481

Chapter X :: niṣprapañca.caryā.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 307--315

CMP10.001/ || vajraśiṣya uvāca || sa.prapañca.caryā parisphuṭa.bhūtā niṣprapañca.caryāṃ nirdiśatu bhagavān vajraguruḥ śāstā ||

CMP10.002/ vajragurur āha || sādhu sādhu mahāsattva śrī.guhyasamāja.mahāyoga.tantrāmnāyena niṣprapañca.caryāṃ pratipādayāmi śṛṇv ekāgra.cittena |

CMP10.003/ mahāṭavī.pradeśe[B:65a]ṣu phala.puṣpādy.alaṅkṛte |
CMP10.004/ parvate vijane sādhyam idaṃ dhyāna.samuccayam (||)

CMP10.005/ ityādi.tantrokta.manonukūla.pradeśe1728 bhūmi.gṛhaṃ vā prāsādaṃ vā yathokta.vidhinā saṃskṛtya | tatra catur.asrādi.guṇa.yuktaṃ vajra.maṇi.śikhara.kūṭāgāraṃ niṣpādya | tataḥ prākṛtāhaṅkārāpagato1729 mahāyogī bāhyāṅganām api saṃskṛtya1730 | eka.jāti.pratibaddhakaiḥ saha śiṣya.gaṇair1731 vakṣyamāṇa.krameṇa1732 mahāmudrā.sādhanam ārabhet1733 ||

CMP10.006/ tatrâyaṃ kramaḥ | prathamataraṃ paramārtha.satyam ālambya svādhiṣṭhāna.krameṇa vyutthāyâkṣobhyotsargānupraveśena maṇḍalādhipatitvena vyavasthitaḥ | tataḥ prākṛtāhaṅkāram apanītān abhedya.parivārān sva.kāya.maṇḍalasyaîvâvayava.bhūtān vairocanādi.māṇḍaleya.devatākārān adhimucya sakala.cakram anurāgya1734 nija.[B:65b]mudrayā saha1735 piṇḍagrahānubheda.krameṇa paramārtha.satyaṃ praviśati | tato locanādi-

  1. ityādi.tantrokta.manonukūla.pradeśe] B; Pn ityādi tantrokte manonukūla.pradeśe.
  2. prākṛtāhaṅkārāpagato] rectification; B prakṛtāhaṅkārāpagato.
  3. api saṃskṛtya] B; TIB mngon par sbyangs (*abhisaṃskṛtya).
  4. śiṣya.gaṇair] emendation (also Pn); B śiṣya.guṇair; TIB rang gi slob ma (*sva.śiṣyena).
  5. vakṣyamāṇa.krameṇa] rectification (also Pn); B vakṣamāṇa.krameṇa.
  6. ārabhet] B; Pn ārabheta.
  7. anurāgya] B; Pn anurañjya.
  8. A piece of MS B containing the first three syllables of the first line is broken off. The syllables mudrayā sa. are emended from TIB: rang gi phyag rgya dang lhan cig (Pn concurs).