436 sattvā1222 yāvantaḥ sarva.sattvāḥ sarve te svapna.nairātmya.padenânugantavyā1223 iti ||

CMP06.040/ jñāna.vajra.samuccaya.mahāyoga.tantre 'pîmam eva māyopama.samādhiṃ dyotayann āha ||

CMP06.041/ citta.caitasika.mahāyogo1224 mahāsukha.samādhiḥ | sa māyādi.dṛṣṭāntair1225 upalakṣitaḥ | ataḥ sarva.tathāgatā gaṅgā.nadī.vālukopamā1226 buddha.kṣetrā māyopamā udaka.candropamāḥ1227 | pratibhāsopamā marīci.svapna.pratiśrutkaṃ gandharva.nagaram indra.jālaṃ śakrāyudhaṃ vidyud.budbuda.darpaṇa.pratibimbaṃ1228 cêti || dvādaśa.māyā.dṛṣṭāntair1229 mahāsukha.samādhir upalakṣito1230 bhavati |1231

CMP06.042/ evaṃ ca1232 daśadig.vyava[(C:62a)]sthitāḥ1233 sarva.tathāgatā āsaṃsāraṃ yāvad māyopama.samādhinā viharanti pañcabhiḥ kāma.guṇaiḥ [B:44b]krīḍanti ramanti

  1. sarva.buddha.bodhisattvā] BC; GST buddhāś ca bodhisattvāś ca.
  2. svapna.nairātmya.padenânugantavyā] C (also Pn); B svapna.nairātma.padenânugantavyā.
  3. citta.caitasika.mahāyogo] B (and TIB); C and PKṬYM citta.caitasika.samāyogo.
  4. māyādi.dṛṣṭāntair] B and PKṬYM; C (and TIB) māyā.dṛṣṭāntair.
  5. gaṅgānadīvālukopamā] B, PKṬYM (and TIB); C (equivalent expression) gaṅgāyāṃ sikatopamā.
  6. māyopamā udaka.candropamāḥ] B and PKṬYM; C māyopamodaka.candropamāḥ.
  7. pratibhāsopamā marīci.svapna.pratiśrutkaṃ gandharva.nagaram indrajālaṃ śakrāyudhaṃ vidyud.budbuda.darpaṇa.pratibimbaṃ] B; C pratibhāsa.marīci.svapna.pratiśrutka.
    gandharvanagarendrajāla.śakrāyudha.vidyut.budbuda.darpaṇa.pratibimbaṃ; PKṬYM prati-
    bhāsopamāḥ | marīci.svapna.pratiśrutka.gandharvanagara indrajāla.śakradhanur.vidyut.
    budbuda.darpaṇa.pratibimbaṃ; Pn inflects as .pratibimbaś.
  8. dvādaśa.māyā.dṛṣṭāntair] B and PKṬYM; C dvādaśa.māyādi.dṛṣṭāntair.
  9. upalakṣito] C and PKṬYM; B upalakṣitaṃ.
  10. This passage, from jñānavajrasamuccayamahāyogatantre to the end of the citation, is cited in PKṬYM, p. 62.
  11. ca] B; not found in C.
  12. C stops again after daśadigvyava..