saṃśayaḥ.
  2. C inserts punar; A (and TIB) Ø.
  3. vāgviveke] C; A vāgvivekaṃ.
  4. bhagavān] A bhagavāṃ; C (also Pn) bhagavan.
  5. vajraguruḥ śāstā] A; C vajraguroḥ śāstur.
  6. .anantarokta.] A; C .antarokta..
  7. yogi.jñānam] AC; Pn yo hi jñānam.
  8. atisūkṣmaṃ] A (and TIB); C iti śūkṣmaṃ.
  9. aviṣayaḥ |] A; C aviṣayo.
  10. vyākhyā.tantrānusāreṇa] C (also Pn); A vyākhyāt | ntrānusāre‸, with ṇa written in upper margin.
  11. pratibodhayāmi] A; C prabodhayāmi. TIB so sor (usually prati.).
  12. vāyutattvānupūrveṇa] A (and TIB); C vāyutvānupūrveṇa.
  13. jñāyate] A; C prajñāyate.
  14. vāyu.tattvaṃ nāma] C (also Pn); A vāyu.tattvānnāma.