445
CMP07.043/ sarvāṅga.bhāvanātītaṃ1302 kalpanākalpa.varjitam |
CMP07.044/ mātrā.bindu.samātītam etan maṇḍalam uttamam iti1303 ||
CMP07.045/ viśatīyaḥ1304 sarva.bhāvānāṃ1305 rūpārūpeṣu nirmalam1306 |
CMP07.046/ bodhitaṃ coditaṃ1307 cittaṃ maṇḍalaṃ maṇḍalākṛtim1308 ||
CMP07.047/ astîti nâstîti ubhe 'py antā śuddhī aśuddhîti ime 'pi antā |
CMP07.048/ tasmād ubhe1309 'ntavivarjayitvā madhye 'pi sthānaṃ na karoti1310 paṇḍita iti ||
CMP07.049/ ākāśānanta.nityārthaṃ1311 sarva.bhūta.mahālayam1312 |
CMP07.050/ vibhūtiḥ1313 śrī vibho rājā sarvāśā.paripūraka iti ||

CMP07.051/ kim anena bahutara.sandhyā.vacanena1314 nāma.paryāya.melāpakena yāvac caturaśītisāhasrair dharma.skandhaiḥ1315 kaṣṭa[B:48b].śabdārthair1316 aniyata.liṅga.vācyair etaiḥ paramārtha.satyāśrayo 'bhikīrtyata iti ||

  1. sarvāṅga.bhāvanātītaṃ] BC; PU sarvāṅgaṃ bhāvanātītaṃ.
  2. iti] BC; Pn Ø.
  3. viśatīyaḥ] B visatīyaḥ; C (also Pn) viśatiyaḥ.
  4. sarvabhāvānāṃ] B; C sarvabhūtānāṃ.
  5. nirmalaṃ] B; C nimalaḥ.
  6. bodhitaṃ coditaṃ] B (also Pn) bodhitaś coditaṃ; C bodhitaś coditaś; ś and ñ (often an assimlated ṃ before palatal) are similar in these scripts.
  7. maṇḍalākṛtim] B; C maṇḍalākṛtiḥ.
  8. ubhe] C and SRS (also Pn); B ubhevya.
  9. karoti] B and SRS; C koroti.
  10. ākāśānanta.nityārthaṃ] emendation (as TIB [co.emended]); B ākāśānanta.nityarthaṃ; C ākāśānanta.nītārthaṃ; Pn ākāśānantamityarthaṃ.
  11. sarvabhūta.mahālayam] B; C sarvabhūta.mahālayaḥ.
  12. vibhūtiḥ] B; C vibhūti.
  13. bahutara.sandhyā.vacanena] C; B bahutara.sandhyāya.vacanena; Pn bahutara.sandhāya.vacanena. Both sandhyā.vacana and sandhyāya.vacana are used twice elsewhere in this work; either reading seems suitable here.
  14. caturaśīti.sāhasrair dharma.skandhaiḥ] rectification; B caturaśīti.sahasrair dharma.skandhaiḥ; C caturaśīti.sahasra.dharma.skandhaiḥ.
  15. kaṣṭa.śabdārthair] BC; Pn kathaṃ śabdārthair, though he reconstructs in his apparatus (from TIB) as śabdārthaduṣkaraiḥ.