398 parigṛhṇāti |[A:28a] na ca vijñāna.dhātus tair doṣair lipyata755 iti ||756

CMP04.011/ atha mahauṣadhir bhagavataḥ pādayor nipatya bhagavantam etad avocat | kiṃ.rūpaṃ bhagavan vijñānaṃ śarīrāt pracyutaṃ bhavati ||

CMP04.012/ bhagavān āha || sādhu sādhu mahauṣadhe757 evam etat758 | yathêdānīṃ coditas759 te 'haṃ pratipādayāmi760 | parama.gambhīro 'yaṃ761 praśnas tathāgata.viṣaya.nirdeśo 'yaṃ762 na caîtad vijñānaṃ tathāgatād ṛte763 nirdeṣṭā kaścid upalabhyate ||

CMP04.013/ atha bhadrapālir bhagavantam etad avocat | gambhīra.praśna.paripṛcchā.kuśalo764 bhagavan mahauṣadhī rāja.kumāraḥ765 sūkṣma.nipu[C:55a]ṇa.buddhiś766 ca ||

CMP04.014/ bhagavān āha || tathā hy eṣa bhadrapāle mahauṣadhī rājakumāro bhagavati vipaśyini767 'varopita.kuśala.mūlaḥ | ayaṃ768 bhadrapāle769 mahauṣadhī rājakumāraḥ pañca.jāti-

  1. lipyata] A; C na lipyata.
  2. C adds parama.gambhīti.
  3. mahauṣadhe] emedation (also Pn); AC mahauṣadhi.
  4. evam etat] A; C evam eva tat.
  5. coditas] rectification (also Pn); C coditan (i.e. coditaṃ); A covitas.
  6. pratipādayāmi] A; C pratibodhayāmi.
  7. paramagambhīro 'yaṃ] A; C pararo 'yaṃ.
  8. 'yaṃ] A yan; C (and TIB) yaṃ praśnaḥ |.
  9. tathāgatād ṛte] C (also Pn); A tathāgatāddhṛte.
  10. C adds [']yaṃ.
  11. mahauṣadhī rāja.kumāraḥ] AC; Pn mahauṣadhi.rāja.kumāraḥ.
  12. sūkṣma.nipuṇa.buddhiś] A; C sūkṣma.nipuṇa.niśita.buddhiś.
  13. vipaśyini] A vipaśye; C vipaścini.
  14. 'varopita.kuśalamūlaḥ | ayaṃ] A; C 'varopita.kuśalamūlo 'yaṃ.
  15. A adds 'yaṃ.