442
CMP07.033/ mālā.salila.sambuddha.vajra.ghaṇṭā 'tha darpaṇam |
CMP07.034/ nāmācāryam anujñāṃ cêty abhiṣeka.kramo hy ayam1267 ||
CMP07.035/ tataḥ samarpayet tasya hy abhisaṃ[B:46b]bodhi.lakṣaṇam1268 |
CMP07.036/ sampradāya.padāvāptaṃ1269 guru.parva.kramāgatam iti ||

CMP07.037/ tatra dvi.vidho 'bhisambodhi.kramo yad uta bāhya ādhyātmikaś1270 ca | bāhyas1271 tāvan nirdiśyate | pratyūṣa.sandhyāyām avidyā.tāmasābhāsaṃ1272 yāvad virocano1273 na spṛṣṭo1274 'smin prabhāsvaraṃ1275 nirmalākāraṃ svacchaṃ kāya.vāk.citta.rahitaṃ sarva.śūnya.lakṣaṇam | virocanodaye1276 ālokābhāsam | astamana.sandhyāyām1277 avidyā | niśākarodaye ālokam1278 |

CMP07.038/ evaṃ śūnya.catuṣṭayasya1279 bāhya.nidarśanaṃ pratipādya idānīm adhyātmābhisambodhiṃ pratyātma.vedya.lakṣaṇaṃ darśayaty anena krameṇa | tatrâyaṃ kramaḥ || prathamaṃ marīcikākāraṃ pañca.raśmi.puñjaṃ paśyet | dvitī[B:47a]yam ālokaṃ candra.raśmi.nibham | tṛtīyam ālokābhāsaṃ sūrya.raśmi.nibham | caturthaṃ tāmasākāram1280 ālokopalabdha-

  1. anujñāṃ cêty abhiṣeka.kramo hy ayam] C anujñāṃ cêty abhiṣeka.kramo 'hy ayam; B anujñāta abhiṣeka.kramo hy ayam.
  2. hy abhisambodhi.lakṣaṇam] C; B bāhyābhisambodhi.lakṣaṇam.
  3. sampradāya.padāvāptaṃ] B sampradāya.yadāvāptaṃ; C sampradāyaṃ yadāprāptaṃ; Pn sampradāye yadāvāptaṃ. TIB suggests *.pada., reading: man ngag gi ni gzhi thob pa.
  4. bāhya ādhyātmikaś] emendation (also Pn); BC (double sandhi) bāhyādhyātmikaś.
  5. bāhyas] emendation (also Pn); BC bāhyaṃ.
  6. avidyātāma.sābhāsaṃ] C; B adhiṣṭhātāmrasyabhāsaṃ, with .mavidyā. written in above (initial m is corrected final anusvāra in preceding word): perhaps corrected to avidyā.tāmrasyābhāsaṃ, or even avidyātām[r]asābhāsaṃ; Pn avidyātāmrasyā(tāmarasā)bhāsaṃ.
  7. virocano] C; B vairocano.
  8. na spṛṣṭo] B; C spṛṣṭaḥ |; Pn spṛ(spa)ṣṭo.
  9. prabhāsvaraṃ] C; B prabhāsvara..
  10. virocanodaye] C; B vairocanodaye.
  11. astamana.sandhyāyām] B; C astaṅgamana.sandhyāyām.
  12. ālokam] C (also Pn); B alokaṃ.
  13. śūnya.catuṣṭayasya] C (also Pn); B śūnya.catuṣṭhayasya.
  14. tāmasākāram] C and PKṬYM; B tāmrasākāram; Pn tāmarasākāram.