487

Chapter XI :: atyanta.niṣprapañca.caryā.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 317--332
CMP11.001/ || idānīm atyanta.niṣprapañca.caryām1777 avatāryate ||
CMP11.002/ parvateṣu vivikteṣu nadī.prasravaṇeṣu ca |

CMP11.003/ śmaśānādiṣv1778 api kāryam1779 idaṃ dhyāna.samuccayam ||

CMP11.004/ ity.ādi.tantrokta.manonukūla.pradeśeṣu yakṣiṇī.kiṅkarādīni bhakta.sarāva.nimittaṃ prasādhayet | atha vôttara.sādhakād1780 vā mahā.sattre1781 vā bhakta.mātraṃ1782 sampādyâtyanta.niṣprapañca.caryāṃ praviśed anena krameṇa |

CMP11.005/ tatrâyaṃ kramaḥ | prathamaṃ tāvat sādhakenânādi.sāṃsārika.duḥkhānubhavaṃ1783 smṛtya nirvāṇa.sukhaṃ kāṅkṣayā1784 sarva.saṅga.parityāginā bhavitavyam || antaśo rājaiśvarye1785 'pi duḥkha.sañjñinā bhavitavyam | dvitīyaṃ1786 tila.mātreṣv api vastuṣu parigraha.buddhiṃ

  1. atyanta.niṣprapañca.caryām] B; Pn atyanta.niṣprapañca.caryāyām.
  2. śmaśānādiṣv] rectification (GST, PU; also Pn); B smaśānānādiśv.
  3. kāryam] emendation (GST, PU; also Pn); B kāyam.
  4. atha vôttara.] emendation (TIB); B atha côttara.; SS athottara..
  5. mahā.sattre] rectification (SS; also Pn); B mahā.satre; TIB (PN) suggest *mahāsattreṇa (tshogs [pa] chen pos); TIB (DCo) suggest *mahāsattrasya (tshogs chen po'i).
  6. bhakta.mātraṃ] B; SS bhakta.sarāva.mātraṃ.
  7. anādi.sāṃsārika.duḥkhānubhavaṃ] rectification (also Pn); B anādi.saṃsārika.duḥkham anubhavaṃ; SS anādi.sāṃsārika.duḥkhaṃ.
  8. nirvāṇa.sukha.kāṅkṣayā] rectification (SS, also Pn); B nirvāṇa.sukhaṃ kāṅkṣayā.
  9. rājaiśvarye] B; SS rājyaiśvarye.
  10. dvitīyaṃ] emendation (SS); B dvitīya; Pn dvitīye.