486
CMP10.027/ guhya.pūjāṃ prakurvīta catuḥ.sandhyāṃ1767 mahāvratī |
CMP10.028/ kanda.mūla.pha[B:68b]laiḥ sarvaṃ bhojyaṃ bhakṣyaṃ1768 samācaret1769 ||
CMP10.029/ evaṃ buddho bhavec chīghraṃ mahājñānodadhiḥ1770 prabhuḥ |
CMP10.030/ ṣaṇ.māsenaîva1771 tat sarvaṃ prāpnuyān nâtra saṃśayaḥ ||
CMP10.031/ vane bhikṣāṃ bhramen nityaṃ sādhako dṛḍha.niścayaḥ |
CMP10.032/ dadanti te bhaya.trastā1772 bhojanaṃ divya.maṇḍitam ||
CMP10.033/ atikramed1773 yadi vajrātmā1774 nāśaṃ vajrākṣaraṃ bhavet |
CMP10.034/ surīṃ nāgīṃ mahāyakṣīm asurīṃ mānuṣīm api ||
CMP10.035/ prāpya vidyā.vrataṃ kāryaṃ tri.vajra.jñāna.sevitum1775 iti ||

CMP10.036/ evaṃ ṣaṭ.kāmāvacarā dvandvāliṅgana.pāṇyāpti.hasitekṣita.maithunāḥ paramānanda.sukhaṃ kṣaṇaṃ kṣaṇam anubhavanti | pariniṣpannāvasthāyāṃ câsaṃsāraṃ yāvat satatānanda.mūrtayo bhavanti | imam arthaṃ dyotayann āha sarva.deva.samāgama.tantre ||

CMP10.037/ dvayendriya.samāpattyā vyāyāma.vidhir antare |
CMP10.038/ harṣa.cittaṃ muneḥ siddhau mahāsukham iti smṛtam ||

CMP10.039/ || niṣprapañcacaryā.me[B:69a]lāvana.saṃśaya.paricchedo1776 daśamaḥ ||

  1. catuḥ.sandhyāṃ] B; Pn catuḥ.sattvāṃ and emends to catuḥ.sandhyaṃ (GST reading).
  2. bhojyaṃ bhakṣyaṃ] emendation (GST); B bhojya.bhakṣaṃ; Pn bhojyabhakṣyaṃ.
  3. samācaret] B is unclear—could be this or samārabhet; GST the former, Pn the latter.
  4. mahājñānodadhiḥ] rectification (GST, also Pn); B mahājñānodadhi.
  5. ṣaṇmāsenaiva] rectification (also Pn); B ṣaṭmāsenaiva.
  6. te bhaya.trastā] emendation (also Pn); B te bhayastā; GST and SS bhaya.santrastā.
  7. atikramed] emendation (GST and SS); B (also Pn) atikramanti.
  8. yadi vajrātmā] B and GST; SS tri.vajrātmā.
  9. tri.vajra.jñāna.sevitum] B; Pn (GST, PU and SS) tri.vajra.jñāna.sevitam.
  10. niṣprapañcacaryā.melāvana.saṃśaya.paricchedo] rectification; B niṣprapañcacaryā.melāvaṇa.saṃsaya.paricchedo.