456
CMP08.053/ khasamā virajā vara.rūpa.dharā aśarīra alakṣaṇa prajña.sutā1423 |
CMP08.054/ sugambhīra.guṇodadhi kāruṇikā1424 dada mūrdhni pāṇi1425 mama apratimā iti1426 ||

CMP08.055/ āryāṣṭasāhasrikāyām1427 apy āha ||

CMP08.056/ nirvāṇaṃ māyopamaṃ svapnopamam iti vadāmi | nirvāṇād anyaḥ [B:52a]kaścid viśiṣṭataro dharmaḥ syāt tam apy ahaṃ1428 māyopamaṃ svapnopamam iti vadāmi1429 ||

CMP08.057/ atha tasyaîva1430 viśeṣaṇam | na ca rūpaṃ na cârūpaṃ na satyaṃ na ca mṛṣêti || evaṃ na bhāvo nâpy abhāvo nôcchedo nâpi śāśvato | na sākāro na nirākāro na dharmo [C:65b]nâdharmo na saṅkleśo na vyavadānaṃ na saṃsāro na nirvāṇaṃ na nityo nânityo nâtmā na cânātmā1431 nâparātmā1432 nâdhyātmā na bahirdhā na laukikaṃ1433 na lokottaraṃ na dvayaṃ nâdvayam iti |

CMP08.058/ asya1434 yuganaddhātmakasya pariniṣpanna.vajrakāyasya nāma.paryāyaḥ1435 kaścid avatāryate || mahāvidyā.puruṣa.mūrtiḥ | satya.dvaya-

  1. prajñasutā] B (also Pn); SRS prajñasūtā or prajñāśūnyā.
  2. kāruṇikā] rectification (SRS; also Pn); B karuṇikā.
  3. pāṇi] rectification (TIB and SRS; also Pn); B prāṇi.
  4. apratimā iti] rectification (SRS; also Pn); B apratimāḥ with miti written in the margin below.
  5. āryāṣṭasāhasrikāyām] rectification (also Pn); B āryāṣṭhasahasrikāyām.
  6. ahaṃ] rectification (ASPP; also Pn); B āhaṃ.
  7. ASPP (Vaidya ed., p. 20) reads: subhūtir āha | nirvāṇaṃ apy devaputrā māyopamaṃ svapnopamam iti vadāmi | kiṃ punar anyaṃ dharmam | te devaputrā āhuḥ | nirvāṇam apy ārya subhūte māyopamaṃ svapnopamam iti vadasi | āyuṣmān subhūtir āha | tad yadi devaputrā nirvāṇād apy anyaḥ kaścid dharmo viśiṣṭataraḥ syāt tam apy ahaṃ māyopamaṃ svapnopamam iti vadeyam |.
  8. tasyaiva] rectification (also Pn); B tasaiva.
  9. na cānātmā] C; B: nā mā   (spaced thus); Pn nânātmā.
  10. nāparātmā] B (and TIB); C Ø.
  11. laukikaṃ] C (also Pn): B laukika.
  12. asya] B; C tasya.
  13. nāma.paryāyaḥ] C; B nāma.paryāyasyaḥ: Pn nāma.paryāyasya.