458

CMP08.060/ imam eva vajropama.samādhiṃ viśeṣayann āha bhagavān śūraṅgama.sūtre ||

CMP08.061/ buddha.viṣayānugatās te satpuruṣāḥ sva.jñāna.vaśavartino yair ayaṃ sūraṅgama.samādhiḥ1449 pratilabdhaḥ | nâhaṃ taṃ bodhisattvam iti vadāmi | apratilabdhatvād a[B:53a]sya samādheḥ1450 | nâhaṃ taṃ bodhisattvam abhijñā.prāptam iti1451 vadāmi | apratilabdhatvād asya samādheḥ1452 | nâhaṃ taṃ bodhisattvaṃ dāna.śīla.kṣānti.vīrya.dhyāna.prajñā.sampannam iti vadāmi | apratilabdhatvād asya samādheḥ1453 | nâhaṃ taṃ bodhisattvaṃ bahu.śrutaṃ pratibhāna.sampannam iti vadāmi | apratilabdhatvād asya samādheḥ1454 || tasmāt tarhi kulaputra sarva.niryāṇa.patheṣu1455 niryātu.kāmena bodhisattvena mahāsattvenêha śūraṅgama.samā[(C:66a)]dhau śikṣitavyam iti ||

CMP08.062/ || apratiṣṭhita.nirvāṇa.dhātu.melāvana.saṃśaya.paricchedo1456 'ṣṭamaḥ ||

  1. sūraṅgama.samādhiḥ] B; C sūraṅgama.samādhi..
  2. samādheḥ] C; B samādhiḥ.
  3. iti] B; not found in C.
  4. samādheḥ] C (also Pn); B samādhiḥ. TIB here inserts another sentence not found in SKT. Pn reconstructs as: nāhaṃ taṃ bodhisattvaṃ viśuddhikaram iti vadāmi apratilabdhatvād asya samādheḥ.
  5. samādheḥ] C (also Pn); B samādhiḥ.
  6. samādheḥ] C (also Pn); B samādhiḥ.
  7. sarva.niryāṇa.patheṣu] C; B sarva.niryāṇa.pathe.
  8. apratiṣṭhita.nirvāṇa.dhātu.melāvana.saṃśaya.paricchedo] rectification; B apratiṣṭhita.nirvāṇa.dhātu.melāvaṇa.saṃsaya.paricchedo; Pn apratiṣṭhita.nirvāṇa.dhātu.melāvaṇa.saṃśaya.paricchedo.