399 śatāni770 paratīrthiko 'bhavat | sa câyam eva771 vipṛṣṭavān772 kim ayaṃ vijñāna.dhātuḥ ko 'yam vijñānasya dhātuḥ |773 katham ayaṃ vijñāna.dhātur iti | na cânena bhadrapāle vijñānasya gatir āgatir vâsāditā | aham asya saṃśayaṃ vinodayāmi ||

CMP04.015/ api[A:28b] ca vijñānam iti ko 'rthaḥ | bījaṃ774 śarīrāṅkuram abhinirvartayati775 | vijñānaṃ vedanāyāḥ776 smṛtiṃ pratilabhate | tasmād bījaṃ vijñānam777 ity778 ucyate ||

CMP04.016/ tadyathā779 badara.kharjūrāmrātaka.dāḍima.vilva.kapitthādīnāṃ phalānām aneka.rasā niṣpadyante780 | kaṭuka781.tikta.madhurāmla782.lavaṇa.kaṣāyādīnāṃ ekaikabhavo rasa.vīrya.vipāko bhavati | kasyacit kaṭuko raso783 bhavati | kasyacin madhuraḥ |784 teṣāṃ phalānām antarhitānāṃ785 yasmin yasmin786 bījāni tasmiṃs tasminn eva787 guṇāḥ

  1. pañcajāti.śatāni] C (also Pn); A pañcajāti.śāatāni.
  2. eva] A; C evaṃ.
  3. vipṛṣṭavān] A; C pṛṣṭavān.
  4. vijñānasya dhātuḥ |] AC; Pn vijñānadhātuḥ |.
  5. bījaṃ] A; C bījaṃ tac ca.
  6. abhinirvartayati] rectification (also Pn); AC abhinivartayati.
  7. vedanāyāḥ] A; C vedanāyāṃ.
  8. vijñānam] C; A vijñāna.vijñānam.
  9. ity] A and TIB; C Ø.
  10. tadyathā] A; C tathadyathā.
  11. niṣpadyante] A; C niṣpādyante.
  12. kaṭuka.] A; C kaṭū.
  13. .madhurāmla.] C (also Pn); A madhurāṃ[b/v]la.
  14. kaṭuko raso] A; C kaṭūka.raso.
  15. madhuraḥ |] A; C madhura.rasas.
  16. antarhitānāṃ] C; A antarahitānāṃ.
  17. yasmin yasmin] C; A yasmin.
  18. tasmiṃs tasminn eva] C; A tasya tasyaiva.