452

CMP08.012/ yo 'nena nyāyenâbhisambodhi.krameṇaîva prabhāsvaropadeśaṃ1366 labdhavāṃs tasya kāya.vāk.citta.nirmala.svabhāva.sarva.śūnyatvād1367 vijñāna.traya.viśuddhaḥ1368 prajñāpāramitā.svabhāvo nâsti cintā1369 na tūṣṇīṃ so 'yaṃ nirvāṇa.dhātur amūrti[B:50b]r duḥsparśaḥ1370 | karma.janma.vinirmukto na ca1371 ravi.śaśi.cintāmaṇīnāṃ1372 prabhā.svabhāvo 'tisvacchaḥ1373 |

CMP08.013/ tasmāt1374 tāmasābhāsālokopalabdhodayo1375 bhavati | ālokopalabdhāt1376 svacchāditya.raśmy.ābhāsātapaḥ.svabhāva1377 ālokābhāsodayo bhavati | tasmāt svaccha.candra.raśmy.ābhāsa.śītala.svabhāvo1378 vyāpta.prajñā.jñānodayo1379 bhavati | paramādye 'py āha ||

CMP08.014/ ākāśād ākāśa.sambhūtaṃ sarvākāśaṃ mahānabha iti ||

CMP08.015/ ataś1380 catuḥ.śūnyaikībhūtam ālokaṃ1381 puñjavat khadyotakākāraṃ sarva.lokadhātv.avabhāsi1382 sūkṣma.dhātu.sahitaṃ chāyākāram acchedyābhedya-

  1. prabhāsvaropadeśaṃ] BC; Pn prabhāsvarapade.
  2. kāyavākcitta.nirmala.svabhāva.sarvaśūnyatvād] B; C kāyavākcitta.nirmala.svabhāvaḥ | sarvaśūnyatvād.
  3. vijñānatraya.viśuddhaḥ] B; C vijñānatraya.viśuddhiḥ.
  4. cintā] C; B cittā.
  5. duḥsparśaḥ] rectification (also Pn); BC dusparśaḥ.
  6. ca] C (also Pn); B Ø.
  7. ravi.śaśi.cintāmaṇīnāṃ] BC; Pn ravi.candrāgni.maṇīnāṃ.
  8. 'tisvacchaḥ] BC; Pn [bhāsate].
  9. tasmāt] B (and TIB); C tasmāt svacchāt (presumably a scribal/editorial interpolation).
  10. tāmasābhāsālokopalabdhodayo] BC; Pn tāmasābhāsā''lokopalabdhyudayo.
  11. ālokopalabdhāt] C; B alokopalabdhāt; Pn ālokopalabdhyā.
  12. svacchāditya.raśmy.ābhāsātapaḥ.svabhāva] B svecchāditya.raśmy.ābhāsātrapaḥ.svabhāva; C svacchāditya.raśmy.ābhāsātpaḥ.svabhāvā.; Pn (unnecessarily emending from TIB) araśmy.ābhāsoṣṇasvabhāva.
  13. svaccha.] C (and TIB); B svacchāt (or svacchās); Pn svacchāś.
  14. vyāpta.prajñā.jñānodayo] B; C vyāpakaṃ prajñā.jñānodayo..
  15. ataś] B; C tataś.
  16. ālokaṃ] B; C āloka.
  17. sarvalokadhātv.avabhāsi] C; B sarvalokadhātv.avabhāsinaṃ.