440
CMP07.010/ dharmā ime śabda.rutena vyākṛtā dharmaś ca śabdaś ca hi nâtra labhyate |
CMP07.011/ nayaikatāṃ câpy avatīrya dharmatām1240 anuttarāṃ kṣānti.varāṃ spṛśiṣyata iti ||

CMP07.012/ evaṃ kārya.kāraṇādvaidhīkārādhigataḥ śiṣyo guru.tuṣṭājñāṃ prāpya yathā.tantrokta.vidhānena yathā.vibhavato gaṇa.maṇḍalaṃ kṛtvârdha.rātre mudrāṃ suśikṣitāṃ susnā[B:45b]tāṃ sugandhāṅgīṃ sarvālaṅkāra.bhūṣitāṃ gurave pratipādya guhyottara.pūjābhiḥ sampūjya guror agrato dakṣiṇaṃ jānu.maṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya kṛta.kara.puṭo bhūtvā saṃ[C:62b]sārodvigna.mānasena1241 sākṣāt tathāgatam1242 ivâcāryam adhimucya1243 anena stotropahāreṇâbhisambodhim adhyeṣate |

CMP07.013/ namas te varada.vajrāgra1244 bhūta.koṭi1245 namo 'stu te |
CMP07.014/ namas te śūnyatā.garbha buddha.bodhi1246 namo 'stu te ||
CMP07.015/ dadasva me mahācārya abhisambodhi.darśanam |
CMP07.016/ sarva.buddha.mahājñānaṃ sarva.śūnyam anuttaram ||
CMP07.017/ dadasva me mahāsattva svānubhavaika.lakṣaṇam1247 |
CMP07.018/ karma.janma.vinirmuktam1248 ihaîva bodhim āpnuyām1249 ||
CMP07.019/ tvat.pāda.paṅkajaṃ1250 muktvā nâsty anyac charaṇaṃ prabho |
CMP07.020/ tasmāt prasīda buddhāgra1251 jagad.vīra mahāmune ||[B:46a]
  1. dharmatām] rectification (SS, also Pn); B dharmatā.
  2. saṃsārodvigna.mānasena] C; B saṃsārodvigna.mānasesana; Pn saṃsārodvigna.mānase(so) manasā.
  3. tathāgatam] B; C tathāgatān.
  4. adhimucya] B; C adhimucyām.
  5. .vajrāgra] BC (and MNS); Pn .vajrāgrya.
  6. bhūta.koṭi] BC (and MNS); Pn bhūta.koṭe.
  7. buddha.bodhi] BC (and MNS); Pn buddha.bodhe.
  8. svānubhavaika.lakṣaṇam] C; B svānubhāvaika.lakṣaṇam.
  9. karma.janma.vinirmuktam] C (also Pn); B karma.janma.vinimuktam.
  10. āpnuyām] C; B avāpnuyām.
  11. tvatpāda.paṅkajaṃ] C; B tat.pāda.paṅkajaṃ; Pn ta(tva)tpādapaṅkajaṃ.
  12. buddhāgra] BC (and GS); Pn buddhāgrya.