449

Chapter VIII :: apratiṣṭhita.nirvāṇa.dhātu.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 263--275

CMP08.001/ || vajraśiṣya uvāca || paramārtha.satyādhigame 'pagata.saṃśayaḥ1334 | kathaṃ punar bhagavan paramārtha.satyaṃ praviśya niḥsva[(C:64a)]bhāvo bhūtvā vyutthānaṃ karoti | ko 'sāv1335 atra sat.sukham1336 anubhavati | ko 'sāv avaivartiko bhavati | kim-artho1337 mokṣaḥ kuto mukta iti ||

CMP08.002/ vajragurur āha || sādhu sādhu mahāsattva prabhāsvarād vyutthāna.kramaṃ1338 tathāgata.sampradāya.bahir.mukhānām aviṣayam śrī.guhyasamāja.mahāyoga.tantrānusāreṇa te pratibodhayāmi | śṛṇv ekāgra.cittena |

CMP08.003/ atra vajrayāna1339 utpatti.kramābhyāsād aṣṭamīṃ bhūmiṃ1340 prāpya punaḥ punaḥ sugatāv1341 upapadya yāvan niṣpanna.kramaṃ na labhate tāvat kalyāṇa.mitram ārādhayate | kāya.vāk.ci[B:49b]tta.vivekādhigato 'pi daśamīṃ bhūmiṃ1342 prāpya māyopama.samādhiṃ pratilabhate | māyopama.samādhim adhigamyâbhāsa.viśuddhiṃ1343 pratilabhate | nirābhāsād vyutthāya yuganaddha.vāhi.krameṇa1344 buddha.kāyaṃ sākṣāt.kṛtvā vajropama.samādhinā sarva.guṇālaṅkṛto viharati | yathôktaṃ bhagavatā laṅkāvatāra.sūtre ||

  1. 'pagata.saṃśayaḥ] BC; Pn 'pagataḥ saṃśayaḥ.
  2. ko 'sāv] Correction: for ko 'sav in CMP ed. read ko 'sāv.
  3. sat.sukham] emendation (TIB[Chag]: bde ba dam pa); B sva.sukham; TIB suggests *atra sammukham or *atrâbhimukhīm ('dir mngon du phyogs pa).
  4. kim-artho] Correction: for kim artho in CMP ed. read kim-artho.
  5. vyutthāna.kramaṃ] B; Pn vyutthāna.krama..
  6. vajrayāna] rectification; B vajrayāni, poss. corrected to vajrayāna; Pn reads vajrapāṇi and emends to vajrayāne.
  7. aṣṭamīṃ bhūmiṃ] rectification (also Pn); B aṣṭamī.bhūmiṃ.
  8. sugatāv] rectification; B sugatād.
  9. daśamīṃ bhūmiṃ] rectification (also Pn); B daśa.bhūmiṃ.
  10. adhigamyâbhāsa.viśuddhiṃ] rectification (also Pn); B adhigamyabhāsa.viśuddhiṃ.
  11. yuganaddha.vāhi.krameṇa] rectification (also Pn); B yugavanaddha.vāhi.krameṇa.