441
CMP07.021/ evaṃ śrutvā1252 tu taṃ1253 divyam adhyeṣaṇa.vidhiṃ1254 param |
CMP07.022/ śiṣye kāruṇyam utpādya guruḥ śrīmān guṇodadhiḥ ||
CMP07.023/ prasanna.vadano bhūtvā sānukampaḥ praharṣitaḥ |
CMP07.024/ śrāvayet samayaṃ divyaṃ yoga.tantrodbhavaṃ param ||
CMP07.025/ tataḥ samāhitācāryo bodhi.cittaṃ niṣpādayet1255 |
CMP07.026/ kalaśe 'tha vā1256 śaṅkhe vā1257 bodhicittaṃ nidhāya ca1258 ||
CMP07.027/ tatas taṃ1259 śiṣyam āhūya sarva.buddhair adhiṣṭhitam |
CMP07.028/ arpayet samayaṃ tasya nija.mudrā.samanvitam1260 ||
CMP07.029/ abhiṣeko hi dātavyo dvitīyenêva vajriṇā |
CMP07.030/ māṅgalyodghuṣṭa.śabdena1261 vāditra.vividha.svanaiḥ1262 ||
CMP07.031/ traidhātukābhiṣekeṇa1263 śiṣyaḥ1264 kṛtanatāñjaliḥ |
CMP07.032/ anujñāṃ ca1265 tatas tasya dadyāt tantra.pracoditām1266 ||
  1. śrutvā] BC; Pn śtutvā.
  2. tu taṃ] B; C tu tad; GS adbhūtaṃ.
  3. adhyeṣaṇa.vidhiṃ] C (also Pn); B adhyeṣaṇe vidhiṃ.
  4. niṣpādayet] B; C nipātayet.
  5. 'tha vā] C; B vā 'tha.
  6. vā] B; not found in C.
  7. nidhāya ca] B ni‸yaca, with dhā written in lower margin; C nidhāyayet.
  8. taṃ] B; C and GS tu.
  9. nija.mudrā.samanvitam] BC; Pn (after TIB) jina.mudrā.samanvitam; GS nija.mudrā.samanvitaḥ.
  10. māṅgalyodghuṣṭa.] emendation (also Pn); B maṅgalyodghuṣṭa.; C maṅgalyoddhuṣṭa..
  11. vāditra.vividha.svanaiḥ] B; C vāditra.vividhaiḥ svanaiḥ; GS vāditrair vividhair svaraiḥ.
  12. traidhātukâbhiṣekeṇa] B and GS; C traidhātukâbhikeṣeṇa.
  13. śiṣyaḥ] B; C śiṣya.; GS śiṣyaṃ.
  14. anujñāṃ ca] C; B anujñātañ ca; Pn anujñātaṃ.
  15. tantra.pracoditāṃ] C; B tantra.pracoditaḥ; Pn tatrapracoditaḥ.