416 kāṇāṃ985 karma.vādināṃ986 ca987 bhūmiḥ | tasmād yatnataḥ śṛṇu | yukty.āgamābhyāṃ karma.viśuddhiṃ te pratibodhayāmi988 |

CMP05.003/ tatra prathamaṃ tāvac chubhāśubha.karmaṇāṃ sva.lakṣaṇaṃ989 vyavasthāpyate | tatra daśa kuśalāḥ karma.pathās tad.viparyayād990 akuśala.karma.pathāḥ991 | ete karma.pathāḥ kāya.[A:36a]vāk.citta.samudbhavā ity uktaṃ bhagavatā vajroṣṇīṣa.tantre tad avatāryate ||

CMP05.004/ bhagavān āha || śṛṇu guhyakādhipate tri.vidhaṃ kāya.duścaritam | catur.vidhaṃ vāg.duścaritam | trīṇi citta.duścaritāni | tato naraka.patanaṃ992 bhavati ||

CMP05.005/ vajrapāṇir āha || bhāṣatu bhagavān bhāṣatu sugataḥ993 | kati.vidhaṃ kāya.prabheda.duścaritam | vāk.prabheda.duścaritam994 | citta.prabheda.duścaritam iti ||

CMP05.006/ bhagavān āha || tad eva guru.sāmānyaṃ995 guhyakādhipate duścaritam |996 mātā.pitṛ.gurujana.prabhṛtīnāṃ997 tāḍanaṃ ghātanaṃ998 guru.duścaritam | prāṇātipāta.prabhṛtayo 'kuśala.karma.pathāḥ sāmānya.duścaritam ||

  1. kulaputrādikarmikāṇāṃ] C (also Pn); A kuśalaputrādikarmikānāṃ.
  2. karma.vādināṃ] C (and TIB); A Ø.
  3. ca] A cā.
  4. pratibodhayāmi] A; C prabodhayāmi.
  5. sva.lakṣaṇaṃ] C (also Pn); A sūlakṣaṇaṃ.
  6. tad.viparyayād] A; C etadviparyāyāt.
  7. akuśala.karma.pathāḥ] A; C kuśalakarmapathāḥ.
  8. naraka.patanaṃ] C; A naraka.pātaṃ.
  9. sugataḥ] C (also Pn); A sugata.
  10. vākprabheda.duścaritam |] C (and TIB); Pn vāgprabheda.duścaritam; A Ø.
  11. tad eva guru.sāmānyaṃ] A; C deva.guru.sāmānyaṃ.
  12. C inserts an explanation of the deva.duścaritaṃ implied by its reading: tatra stūpa.rūpādi.saddharmāṇāṃ bhedanaṃ deva.duścaritaṃ |. A (and TIB) Ø.
  13. mātā.pitṛ.gurujana.prabhṛtīnāṃ] A; C mātṛ.pitṛ.gurujana.prabhṛtīnāṃ.
  14. tāḍanaṃ ghātanaṃ] A; C tāḍana.ghātanaṃ.