348

CMP01.039/ tadyathā mahāmate somāditya.maṇḍalaṃ yugapat sarva.rūpāvabhāsān137 kiraṇaiḥ prakāśayatîti138 ||

CMP01.040/ ata āha139 ||

CMP01.041/ ādikarmika.sattvānāṃ140 paramārthāvatāraṇe |
CMP01.042/ upāyaś caîṣa141 sambuddhaiḥ sopānam iva nirmita iti ||

CMP01.043/ pañca.kramānupūrveṇa vinā niṣpanna.krama.samādhir adhigantuṃ na pāryate142 ||

CMP01.044/ || prabodhana.melāvana.saṃśaya.paricchedaḥ143 prathamaḥ ||

  1. sarva.rūpāvabhāsān] C; A sarva.rūpāvabhāsāṃ.
  2. Pn adds (after TIB): evam eva mahāmate tathāgataḥ svacitta.dṛśya.dauṣṭhulya.vāsanā.vigatānāṃ sattvānāṃ yugapad acintya.jñāna.jina.gocara.viṣayaṃ sandarśayati.
  3. ata āha] A; C atāha.
  4. .sattvānāṃ] C; A .sandhānaṃ; AVS .sattvasya; AM .lokasya.
  5. upāyaś caîṣa] AC; Pn upāyaś caîva; AVS upāyas tvayaṃ; AM upāyas tu eṣa.
  6. pāryate] A; C pāryata iti.
  7. prabodhana.melāvana.saṃśaya.paricchedaḥ] A prabodhana.melāvaṇa.saṃśaya.paricchedaḥ; C reading unclear: prabodhanāya.? prabodhanāma.?