435

CMP06.034/ āha || nâhaṃ bhagavan kiñcit1212 nānākaraṇaṃ svapna.cittasyânya.cittasya1213 vā samanupaśyāmi |

CMP06.035/ āha || tat kiṃ manyase bhikṣo mayā1214 svapnopamo dharmo deśitaḥ |

CMP06.036/ āha ||1215 evaṃ bhagavann iti |

CMP06.037/ imam evârthaṃ dyotayann āha bhagavān śrī.guhyasamāja.mahāyoga.tantre1216 |

CMP06.038/ tadyathâpi nāma bhagavantaḥ1217 sarva.tathāgatā bodhicittaṃ sarva.tathāgata.jñānotpādana.vajrapada.karam1218 | tac ca bodhicittaṃ na kāya.sthitaṃ1219 na vāk.sthitaṃ na citta.sthitam | yaś ca dharmas traidhātuke na sthitas tasyôtpādo nâsti | idaṃ sarva.tathāgata.jñānotpādana.vajra.padam |

CMP06.039/ na ca bhagavantaḥ sarva.tathāgatāḥ svapnasyaîvaṃ bhavaty ahaṃ traidhātuke svapna.[B:44a]padaṃ darśayeyam | na ca puruṣasyaîvaṃ bhavaty aham svapnaṃ paśyeyam iti | sā ca traidhātuka.kriyā svapnopamā1220 svapna.sadṛśī svapna.sambhūtā || evam eva bhagavantaḥ sarva.tathāgatā yāvanto daśadig.lokadhātuṣu1221 sarva.buddha.bodhi-

  1. kiñcit] emendation; C na kiñcit; B kiñ cittaṃ.
  2. svapna.cittasyânya.cittasya] B svapna.cittasya anya.cittasya; C svapna.cittasya cānya.cittasya.
  3. mayā] B; C na mayā.
  4. āha |] C (also Pn); not found in B.
  5. śrīguhyasamāja.mahāyogatantre] rectification (also Pn); B śrī‸hyasamāja.mahātayogatantre, with gu written in lower margin; C śrīguhyasamājata.mahāyogantre.
  6. bhagavantaḥ] C (also Pn); B bhagavanta.
  7. .jñānotpādana.vajrapada.karam] C and GST (also Pn); B .jñānotpādana.karam; PU (and some Tibetan translations of GST) .jñānotpādana.vajrapadākāram.
  8. kāya.sthitaṃ] C (also Pn); B kāye sthitaṃ.
  9. svapnopamā] B; C svapnopamāḥ.
  10. daśadig.lokadhātuṣu] B, C and PU; GST daśadig.sarva.lokadhātuṣu.