457 naye sthitaḥ | prakṛti.prabhāsvarātmakaḥ | prajñopāyātmakaḥ1436 | trilokātmakaḥ1437 | trikālātmakaḥ |1438 triyānātmakaḥ1439 | trimaṇḍalātmakaḥ | sarvakulātmakaḥ | tathā1440 sat.puruṣaḥ | agra.puruṣaḥ | mahāpuru[B:52b]ṣaḥ | puruṣa.nāgaḥ | puruṣa.śūraḥ | puruṣa.vīraḥ | puruṣa.damyaḥ | puruṣa.damakaḥ | puruṣottamaḥ | puruṣa.sārathiḥ | puruṣa.siṃhaḥ | ākāśa.puruṣaḥ | sarvātmakaḥ | puruṣaḥ śuddhātmaka1441 iti ||

CMP08.059/ evaṃ tīrṇa.saṃsāra.sāgaraḥ1442 | sthala.gataḥ | kṣema.prāptaḥ | abhaya.prāptaḥ1443 | utkṣipta.parighaḥ | mardita.kaṇṭakaḥ |1444 niṣprapañcaḥ |1445 bhikṣuḥ | arhan | kṣīṇāsravaḥ | niṣkiñcanaḥ | śramaṇaḥ | brāhmaṇaḥ | kṣatriyaḥ | buddha.putraḥ | niḥkleśaḥ | vaśībhūtaḥ | suvimukta.cittaḥ | suvimukta.prajñaḥ | ājāneyo1446 mahānāgaḥ | kṛta.kṛtyaḥ | kṛta.karaṇīyaḥ | apahṛta.bhāraḥ | anuprāpta.svakārthaḥ | parikṣīṇa.bhava.saṃyojanaḥ |1447 samyagājñā.suvimukta.cittaḥ | sarva.ceto.vaśī | parama.pāramitā.prāptaḥ | saṃsāra.pārakoṭi.sthaḥ | jñāna.mūrtiḥ1448 | svayambhūr ity ucyate ||

  1. prajñopāyātmakaḥ] B; C prajñopāyātmaka.
  2. trilokātmakaḥ] B; C trilokātmaka.
  3. trikālātmakaḥ |] B (and TIB); C trikāyātmakas.
  4. triyānātmakaḥ] BC; Pn trinayātmakaḥ.
  5. tathā] B (and TIB); C tathāgatapuruṣas.
  6. sarvātmakaḥ | puruṣaḥ śuddhātmaka] rectification (TIB and Pn); B sarvātmakaḥ puruṣa.śuddhātmaka; C sarvātmaka.puruṣaḥ | śuddhātmaka.
  7. tīrṇa.saṃsāra.sāgaraḥ] C; B tīrṇa.pāragaḥ.
  8. abhaya.prāptaḥ] C; B Ø.
  9. utkṣipta.parighaḥ | mardita.kaṇṭakaḥ |] C (and TIB); B utkṣipta.parighaḥ | marjita.kaṇṭako (perhaps for mārjita°?); Pn utkṣiptaḥ parigha.marjita.kaṇṭako.
  10. niṣprapañcaḥ |] B niṣprapañcaḥ; C niṣprapañco.
  11. ājāneyo] B; C ajāneyo.
  12. parikṣīṇa.bhava.saṃyojanaḥ |] C; B parikṣīṇabhavaṃsayojanaḥ; Pn parikṣīṇa.bhavaṃ(bhavaḥ) sayojanaḥ.
  13. .mūrtiḥ] BC; Pn .mūrttiḥ.