494

CMP11.057/ punar api svapna.nimittam āha śrī.guhyasamāja.mahāyoga.tantre ||

CMP11.058/ bodhi.jñānāgra.samprāptaṃ paśyate1859 buddha.suprabham |
CMP11.059/ buddha.sambhogakāyaṃ ca1860 ātmānaṃ laghu paśyati |
CMP11.060/ traidhātuka.mahāsattvaiḥ pūjyamānaṃ ca paśyati ||
CMP11.061/ buddhaiś ca bodhisattvaiś ca pañca.kāma.guṇair dhruvam |
CMP11.062/ pūjitaṃ paśyate nityaṃ1861 mahājñānāgra.sambhavam1862 |
CMP11.063/ vajrasattva.mahābimbaṃ vajradharma.mahāyaśam1863 ||
CMP11.064/ sva.bimbaṃ paśyate svapne guhyavajra.mahāyaśāḥ1864 |
CMP11.065/ praṇamanti mahābuddhā bodhisattvāś ca vajriṇaḥ ||
CMP11.066/ drakṣyati1865 īdṛśān svapnān kāya.vāk.citta.siddhidān1866 ||
CMP11.067/ sarvālaṅkāra.sampūrṇāṃ sura.kanyāṃ manoramām |
CMP11.068/ dārakaṃ1867 dārikāṃ paśyan1868 sa siddhim adhigacchati ||
CMP11.069/ daśadik.sarva.buddhānāṃ kṣetra.sthāṃ1869 paśyate1870 dhruvam |
CMP11.070/ dadanti1871 hṛ[B:73b]ṣṭa.cittātmā dharma.gañjaṃ manoramam ||
  1. paśyate] B (and SS); Pn (and GST) paśyati.
  2. ca] B (and SS); GST vā.
  3. nityaṃ] B (and SS); GST bimbaṃ.
  4. mahājñānāgra.sambhavam] B; SS and GST mahājñāna.samaprabham.
  5. vajrasattva.mahābimbaṃ vajradharma.mahāyaśam] B; GST (also Pn) vajrasattvaṃ mahābimbaṃ vajradharmaṃ mahāyaśam; SS vajrasattva.mahāvidyaṃ vajrasattva.mahāyaśam.
  6. guhyavajra.mahāyaśāḥ] rectification (GST, also Pn)); B guhyavajra.mahāyaśaḥ; SS guhyavajra.mahāśayaḥ.
  7. drakṣyati] emendation; B and SS drakṣanti; GST drakṣyata, or drakṣyate, or drakṣyanta; Pn drakṣyanti.
  8. kāya.vāk.citta.siddhidān] rectification (also Pn); B kāya.vāk.citta.siddhivān; GST renders accus. object in singular.
  9. dārakaṃ] rectification (GST; also Pn); B dāraka.
  10. paśyan] B and GST; SS paśyet.
  11. kṣetra.sthāṃ] B; Pn (after GST) kṣetra.sthaṃ; SS kṣetraṃ (with syllable missing).
  12. paśyate] B, GST, and SS; Pn paśyati.
  13. dadanti] B and GST; SS dadāti.