488 parityajet | tṛtīyaṃ1787 paramārtha.satyaṃ sandhāya1788 kāya.jīvita.ni[B:69b]rapekṣeṇa bhavitavyam | 1789yathôktaṃ samādhi.rāja.sūtre |

CMP11.006/ tasmāt tarhi kumāra bodhisattvena1790 imaṃ1791 samādhim ākāṅkṣatā kṣipraṃ cânuttarāṃ samyak.sambodhim abhisamboddhu.kāmena1792 kāya.jīvite cânadhyavasitena1793 bhavitavyam |

CMP11.007/ tathā laukika.kṣudra.siddhir1794 lokottarāṣṭa.mahāsiddhiś1795 ca na prārthayitavyā vikṣepatvād vaivartikatvāc ca | yathôktam asādhāraṇa.guhya.mahāyoga.tantre ||

CMP11.008/ athâparāṃ sarvajña.siddhi.prāptau na kiñcit siddhim ākāṅkṣati1796 | sarva.lokāyatana.vāk.siddhiṃ kiṅkara.siddhiṃ bhadraghaṭa.siddhiṃ pātāla.siddhiṃ rājya.siddhiṃ vaśya.siddhiṃ pauṣṭika.siddhiṃ abhicāra.siddhiṃ na prārthayet | tat kasya hetoḥ | yathā mahāsiddhy.arthī kṣudra.siddhiṃ na kāṅkṣate | kevalaṃ1797 nirvikalpa.siddhau samavadhānaṃ gaccha[B:70a]ti ||

CMP11.009/ tathā côktaṃ guhya.siddhau |

  1. tṛtīyaṃ] emendation (SS); B tṛtīya; Pn tṛtīye.
  2. paramārtha.satyaṃ sandhāya] B; Pn paramārthasatya.sattvāya; TIB suggests *paramārtha.satyaṃ śraddhāya (don dam pa'i bden pa la dad pas).
  3. SS inserts cathurthaṃ; not found in B or TIB.
  4. Pn adds (as do SRS, SS and TIB) mahāsattvena.
  5. imaṃ] rectification (SRS, also Pn); B imāṃ.
  6. abhisamboddhu.kāmena] rectification (SRS and SS, also Pn); B abhisambodhakāmena.
  7. kāya.jīvite cânadhyavasitena] emendation (SRS); B kāya.jīvitenânadhyavasitena; Pn kāya.jīvite cādhyavasitena; SS kāya.jīvitānadhyavasitena.
  8. laukika.kṣudra.siddhir] rectification; B laukika.kṣudra.siddhiṃ; Pn laukika.kṣudra.siddhiṃ(ddhiḥ).
  9. lokottarāṣṭa.mahāsiddhiś] B; Pn lokottarāṣṭa.mahāsiddhayaś.
  10. ākāṅkṣati] rectification (also Pn); B ākāṅkṣyati.
  11. kevalaṃ] emendation; B kevala; Pn kevala..