446

CMP07.052/ atha vajraśiṣyo dvi.vidhaṃ sambodhi.kramaṃ1317 dvi.vidhaṃ dhyānaṃ1318 câdhigamya paramārtha.satyasya nāma.paryāya.melāpakaṃ1319 ca śrutvâbhiniveśam apanīya praharṣita.vadanaḥ1320 kṛta.karapuṭo bhūtvā idam udānam udīritavān ||

CMP07.053/ aho buddha aho buddha1321 aho dharmasya deśanā |
CMP07.054/ śuddha.tattvārtha śuddhārtha bodhicitta namo 'stu te ||

CMP07.055/ atha vajrācāryo dvitīyācāryam1322 iva nirīkṣya

CMP07.056/ sarva.bhāva.vigataṃ1323 skandha.dhātv.āyatana.grāhya.grāhaka.varjitam |
CMP07.057/ dharma.nairātmya.samatayā sva.cittam ādyanutpannaṃ1324 śūnyatā.svabhāvam iti ||

CMP07.058/ gāthām udīrayann advaidhīkāram ālambya prajñā.jñānābhiṣekaṃ dadyāt |

CMP07.059/ anenaîva krameṇa || bhagavān śrī.śākyasiṃhaḥ1325 sarva.tathāgatair acchaṭā.śabdaiḥ1326 sañcodite sati | āsphānaka.samādher1327 vyutthāya bodhi.mūle niṣadyârddharātra.samaye prabhāsvaraṃ sākṣāt.kṛtvā | māyopama-

  1. dvividhaṃ sambodhikramaṃ] B; C dvividhābhisambodhikramaṃ.
  2. dvividhaṃ dhyānaṃ] B; C dvividha.dhyānaṃ.
  3. nāma.paryāya.melāpakaṃ] C; B paryāya.melāpakaṃ; Pn paryāyaṃ melāpakaṃ.
  4. praharṣita.vadanaḥ] B; C prahasita.vadanaḥ.
  5. buddha] BC (and TIB); GST dharma; Pn B as dharma and emends to buddha.
  6. dvitīyācāryam] C (also Pn); B dvitīyācāryem.
  7. sarva.bhāva.vigataṃ] BC and GST; Pn sarva.bhāva.vigata..
  8. svacittam ādyanutpannaṃ] C and GST; B is unclear; Pn svacittamātrānutpannaṃ.
  9. śrīśākyasiṃhaḥ] C; B śrīśākyasiṃhasya.
  10. acchaṭā.śabdaiḥ] C; B acchraṭā.śabdais; Pn acchaṭā.śabde.
  11. āsphānaka.samādher] B āsphānaka.samādh[i/e]r (ambiguous); C āsphānaka.samādhir; Pn āsphānaka.samādhiṃ.