340

CMP01.015/ āha || yat satya.dvayādvaidhīkāra.lakṣaṇaṃ sa39 bhūta.nayātmakaḥ samādhiḥ40 ||

CMP01.016/ āha || kim etad bhagavan satya.dvayaṃ nāma ||

CMP01.017/ āha || prathamaṃ saṃvṛti.satyaṃ dvitīyaṃ pa[A:3a]ramārtha.satyaṃ ca ||

CMP01.018/ āha || kathaṃ bhagavan41 satya.dvayasya lakṣaṇam ||

CMP01.019/ vajragurur āha || nirdiṣṭaṃ bhagavatā vajroṣṇīṣa.tantre ||

CMP01.020/ vajrapāṇir āha || kathaṃ bhagavan sarva.dharmāṇām ālayaṃ42 paramārtha.satyam ||

CMP01.021/ bhagavān āha || sarva.dharmā43 guhyakādhipate skandha.dhātv.āyatanātmakā44 jagat.sthāvara.jaṅgamās te hi paramārtha.satyāśrayā45 asthāna.yogena | paramārtha.satyam anā[C:43a]tmakam anabhibhūtaṃ sarva.śūnyaṃ na vṛddhir na parihāṇiḥ suviśuddhaṃ46 khasamaṃ nirmala.svabhāvam anakṣaram avācyam kāya.vāk.citta.rahitaṃ | na tad asti na ca nâsti | na carati na47 na carati | na dūre nâsanne na śūnyaṃ nâśūnyaṃ na madhyamaṃ48 ca | tad idaṃ paramārtha.satyam49 | atas tasya parama.gāmbhīrya-

  1. sa] C and SUṬ; A sad; Pn tad.
  2. samādhiḥ] A and SUṬ; C samādhir nāma.
  3. kathaṃ bhagavan] A; C (and TIB) bhagavan kathaṃ.
  4. ālayaṃ] C and A (also Pn); A ālam in the main text, but .ya. is written in the upper margin in another hand.
  5. sarvadharmā] A; C sarvadharma.
  6. skandha.dhātv.āyatanātmakā] rectification; C skandhadhātvāyatanātmaka; A (also Pn) skandhāyatanātmakā; I suspect A has been corrected, as the long.a after skandh. seems to have been shortened, but I cannot detect a further addition of the missing syllables (.dhātvā.) in the manuscript copy available to me.
  7. paramārtha.satyāśrayā] A; C paramārtha.satyam āśrityāśrayāḥ |.
  8. suviśuddhaṃ] C; A suviśuddhaṃ ||.
  9. na] AC; Pn na ca.
  10. na madhyamaṃ] A; C na madhyaṃ nâmadhyaṃ; Pn na madhyamaś.
  11. C inserts iti; A and TIB Ø.