339
CMP01.006/ catur.aśīti.sāhasre26 dharma.skandhe mahā.muneḥ |27
CMP01.007/ tattvaṃ vai ye na jānanti te ca sarve ca niṣphalā28 iti ||

CMP01.008/ vajra.śiṣya uvāca || tattva.jñānena vinā buddhatvaṃ na syād ity29 uktaṃ bhagavatā atas30 tattvasya lakṣaṇaṃ31 nāma pravacana.dvāreṇa32 śrotum icchāmi | yasmān mahāyānika.tārkikādayo33 neyārtham āśritya nānā.prakāreṇa tattvaṃ kalpayanti | teṣāṃ saṅgrahārthaṃ bhāṣatu34 bhagavān35 kim etat tattvaṃ nāma ||

CMP01.009/ vajra.gurur āha || yad bhūtaṃ tat tattvam ||

CMP01.010/ āha || kim etad bhagavan36 bhūtaṃ nāma ||

CMP01.011/ āha ||37 yad avisaṃvādakaṃ tad bhūtam ||

CMP01.012/ āha || kim etad avisaṃvādakaṃ nāma ||

CMP01.013/ āha || yo bhūta.nayātmakaḥ38 samādhis tad avisaṃvādakam ||

CMP01.014/ āha || ka eṣa bhūta.nayātmakaḥ samādhir nāma ||

  1. catur.aśīti.sāhasre] A and PKṬYM; C catur.aśīti.sahasre.
  2. mahā.muneḥ] C and PKṬYM (also Pn); A mahā.mune.
  3. tattvaṃ vai ye na jānanti te ca sarve ca niṣphalā] A; C tattvaṃ vai ye na jānanti sarve te ca niḥphalā |, is one syllable short. The reading of A is confirmed by PKṬYM (p. 57). Pn tattvaṃ vai ye na jānanti sarve te niṣphalāya vai.
  4. syād ity] C (also Pn); A syādidity.
  5. bhagavatā atas] lack of sandhi native to both MSS.
  6. lakṣaṇaṃ] A; C svalakṣaṇaṃ.
  7. nāma pravacana.dvāreṇa] A; C nāma ca pravacanadvāreṇa ca.
  8. mahāyānika.tārkikādayo] rectification; A mahayānikātārkkikādayo; C mahāyānikās tārkikādayo; Pn mahāyānikātarkikādayo.
  9. bhāṣatu] A; C bhāṣyatāṃ. Though bhāṣyatāṃ is the more grammatically correct form, bhāṣatu is well-attested in Buddhist Sanskrit. Neither form occurs elsewhere in the parts of the work which are Āryadeva's own writing, though it does occur frequently in cited quotations, wherein bhāṣatu is the form consistently used.
  10. bhagavān] A; C bhagavan.
  11. bhagavan] SUṬ (also Pn); C bhagavana (no virāma); A bhagavān.
  12. nāma | āha ||] C; A nāmāha ||.
  13. bhūta.nayātmakaḥ] rectification (SUṬ); C bhūta.nayātmakaḥ |; A bhūtannayātmakaḥ (i.e., presumably: bhūtaṃ nayātmakaḥ).