397

CMP04.009/ bhagavān āha || yad bhadrapāle yantraṃ karmādhikyāt741 pravartate742 | tac ca743 karmānurūpi vijñānābhinirvṛttam744 | evam eva śarīra.yantraṃ vijñānādhikyāt745 pravartate | vicitrāścarya.pravṛttaś746 câyaṃ vijñāna.dhātuḥ | kārakaś câyaṃ vijñāna.dhātuḥ | śarīrotpādana.kartṛ.tvāt747 | akṣayaś câyaṃ vijñāna.dhātur dharmadhātu.niṣevaṇatvāt748 | buddhi.sampanno 'yaṃ749 vijñāna.dhātuḥ pūrva.śarīrāśrayānusmaraṇatvāt750 | āditya.kiraṇa.sadṛśaś câyaṃ vijñāna.dhātur draṣṭavyaḥ |

CMP04.010/ tadyathā āditya.kiraṇo751 durgandheṣv amedhya.kuṇapeṣu sugandheṣu752 paṅkajādiṣu nipatati753 | na ca teṣāṃ sugandha.saṃśleṣam upayāti | na ca daurgandhya.virahād ādityaṃ754 saṅkrāmati | evam evâyaṃ vijñāna.dhātuḥ gūthāvaskara.bhakṣeṣv api śūkara.yony.ādiṣûpapattiṃ

  1. yantraṃ karmādhikyāt] C; A yantrakarmādhikyāt.
  2. pravartate] C (also Pn); A prāavartate.
  3. tac ca] C; A tatra; Pn tat.
  4. karmānurūpi vijñānābhinirvṛttam] rectification (also Pn); A karmānurūpi vijñānābhinivṛttam; C karmānurūpa.vijñānābhinirvṛttam.
  5. vijñānādhikyāt] A; C vijñānadhipatyāt [sic for vijñānādhipatyāt, which corresponds to TIB].
  6. vicitrāścarya.pravṛttaś] A; C vicitrāśraya.pravṛttaś.
  7. .kartṛtvāt] A; C .kartṛkatvāt.
  8. dharmadhātu.niṣevaṇatvāt] A; C dharmadhātu.niṣevaṇāt.
  9. buddhi.sampanno 'yaṃ] AC; Pn buddhi.sampannoyaṃ.
  10. pūrva.śarīrāśrayānusmaraṇatvāt] A; C pūrvaśarīrāśrayānusmaraṇāt.
  11. āditya.kiraṇo] AC; Pn āditya.kiraṇā.
  12. Pn adds ca.
  13. nipatati] AC; Pn nipatanti.
  14. daurgandhya.virahād ādityaṃ] C (and TIB); A daurgandhaḥ.