428 apy agocaraṃ te pratipādayāmi | sva.cittasya yathābhūta.parijñānaṃ nāma skandha.dhātv.āyatanādīnām abhāve jñāna.traya.prakṛty.ābhāsa.mātreṇa1120 sarva.lakṣaṇopeta.devatā.rūpa.grahaṇam |1121 tac ca svapna.māyādi.dvādaśa.dṛṣṭāntair upalakṣitam ayaṃ buddhānāṃ manomaya.kāyaḥ |

CMP06.005/ vajraśiṣya uvāca || kāyādhāreṇa vinā cittasya pravṛttir1122 nâsti cittena vinā kāyo nôpalabhyata1123 ity uktaṃ deśanā.pāṭhe1124 | kathaṃ punaḥ kevalena citta.mātreṇa hasta.pādādi.sarva.lakṣaṇopeta.devatā.vigraho1125 niṣpādyata iti || upalambha.dṛṣṭaya1126 āgamādhigamena vinā na pratipadyante | tasmāt teṣāṃ nirupalambha.devatā.tattvaṃ sukareṇa sākṣāt.karaṇopāyaṃ nirdiśatu1127 bhagavān vajraguruḥ śāstā ||

CMP06.006/ [B:41a]vajragu[C:60b]rur āha || sādhu sādhu mahāsattva | ye sūtrāntādi.naye1128 pravṛttā1129 utpattikrama.bhāvakāś câpi māyopamāḥ1130 svapnopamāḥ1131 pratibimbopamā1132 ityādy.upamāṃ vadanty adhimucyanti1133 | na te aupamyaṃ1134

  1. .prakṛty.ābhāsa.] B; TIB suggests *.paribhāsa. (yongs su snang ba).
  2. sarvalakṣaṇopeta.devatārūpa.grahaṇam] rectification (also Pn); B sarvalakṣaṇopeta.devatārūpaṃ grahaṇam.
  3. pravṛttir] B; TIB suggests *prakṛtir (rang bzhin).
  4. nôpalabhyata] B nôpalabhyate.
  5. deśanā.pāṭhe] emendation (also Pn); B uddeśanā.pāṭhe.
  6. .devatā.vigraho] rectification (also Pn); B .devatā.vigraha.
  7. upalambha.dṛṣṭaya] B; Pn upalambha.dṛṣṭā ya.
  8. nirdiśatu] B nirdisatu; Pn nidarśayatu.
  9. sūtrāntādi.naye] C and B (B .ādi na pra. in the main text [no caret], with ye written in the upper margin between na and pra); Pn sūtrāntādiṣu.
  10. pravṛttā] B; C pravṛttāḥ |.
  11. māyopamāḥ] B; C māyopamās sarvadharmāḥ |.
  12. svapnopamāḥ] B; C svapnopamāḥ sarvadharmā.
  13. pratibimbopamā] B; C pratibimbopamā sarvadharmā.
  14. adhimucyanti] BC; Pn adhimucyante.
  15. na te aupamyaṃ] BC (proper sandhi: na ta aupamyaṃ); Pn na tejaupamyam.