425

CMP05.054/ tad anena nyāyena yukty.āgamābhyāṃ sarva.tathāgatā mahākṛpātmakāḥ sarva.sattvān duḥkhārṇava.patitān aśaraṇān aparāyaṇān dṛṣṭvā saṃvṛti.satyānusāreṇa1106 kleśa.svabhāva.[(C:60a)]1107parijñānena kleśa.viśuddhiṃ1108 prabodhya saṃvṛti.satyam api paramārtha.satyena viśodhya bhūta.nayātmaka[B:40a].samādhau pratiṣṭhāpayantîti ||

CMP05.055/ || karmānta.vibhāga.melāvana.saṃśaya.paricchedaḥ1109 pañcamaḥ ||

  1. saṃvṛti.satyānusāreṇa] C (and TIB); B saṃvṛ‸tyānusāreṇa in the main text, but the syllables .tisa. are written along the lower margin with a note that they are to be inserted two lines up; Pn samvṛtyanusāreṇa.
  2. From here on, the film of MS C contains only alternate sides of each folio. The reverse of these folios were either not filmed, or the film was lost.
  3. kleśa.viśuddhiṃ] rectification (also Pn); B kleśa | viśuddhiṃ.
  4. karmānta.vibhāga.melāvana.saṃśaya.paricchedaḥ] rectification; B karmānta.vibhāga.melāvana.saṃśayāḥ paricchedo; Pn karmānta.vibhāga.melāvaṇa.saṃśaya.paricchedaḥ pañcamaḥ.