Chapter II :: kāya.viveka.melāvana.saṃśaya.paricchedaḥ
[ CMP tr. 151--174CMP02.001/ || vajraśiṣya uvāca || kathaṃ bhagavan prathamaṃ sva.kāya.viveke144 śikṣitavyam ||
CMP02.002/ vajragurur āha || sādhu sādhu mahāsattva kāya.vivekaṃ vistareṇa te
            pratibodhayāmi145 | tatra146 catvāro dhātavaḥ śarīram abhinirvartayanti147 | niṣpannasya śarīrasya
          rāśayas tāvat sthāpyante | māṃsapeśī.snāyu.
          śirādhamanī.ma[A:7a]staluṅgāsthi.majja.antrāntraguṇa.vṛkka.hṛdaya.jaṭhara.
          phuphphusa.yakṛn.mūtra.viḍ.āmāśaya.pakvāśaya.vasā.lasikā.pūya.
          rudhira.pitta.śleṣma.siṃhāṇaka.keśa.śmaśru.nakha.roma.carma.kara.
            caraṇa.nayanāṅgādi.samavāyo148 rāśiḥ149 |
CMP02.003/ punas tatra pañca skandhāś catvāro dhātavaḥ ṣaḍ āyatanāni pañca viṣayāḥ pañca jñānāni rāśir ity ucyate | tadyathā dhānya.yava.tila.godhūma.mudga.rāśaya150 ity ucyante | evam eva śarīrasyâṅga.pratyaṅgāntargata.samavāyo rāśir ity ucyate | dhātu.samavāye prajñā.dṛṣṭi.mano 350 'vidyā.vāsanā.tṛṣṇā.kleśa.prabandhaḥ151 sañcaya ity ucyate | vijñānasya tu sañcayo rāśir vā nôpalabhyate | anālayatvāt | yathôktaṃ152 bhadrapāli.paripṛcchāyām |
CMP02.004/ asmin śarīre vijñānaṃ153 na kvacit pratiṣṭhitaṃ bhavati | na ca vijñānād ṛte śarīram upalabhyate | tena hi bhadrapāle nâdṛṣṭa.satya154 idaṃ vijñānaṃ paśyati | na cêdaṃ kara.talāmalaka.vad darśanam upagacchatîti155 |
CMP02.005/ punar eṣāṃ156 [A:7b]skandha.dhātv.āyatanānām157 anādi.prākṛtāhaṅkāra.vyavasthitānām adhunā sarva.tathāgata.paramāṇu.parighaṭita.svabhāvo nirdiśyate ||
CMP02.011/ uktaṃ bhagavatā śrī.guhyasamāja.mahāyoga.tantre ||
CMP02.012/ ete skandha.dhātvādayaḥ165 punar ekaikaśaḥ pañca.pañcākārair bhidyamānāḥ śatadhā bhavanti |
CMP02.015/ śrī.guhyendu.tilake169 vacanāt || prathamaṃ tāvac chata.kula.prabhedaṃ170 darśayāmaḥ ||
CMP02.016/ tatra rūpa.skandha.samūho171 vairocanaḥ | sa ca punaḥ172 pañcākārair173 bhidyamānaḥ pañca.tathāgatair adhiṣṭhitaḥ | tatra dīrgha.hrasvādi.bāhyādhyātmikobhaya.saṃsthāna.rūpaṃ vairocanasyâdhiṣṭhānam || ātma.manyanādīnām u[A:8a]bhaya.prakāra.rūpaṃ174 ratnasambhavasya | bāhyābhyantare nīlādi.pañca.varṇa.rūpam amitābhasya | bāhyābhyantare candra.sūryālokākāra.rūpam amoghasiddheḥ | kevalaṃ sva.saṃvedya.mātraṃ vijñapti.rūpam175 akṣobhyasyâdhiṣṭhānam176 ity | uktaḥ pañcadhā rūpa.skandhaḥ |
352CMP02.017/ ratnasambhava.samādhim adhikṛtyâha || vedanā.skandha.samūho ratnasambhavaḥ177 | sā punaḥ pañca.tathāgatair adhiṣṭhitā178 | tatra sannipāta.pittodbhavā vedanā179 akṣobhyasya180 | śleṣma.vāta.jā vedanā ratnasambhavasya | sukha.vedanā181 amitābhasya | duḥkha.vedanā182 amoghasiddheḥ183 | sama.vedanā vairocanasyâdhiṣṭhānam ity uktaḥ pañcadhā vedanā.skandhaḥ |
CMP02.018/ amitābha.samādhim adhikṛtyâha184 || sañjñā.skandha.samūho 'mitābhaḥ || ihôtpannānāṃ185 sthāvara.jaṅgama.padārthānāṃ saṃskṛtatve 'py186 apada.dvipadādi.bhedena bhinnatvāt pṛthak.sañjñā 'sti187 bhāvānāṃ tāṃ vijñānenôpagṛhya paricchedaḥ kriyate | tan nimittaṃ188 sañjñā.skandha iti pṛthag vyavasthāpyate | sā punaḥ sañjñā pañca.tathāgatair adhiṣṭhitā || tatra [A:8b]dvipada.sañjñā akṣobhyasya | catuṣpada.sañjñā ratnasambhavasya | apada.sañjñā amitābhasya | bahupada.sañjñā amoghasiddheḥ | acala.sthāvara.sañjñā189 vairo[C:45b]canasyâdhiṣṭhānam iti || uktaḥ pañcadhā sañjñā.skandhaḥ |
CMP02.019/ amoghasiddhi.samādhim adhikṛtyâha || saṃskāra.skandha.samūho 'moghasiddhiḥ | sa punaḥ pañca.tathāgatair adhiṣṭhitaḥ || tatra kāya.saṃskāro vairocanasya | vāk.saṃskāro 'mitābhasya | citta.saṃskāro 353 'kṣobhyasya | bhūr.bhuvaḥ.svaḥ.saṃskāro190 ratnasambhavasya | mokṣa.saṃskāro 'moghasiddher adhiṣṭhanam iti | uktaḥ pañcadhā saṃskāra.skandhaḥ ||
CMP02.020/ akṣobhya.samādhim191 adhikṛtyâha || yad artha.grahaṇam arthaṃ paricchinatti192 | arthāvabodhas tad vijñānam | 193vijñānārūḍhena câkāreṇa bāhyārthaḥ prajñapyate194 | bāhyenârthena195 vijñānaṃ prajñapyata196 iti | evam anyonyāpekṣayā jñāna.jñeyayoḥ197 siddhiḥ | tat punar vijñānaṃ pañcadhā bhidyamānaṃ pañca.tathāgatair adhiṣṭhitam iti |198 tatra vijñāna.skandha.samūho 'kṣobhyaḥ | cakṣu[A:9a]r.vijñānaṃ vairocanasya | śrotra.vijñānaṃ ratnasambhavasya | ghrāṇa.vijñānam amitābhasya | jihvā.vijñānam amoghasiddheḥ | kāya.vijñānam akṣobhyasyâdhiṣṭhānam iti || uktaḥ pañcadhā vijñāna.skandhaḥ ||
CMP02.022/ ity asya sūtrasyârthaḥ199 ||
CMP02.023/ catur.dhātum adhikṛtyâha || tatra pṛthivī.dhātuḥ katamaḥ || yad guru.tvaṃ kakkhaṭa.tvaṃ200 sa ca dhāraṇa.karmā |201 tatrâbdhātuḥ202 katamaḥ | yad dravatvaṃ203 snehatā204 saṅgraha.karmā | tatra katamas 354 tejo.dhātuḥ | yad uṣṇa.tvaṃ paripācana.tvaṃ205 206śoṣaṇa.karmā | tatra katamo vāyu.dhātuḥ | yad ākuñcana.prasāraṇam207 ucchvāsaḥ praśvāsaḥ208 laghu.samudīraṇa.tvaṃ209 tad vāyu.dhātuḥ |
CMP02.024/ evaṃ mahāyāna.krameṇa caturṇāṃ dhātūnāṃ sva.svalakṣaṇaṃ210 vyavasthāpya | idānīṃ prākṛtāhaṅkārāpanayanārthaṃ vajrayāna.krameṇa pañca.buddha.mayaḥ kriyate ||
CMP02.025/ tatra pṛthivī.dhātu.samūho locanā | sa punaḥ pañcākārair bhidyamānaḥ211 pañca.tathāgatair adhiṣṭhitaḥ | yad uta keśāsthi.viṭ.plīha.hṛdayaṃ vairocanasya | roma.nakha.pū[A:9b]ya.hṛdayaṃ212 ratnasambhavasya | danta.tvag.māṃsa.hṛdayam213 amitābhasya | snāyu.māṃsa.pārśva[C:46a].hṛdayam214 amoghasiddheḥ | malāntra.pitta.hṛdayam215 akṣobhyasyâdhiṣṭhānam216 | yathôktaṃ vajramālāyām217 |
CMP02.028/ evaṃ punaḥ pṛthivī.dhātur bāhye 'pi pañcākāreṇa220 bhidyate | 221catur.dvīpāḥ sumeruś ca | tatra sumerur mahāvairocanasyâdhiṣṭhānam222 | pūrvavideho 'kṣobhyasyâdhiṣṭhānam223 | jambūdvīpo ratnasambhavasyâdhiṣṭhānam224 | aparagodānīyo 'mitābhasyâdhiṣṭhānam225 | uttarakurur amoghasiddher226 adhiṣṭhānam iti227 || uktaḥ pañcadhā pṛthivī.dhātuḥ |
CMP02.029/ māmakī.samādhim adhikṛtyâha || tatrâbdhātu.samūho228 māmakī | sa punaḥ pañca.tathāgatair adhiṣṭhitaḥ | śleṣmākṣi.jalaṃ229 vairocanasyâdhiṣṭhānam | mūtram akṣobhyasyâdhiṣṭhānam | svedo ratnasambhavasyâdhiṣṭhānam | raktam amitābhasyâdhiṣṭhānam230 | lālā 'moghasiddher adhiṣṭhānam iti ||
CMP02.030/ bāhyam api pañcākāreṇa231 dṛśyate || tatra samudrodakam akṣobhyasya | nady.udakaṃ ratnasambhavasya | udbhidodakam232 amitābhasya | taḍāgodaka[A:10a]m amoghasiddheḥ | nirjharodakaṃ vairocanasyâdhiṣṭhānam iti233 | uktaḥ pañcadhā abdhātuḥ234 ||
356CMP02.031/ pāṇḍaravāsinī.samādhim adhikṛtyâha || tejo.dhātu.samūhaḥ235 pāṇḍaravāsinī | sa punaḥ pañca.tathāgatair adhiṣṭhitaḥ || śīrṣoṣṇaṃ vairocanasyâdhiṣṭhānam | hṛdayoṣṇam akṣobhyasya | nābhy.uṣṇaṃ ratnasambhavasya236 | sarvāṅgoṣṇam amitābhasya | udaroṣṇam amoghasiddher adhiṣṭhānam iti ||
CMP02.032/ bāhyam api237 pañcākāreṇa dṛśyate |238 tatrâhavanīyāgnir239 akṣobhyasya | pāṣāṇodbhavāgnir240 vairocanasya | sūrya.kāntodbhavāgnī241 ratnasambhavasya | kāṣṭhodbhavāgnir242 amitābhasya | dāvāgnir amoghasiddher adhiṣṭhānam iti || uktaḥ pañcadhā tejo.dhātuḥ ||
CMP02.033/ tārā.samādhim243 adhikṛtyâha || tatra vāyu.dhātu.samūhas tārā | sa punaḥ pañca.tathāgatair adhiṣṭhitaḥ || tatra prāṇo244 nāma vāyur hṛdaya.stho245 'kṣobhyasya | apāno guda.stho246 ratnasambhavasya | udānaḥ kaṇṭha.stho247 'mitābhasya | samāno nābhi.stho 'moghasiddheḥ | vyānaḥ sarva.sandhiṣu vai[C:46b]rocanasyâdhiṣṭhānam iti ||
CMP02.034/ athaîṣām ekai[A:10b]kasya vyāpāram āha ||
CMP02.045/ bāhyam api pañcadhā darśayati || pūrva.vāto 'kṣobhyasya | dakṣiṇa.vāto ratnasambhavasya | paścima.vāto 'mitābhasya | uttara.vāto 'moghasiddheḥ | ūrdhva.vāto vairocanasyâdhiṣṭhānam iti | uktaḥ pañcadhā vāyu.dhātuḥ ||
CMP02.046/ eṣāṃ catur.mahā.bhūtānāṃ yatraîkas tatra catvāraḥ | tasmān nâsty eṣām251 anyonya.nirapekṣā252 svābhāvikī svataḥ siddhiḥ | ākāśaṃ câtīndriyatvād253 asaṃskṛtatvāc ca na mahābhūtam || kintu || avakāśadānāt ākāśaṃ sarva.bhāvānām254 [A:11a]anāvaraṇa.kṛtyaṃ karotîti yāvat |
CMP02.049/ asya sūtrasyârthaḥ ||
358CMP02.050/ || idānīṃ kṣitigarbhādi.mahābodhisattvānāṃ samādhim adhikṛtyâha ||
CMP02.051/ tatra cakṣur.āyatana.samūhaḥ kṣitigarbhaḥ | sa punaḥ pañcākārair vibhajyamānaḥ258 pañca.tathāgatair259 adhiṣṭhitaḥ | tatra cakṣur.golakābhyantare drākṣā.phala.pramāṇaṃ cakṣur.indriyaṃ tad akṣobhyasya | tārakā.svabhāvo ratnasambhavasya | tiryag.rūpam amitābhasya | dṛṣṭi.sañcalanam amoghasiddheḥ | rūpa.traya.grahaṇaṃ260 vairocanasyâdhiṣṭhānam iti || uktaṃ261 pañcadhā cakṣur.āyatanam |
CMP02.052/ evaṃ śrotrāyatana.samūho vajrapāṇiḥ |262 iha karṇābhyantare bhūry.āgranthy.ākṛti.paramāṇu.sañcaya.rūpaṃ263 śrotrendriyaṃ tad akṣobhyasya | karṇa.svabhāvo vairocanasya264 | karṇa.cchidram amitābhasya | karṇa.mūlam amoghasiddheḥ | śabda.traya.grahaṇaṃ ratnasambhavasyâdhiṣṭhānam iti || uktaṃ pañcadhā śrotrāyatanam ||[A:11b]
CMP02.053/ ghrāṇāyatana.samūha265 ākāśagarbhaḥ266 | [C:47a]ghrāṇābhyantare267 'ñjana.śalākākāra.paramāṇu.sañcaya.rūpaṃ268 ghrāṇendriyaṃ tad akṣobhyasya | ghrāṇa.svabhāvo vairocanasya | madhyāntaraṃ269 ratnasambhavasya270 | 359 nāsāpuṭo271 'moghasiddheḥ | gandha.traya.grahaṇam amitābhasyâdhiṣṭhānam iti | uktaṃ pañcadhā ghrāṇāyatanam ||
CMP02.054/ jihvāyatana.samūho lokeśvaraḥ || tatra paramāṇu.sañcaya.rūpam ardha.candrākṛti272 jihvendriyaṃ tad akṣobhyasya | jihvā.svabhāvo vairocanasya |273 jihvā.mūlaṃ ratnasambhavasya | jihvāgram amitābhasya | rasa.traya.grahaṇam amoghasiddher adhiṣṭhānam iti || uktaṃ pañcadhā jihvāyatanam ||
CMP02.055/ kāyāyatana.samūhaḥ sarvanīvaraṇaviṣkambhī274 | tatra samasta.kāya.paramāṇu.sañcaya.rūpaṃ kāyendriyaṃ275 tad vairocanasya | asthi.svabhāvo ratnasambhavasya | māṃsa.svabhāvo 'mitābhasya | carma.svabhāvo 'moghasiddheḥ | sparśa.traya.grahaṇam akṣobhyasyâdhiṣṭhānam iti || uktaṃ pañcadhā kāyāyatanam ||
CMP02.056/ samantabhadra.samādhim276 adhikṛtyâha || iha śarīrābhyantare [A:12a]ābhāsa.traya.vijñānaṃ tan mana.indriyam277 | sarvendriyādhipatitvāt278 pratyātma.vedyam279 | bāhya.viṣayābhāvād280 dharma.dhātuṃ281 viṣayī.kṛtya māyā.jālābhisambodhi.krameṇâtmānaṃ282 niṣpādyâśeṣa.buddha.guṇānvito283 buddha.kṣetrād284 buddha.kṣetraṃ saṅkrāmatîti | uktaḥ samantabhadra.samādhiḥ285 |
360CMP02.058/ ity asya sūtrasyârthaḥ ||
CMP02.059/ 287viṣaya.devatānāṃ samādhim adhikṛtyâha || daśa vāyūn prāha || vajra.mukhī.mahāyoga.tantre | yad uta prāṇāpānodāna.samāna.vyānodvāha.vivāha.saṃvāha.nirvāha.pravāhaś288 cêti || tatra prāṇādi.pañca.vāyavaḥ skandham289 āśritya skandha.vyāpāraṃ kurvanti | udvāhādi.pañca.vāyava indriyam āśritya indriya.vyāpāraṃ kurvanti |
CMP02.060/ tatrôdvāho nāma vāyuś290 cakṣur.āyatanam āśritya pañcadhā rūpa.kriyāṃ niṣpādayati | sa punar ālokākāśa.manaskāra.cakṣur.indriya.sāmagrīṃ291 prati292 rūpa.viṣayo dṛśyate | tad vairocanasya | līlā.vilāsa.śṛṅgāra.rūpam akṣobhyasya | anurāgaṇa.rūpaṃ293 ratnasambhavasya | ma[A:12b]no[C:47b]jñāmanojñopekṣā.sañjñā.rūpam294 amitābhasya | sarva.kriyānuṣṭhāna.rūpam amoghasiddher adhiṣṭhānam iti || uktaḥ295 pañcadhā rūpa.viṣayaḥ ||
CMP02.061/ vivāhaḥ śrotrāyatanam āśritya pañcadhā śabda.kriyāṃ karoti | tatra karṇābhyantare śabdaḥ296 śiraḥ.keśa.śabdaś297 ca vairocanasya | gīta-361 tantrī.śabdo ratnasambhavasya | tālv.oṣṭha.vāk.śabdo 'mitābhasya | vanaspati.nady.acchaṭā.tāla.murajādi.vādya.śabdo298 'moghasiddheḥ | hūṃ.kāra.śānta.raudra.śabdo 'kṣobhyasyâdhiṣṭhānam iti || uktaḥ pañcadhā śabda.viṣayaḥ ||
CMP02.062/ saṃvāho ghrāṇam āśritya pañcadhā gandha.kriyāṃ karoti | tatrâśeṣa.gandho vairocanasya | sarvāṅga.gandho ratnasambhavasya | gandha.traya.grahaṇam299 amitābhasya | rasa.gandho 'moghasiddheḥ | viṣama.gandho300 'kṣobhyasyâdhiṣṭhānam iti || uktaḥ pañcadhā gandha.viṣayaḥ ||
CMP02.063/ pravāho nāma vāyur301 jihvām āśritya pañcadhā rasa.viṣayāṃ pālayati302 | tatra madhura.raso vairocanasya | kaṣāya.raso ratnasambhavasya | kṣāra.raso 'mitābhasya | kaṭu.raso303 [A:13a]'kṣobhyasya | tiktāmla.lavaṇa.ṣaḍ.rasa.bhedo304 'moghasiddher adhiṣṭhānam iti || uktaḥ pañcadhā rasa.viṣayaḥ ||
CMP02.064/ nirvāho nāma vāyuḥ kāyāyatanam āśritya malla.yuddhādi.balotsāha.sāhasa.sañcayaḥ305 pañcadhā sparśa.kriyām306 anupālayati | tatraîkāsana.stha.sparśo307 vairocanasya | āliṅgana.sparśo ratnasambhavasya | cumbana.sparśo 'mitābhasya | cūṣaṇa.sparśo 'moghasiddheḥ | 362 bhaga.liṅga.yoga.sparśād308 rāga.virāga.madhyarāga.svabhāvopalabdhir akṣobhyasyâdhiṣṭhānam iti || uktaḥ pañcadhā sparśa.viṣayaḥ ||
CMP02.066/ asya sūtrasyârthaḥ ||
CMP02.067/ || pañca.jñānam adhikṛtyâha || ādarśe pratibimba.darśanam iva yugapat sakala.padārtha.parijñānam ādarśa.jñānaṃ tad vairocanasya | apada.dvipada.catuṣpada.bahupadādi.bahūnām309 api sattvānāṃ citta.mātratêty310 ekākārāvagamaḥ samatā.jñānaṃ tad ratnasambhavasya | skandha.dhātvā[A:13b]di.bāhyādhyātmika.padārthān311 pṛthak pṛthag vibhajya pravivecya sarvaṃ312 buddha.mayam iti jñātvā sarva.dharmān bahava iti padma.dalavat pratyavekṣya nirāśaṅkena313 viharaṇaṃ314 pra[C:48a]tyavekṣaṇā.jñānaṃ tad amitābhasya | svaparārtha.kriyā.kāya.vāk.citta.vyāpāra.niṣpādana.svabhāvaṃ kṛtyānuṣṭhāna.jñānaṃ315 tad amoghasiddheḥ316 | kāya.vāk.cittāvaraṇa.saṃśodhanaṃ317 karma.janma.vinirmuktaṃ318 śubhāśubhādi.vikalpa.vāsanā.saṃśodhanaṃ suviśuddha.dharmadhātu.jñānaṃ tad akṣobhyasyâdhiṣṭhānam iti ||
363CMP02.068/ ata āha319 ||
CMP02.074/ ity asya sūtrasyârthaḥ ||
CMP02.075/ || vajraśiṣya uvāca || śata.kulānukrame[A:14a]ṇa sarva.tathāgata.paramāṇu.parighaṭita.mūrtir ity apagata.saṃśayaḥ324 | kathaṃ punaḥ saṅkṣepeṇa pañcadhā bhavanti325 ||
CMP02.076/ || vajragurur āha || catvāro dhātavaḥ śarīra.piṇḍam abhinirvartayanti326 | dhātu.samavāyād bhautikā bhavanti327 | tasmād ye rūpa.skandhādi.bhautikās tathāgata.kulīnās te328 pṛthivī.dhātau saṅgraham upayānti | evaṃ ratna.kulīnā329 ab.dhātau330 | padma.kulīnās331 tejo-364 dhātau | karma.kulīnā vāyu.dhātau | vajra.kulīnā vijñāna.dhātau saṅgṛhītā bhavanti || anena nyāyena sva.kāya.maṇḍale bhūta.bhautika.bhedena śatadhā rāśayaḥ punaḥ pañca.guhya.mahātattvātmakā332 bhavanti ||
CMP02.077/ ata āha333 || śrī.guhyasamāje ||
CMP02.080/ amum evârthaṃ dyotayann āha sarva.rahasya.tantre336 ||
CMP02.083/ kha.sama.tantre338 'py āha ||[A:14b]
CMP02.087/ ity343 asya sūtrasyârthaḥ ||
CMP02.088/ || vajraśiṣya uvāca || pañcākārās tu punaḥ kathaṃ tri.vidhatāṃ344 yānti ||
CMP02.089/ vajragurur āha || ratnasambhavaḥ kāya.vajreṇa sahâdvayo bhavati | amoghasiddhir vāg.vajreṇa sahâdvayo bhavati | akṣobhyaḥ ṣaṣṭha.tathāgatena345 sahâdvayo bhavati | evaṃ śata.kulam ārabhya yāvat pañca.kulātma[C:48b]kā buddha.bodhisattvāḥ346 sva.kāya.vāk.citte347 saṅgrahaṃ gacchanti348 | yathôktaṃ bhagavatā śrī.guhyasamāja.mahāyoga.tantre ||
CMP02.095/ śrī.sarva.buddha.samāyo[A:15a]ga.ḍākinī.jāla.saṃvara.mahāyoga.tantre352 'pîmam arthaṃ dyotayann āha ||
366CMP02.101/ ity asya sūtrasyârthaḥ ||
CMP02.102/ || vajraśiṣya uvāca || sarva.kulātmakā357 buddha.bodhisattvāḥ358 sva.kāya.vāk.citte359 saṅgṛhītā ity apagata.saṃśayaḥ360 | kula.trayaṃ361 punaḥ kathaṃ tri.vajrābhedyātmakaḥ kāya.vajro bhavati brūhi bhagavan brūhi362 vajraguruḥ363 śāstā364 ||
CMP02.103/ vajragurur āha || sādhu sādhu mahāsattva sāmājikānāṃ hitārthāya kāya.vivekasya paryantaṃ paripṛcchasi | tasmāc chṛṇv365 ahaṃ te kāya.vāk.cittasyânyonya.hetuka.tvaṃ pratipādya kāya.vajra.samādhau pratiṣṭhāpayāmi366 ||
367CMP02.106/ uktaṃ bhagavatā śrī.guhya[A:15b]samāje |
CMP02.107/ asyâyam abhiprāyaḥ | tatra kāya.vajradhare sati tālvoṣṭha.puṭe368 jihvā.sāmagrīṃ prāpya vāg.vajrasya pravṛttir369 bhavati | tatra citta.vajraḥ prerako bhavati | evaṃ tri.vajra.samavāyān mano.hlādana.karīṃ siddhiṃ sampādayed ity arthaḥ |
CMP02.108/ evaṃ kāya.vāk.citta.vinābhāva.lakṣaṇaṃ370 nirūpya | idānīṃ tri.vajrābhedya.lakṣaṇaṃ vyavasthāpyate |
CMP02.110/ uktaṃ śrī.guhyasamāje | prakṛti.śuddho 'ham372 ity ātmanā373 dārḍhyam374 utpādya tri.vajrābhedyātmānaṃ mahā.vajradharam adhimu[C:49a]ñced ity adhiṣṭhāna.yoga ity ucyate375 ||
CMP02.111/ || kāya.viveka.melāvana.saṃśaya.paricchedo376 dvitīyaḥ ||
- svakāyaviveke] emendation; C kāyaviveke; A sva.kāya.vivekaṃ; TIB suggests *sva. (rang gi).↩
 - pratibodhayāmi] A; C prabodhayāmi.↩
 - tatra] C (and TIB); A tat.↩
 - abhinirvartayanti] C (also Pn); A abhinivarttayati.↩
 - .kara.caraṇa.nayanāṅgādi.samavāyo] C
              .dhamanīmastakammastaluṅgāsthi.majjā.
antrāntraguṇa.vṛkkā.hṛdaya.jaṭhara.phuphphusa.kṛkṛt.mūva.viḍ.āmāsaya.pakvāśaya.vaśā.
lāsikā.pūya.rudhira.pitta.śleṣma.siṃhāṇa.keśa.śmaśru.nakha.roma.carma.kara.caraṇa.
nayanāṅgādi.samavāyo; A .mastaluṅga.asthi.majja.antra.antraguṇa.vṛkka.hṛdaya.jaṭhara.
phuphphusa.yakṛn.mūtra.viṭ.āmāśaya.pakṣāśaya.vasā.lasikā.pūya.rudhira.pitta.śleṣma.
siṃhāṇaka.keśa.śmaśru.nakha.roma.carmma.śiraś.caraṇa.nayanāṅgādi.samavāyo;
Pn māṃsapeśī.snāyu.śirādhamanī.mastaluṅga.asthi.majja.antra.antraguṇa.bukka.hṛdaya.
jaṭhara.phuphphusa.yakṛn.mūtra.viṭ.āmāśaya.pakvāśaya.vasti.vasā.lasikā.pūya.rudhira.
pitta.śleṣma.siṅghāṇaka.keśa.śmaśru.nakha.roma.carma.śiraś.caraṇa.nayanāvayavādi.
samavāyo.↩ - rāśiḥ] A; C rāśir ucyante.↩
 - dhānya.yava.tila.godhūma.mudga.rāśaya] A (and TIB); C dhānya.tila.yava.godhūma.mudga.rāśaya.↩
 - prajñā.dṛṣṭi.] rectification; A prajñā.dṛṣṭiḥ | mano.'vidyā.vāsanā | tṛṣṇā.kleśava.prabandhaḥ; C prajñā.dṛṣṭir..↩
 - C inserts bhagavatā.↩
 - śarīre vijñānaṃ] AC; Pn śarīra.vijñānaṃ.↩
 - nâdṛṣṭa.satya] A; C (also Pn) nâdṛṣṭa.satyam.↩
 - upagacchatîti] A; C upagacchati.↩
 - eṣāṃ] C; A eṣo.↩
 - skandha.dhātv.āyatanānām] C (also Pn); A skandha.dhātv.āyatanā̯m, with .nā. written in just above.↩
 - vajrāyatanāny] AC; Pn vajra.āyatanāny.↩
 - bodhisattvāgra.maṇḍalam] C; A bodhisattvāgra.maṇḍale; Pn bodhisattvāgrya.maṇḍalam.↩
 - tejaś ca] C; A tejaḥ.↩
 - khyātā] A; C khyātāḥ.↩
 - vāyus tārā] C; A tārā vāyu.↩
 - prakīrtitā] A; C prakīrttitāḥ. Pn emends these pāda-s entirely, viz. pāṇḍarākhyā bhavet tejas tārā prakīrtitā.↩
 - bhāvayet sadêty] A bhāvayet | sadêty; C bhāvayet sada ity.↩
 - skandhadhātvādayaḥ] A skandhāadhātvādayaḥ; C skandhādayaḥ.↩
 - śatavidhāḥ] C (also Pn); A śatavidhā.↩
 - pañcadhā] A; C pañcadhāḥ.↩
 - kāya.vāk.citta.yogata] C; A kāya.kāk.citta.bhedata; Pn kāya.vāk.citta.bhedataḥ.↩
 - śrī.guhyendu.tilake] A; C guhyakendu.tilake.↩
 - tāvac chata.kula.prabhedaṃ] C tāvat śatakulaprabhedaṃ; A tāvac chatakulabhedaṃ.↩
 - rūpa.skandha.samūho] C (also Pn); A rūpāa.skandha.samūho.↩
 - sa ca punaḥ] C (and TIB); A sa ca.↩
 - pañcākārair] A; C pañcaprakārair.↩
 - ātma.manyanādīnām ubhaya.prakāra.rūpaṃ] AC; Pn ātma.parobhaya.prakāra.rūpaṃ.↩
 - sva.saṃvedya.mātraṃ vijñapti.rūpam] AC; Pn (presumably after TIB) sva.saṃvedya.mātram avijñapti.rūpam.↩
 - akṣobhyasyâdhiṣṭhānam] A; C akṣobhyādhiṣṭhānam.↩
 - ratnasambhavaḥ] A; C ratnasambhavsya.↩
 - sā punaḥ pañcatathāgatair adhiṣṭhitā] A; C so 'pi punaḥ pañcatathāgatair adhiṣṭhitaḥ |↩
 - sannipāta.pittodbhavā vedanā] C; A sannipāta.pittodbhava.vedanā.↩
 - akṣobhyasya] C (also Pn); A 'kṣobhyasya.↩
 - sukha.vedanā] A; C sukhā.vedanā.↩
 - duḥkha.vedanā] A; C duḥkhā.vedanā.↩
 - amoghasiddheḥ] C (also Pn); A amoghasiddhiḥ.↩
 - amitābha.samādhim adhikṛtyâha] C (also Pn); A amitābha.samādhi‸kṛtyâha, with .madhi. written in lower margin.↩
 - ihotpannānāṃ] A; C ihopapannānāṃ.↩
 - saṃskṛtatve 'py] A saṃskṛtatve pi; C saṃskṛtve pi.↩
 - pṛthak.sañjñā 'sti] A; C pṛthak.pṛthak.sañjña 'sti.↩
 - nimittaṃ] A; C nimittaḥ.↩
 - acala.sthāvara.sañjñā] C (and TIB); A acalaṃsañjñā; Pn acalasañjñā.↩
 - .svaḥ.] C .sva.; A Ø; Pn [svaḥ].↩
 - akṣobhya.samādhim] A; C akṣobhyasya samādhim.↩
 - paricchinatti] rectification (also Pn); A paricchinanti; C paricchittiḥ.↩
 - C inserts tad; A Ø.↩
 - prajñapyate] AC; Pn prajñāpyate.↩
 - bāhyenârthena] A; C bahyo 'rthaḥ; Pn bāhyārthena.↩
 - prajñapyata] C; A prajñāapyata; Pn prajñāpyata.↩
 - jñāna.jñeyayoḥ] B; C vijñāna.vijñeyayos; Pn (after TIB) jñānajñeyorubhaya..↩
 - C inserts: kāya.saṃskāro veditavyaḥ tathāgata.maya.paramāṇu.parighaṭitatvena śuddhatvāt kāye skandhādīnām.↩
 - sūtrasyārthaḥ] A; C sūtrasyâyam arthaḥ.↩
 - kakkhaṭatvaṃ] C (also Pn); A kakhkhaṭatvaṃ.↩
 - A inserts tatra katamo vāyudhātuḥ; C Ø.↩
 - tatrâbdhātuḥ] C; A tatrâpdhātuḥ.↩
 - dravatvaṃ] BC; Pn prabandhaṃ.↩
 - C inserts sa ca; A Ø.↩
 - paripācanatvaṃ] A; C pācanatvaṃ.↩
 - C inserts sa ca; A Ø.↩
 - ākuñcana.prasāraṇam] A; C akuñcanatvaṃ prasāraṇaṃ↩
 - ucchvāsaḥ praśvāsaḥ] C; A ucchvāsa.praśvāsa..↩
 - C inserts vyūha karmā; TIB (las ni yang zhing g.yo ba'o) would suggest something like *laghu.samudīraṇa.karmā.↩
 - sva.sva.lakṣaṇaṃ] A (and TIB); C sva.lakṣaṇaṃ↩
 - bhidyamānaḥ] C; A vibhajamānāḥ; Pn vibhajyamānaḥ.↩
 - roma.nakha.pūya.hṛdayaṃ] C; A romanakhau pūyaṃ hṛdayaṃ.↩
 - .tvag.] AC; Pn .tvaṅ..↩
 - .māṃsa.] C; A .mānsa. Pn .mārma(māsa)..↩
 - malāntra.] C; A malā'ntra..↩
 - akṣobhyasyādhiṣṭhānaṃ] C; A akṣobhyasya; TIB (mi skyod pa) suggests solely akṣobhya[sya].↩
 - vajramālāyāṃ] C; A vajramale.↩
 - .tantu.] AC; Pn .tanu..↩
 - pañca.vāyu.samāyuktaṃ] emendation (TIB and context; also Pn); AC svapna.vāyu.samāyuktaṃ.↩
 - pañcākāreṇa] C; A pañcākāre‸ in main text, with .ṇa written in lower margin.↩
 - C inserts tatra; A Ø.↩
 - mahāvairocanasyādhiṣṭhānaṃ] C (and TIB); A mahāvairocanasya.↩
 - 'kṣobhyasyādhiṣṭhānaṃ] C (and TIB); A 'kṣobhyasya.↩
 - ratnasambhavasyādhiṣṭhānaṃ] C (and TIB); A ratnasambhavasya.↩
 - 'mitābhasyādhiṣṭhānaṃ] C (and TIB); A 'mitābhasya.↩
 - amoghasiddher] C (also Pn); A amoghasiddhir.↩
 - iti] A; C Ø.↩
 - tatrâbdhātu.samūho] C (also Pn); A tatrâpdhātu.samūho.↩
 - śleṣmākṣi.jalaṃ] AC; Pn śleṣmādi.jalaṃ.↩
 - raktam amitābhasyâdhiṣṭhānam] C (also Pn); A ‸ [caret] in main text and has raktam amitābhasyāṣṭhānaṃ written in lower center margin.↩
 - pañcākāreṇa] C (also Pn); A pañcākāre‸ in main text, with ṇa written in margin immediately below.↩
 - udbhidodakam] C (and TIB); A svabhrodakam.↩
 - iti] A; C Ø.↩
 - abdhātuḥ] C (also Pn); A apdhātuḥ.↩
 - tejo.dhātu.samūhaḥ] C (also Pn); A tejo.dhātuḥ.samūhaḥ.↩
 - ratnasambhavasya] A; C ratnambhavasya.↩
 - bāhyam api] A; C bāhye [']pi.↩
 - A inserts || athaiṣāmekaikasya ||.↩
 - tatrāhavanīyāgnir] C; A tatrāhavanīyā'gnir.↩
 - pāṣāṇodbhavāgnir] A; C pāṣāṇodbhavo 'gnir.↩
 - sūryakāntodbhavāgnī] rectification; A sūryakāntodbhavāgni; C sūryakāntodbhavo 'gniḥ.↩
 - kāṣṭhodbhavāgnir] A; C kāṣṭhodbhavo 'gnir.↩
 - tārā.samādhim] C (also Pn); A tārā.sāa‸dhim in main text, with mā written in upper margin.↩
 - prāṇo] A (and TIB); C prāṇāyāmo.↩
 - vāyur hṛdayastho] A (and TIB); C vāyuḥ | hṛdastho.↩
 - gudastho] A (and TIB); C gudasaṃsthāno.↩
 - kaṇṭhastho] C (also Pn); A kaṇṭhostho.↩
 - cêndriyadvārais] rectification (meter); A ca indriyadvārais; C ca indriyadvāraiś ca.↩
 - ūrdhvagamāt] A; C ūrdhvagamanāt.↩
 - gamanāgamanādikan | tathā] This is unmetrical, but both MSS share this reading and the Tibetan translation ('gro dang de bzhin ldog pa dang) suggests this reading also.↩
 - nāsty eṣām] C; A nāstyaiṣām.↩
 - A inserts ||.↩
 - C inserts tad.↩
 - ākāśaṃ sarvabhāvānām] C (and TIB); A sarvabhāvānām ākā†śaḥ | (note correct placement of page break!); Pn sarvabhāvāntam ākāśaḥ |.↩
 - abdhātur] C (also Pn); A abdhātu.↩
 - tejaś ca] C; A tejaḥ.↩
 - vāyus] C (also Pn); A vāyu.↩
 - vibhajyamānaḥ] A; C vibhidyamānaḥ.↩
 - pañcatathāgatair] C (also Pn); A pañcātathāgatair.↩
 - rūpatrayagrahaṇaṃ] A; C rūpatrayasya grahaṇaṃ.↩
 - uktaṃ] A; C uktaḥ.↩
 - vajrapāṇiḥ] C (also Pn); A vajrapāṇiṃ.↩
 - bhūryāgranthyākṛti.] emendation; A clearly bhūryagranthyākṛti., though Pn tūrya.; C is less clear due to the darkness of the photograph, but I believe it supports this reading —as does the sense of the passage (cf. English translation). A good case can be made, however, for an emendation on the basis of TIB, i.e. bhūrja.granthy.ākṛti.. See English translation, Chapter II, note 43.↩
 - vairocanasya] C; A ‸rocananasya in main text, with vai written in lower margin.↩
 - ghrāṇāyatana.samūha] A ghrāṇāyatana.samūho; C ghrāṇāyatana.samūhaḥ.↩
 - ākāśagarbhaḥ] A; C ākāśagarbhasya.↩
 - ghrāṇābhyantare] AC; Pn ghrāṇāntare.↩
 - 'ñjana.śalākākāra.paramāṇu.sañcaya.rūpaṃ] A 'ñjanaślākākāra.paramāṇu.sañcayarūpa; C 'ñjana.śalākākāraṃ paramāṇu.sañcaya.rūpaṃ.↩
 - madhyāntaraṃ] A (and TIB); C ghrāṇābhyantaraṃ.↩
 - madhyāntaraṃ ratnasambhavasya] C (also Pn); A madhyāntaṃrantnasambhavasya.↩
 - nāsāpuṭo] A; C nāsāpuṭam.↩
 - ardha.candrākṛti] A; C ardhendricandrākṛti (read: ardhenducandrākṛti?).↩
 - jihvā.svabhāvo vairocanasya |] C (also Pn); A ‸ [caret] in the main text, with jihvā.svabhāvo vairocanasya | written in the lower margin.↩
 - sarvanīvaraṇaviṣkambhī] rectification (also Pn); AC sarvanivaraṇaviṣkambhī.↩
 - samasta.kāya.paramāṇu.sañcaya.rūpaṃ kāyendriyaṃ] C; A samasta.kāya.paramāṇu.sañcaya.rūpa.kāyendriyaṃ↩
 - samantabhadrasamādhim] A; C (and TIB) mañjuśrīsamādhim.↩
 - mana.indriyaṃ] C (also Pn); A manendriyaṃ↩
 - sarvendriyādhipatitvāt] A; C sarvendriyādhipatyāt.↩
 - pratyātma.vedyam] AC; Pn svasaṃvedyam.↩
 - bāhya.viṣayābhāvād] AC; Pn bāhya.viṣayābhāvo.↩
 - dharma.dhātuṃ] emendation (as Pn); C dharma.dhātu.; A unclear.↩
 - .âtmānaṃ] A; C .âtmātmānaṃ.↩
 - niṣpādyâśeṣa.buddha.guṇānvito] A niṣpādyāśeṣa.guṇānvito; C (and TIB) niṣpādya aśeṣa.buddha.guṇānvito.↩
 - buddha.kṣetrād] C (and TIB); A Ø.↩
 - uktaḥ samantabhadra.samādhiḥ] A ukta samantabhadra.samādhiḥ; C (and TIB) ukto mañjuśrī.samādhiḥ.↩
 - bodhisattvāgra.maṇḍalam] C; A bodhisattvāgra.maṇḍala; Pn bodhisattvānuttara.maṇḍalam.↩
 - C inserts idānīṃ (TIB Ø).↩
 - prāṇāpānodāna.samāna.vyānodvāha.vivāha.saṃvāha.nirvāha.pravāhaś] A; C prāṇāpānodāna.samāna.vyāna.udāna.udvāha.vivāha.samvāha.pravāha.nirvāhaś.↩
 - skandham] AC; Pn pañca.skandham.↩
 - vāyuś] C (also Pn); A vāyu.↩
 - ālokākāśa.manaskāra.cakṣur.indriya.sāmagrīṃ] A; C ālokākāśa.manaskāra.cakṣur.indriya.namaskāra.cakṣur.indriya.sāmagrīṃ.↩
 - prati] A; C pratītya.↩
 - anurāgaṇa.rūpaṃ] A; C anurāgeṇa rūpaṃ.↩
 - manojñāmanojñopekṣā.sañjñā.rūpam] A manojñāmanojñopekṣa.sañjñā.rūpam; C manojñāmanojñopekṣā.rūpam.↩
 - uktaḥ] A; C uktāḥ.↩
 - śabdaḥ] A; C śabda.↩
 - śiraḥ.keśa.śabdaś] A; C śiraḥkeśaḥśabdaś.↩
 - .acchaṭā.] AC; Pn .ucchāṭa..↩
 - gandha.traya.grahaṇam] C (and TIB); A gandha.trayaṃ.↩
 - viṣama.gandho] C (and TIB); A viṣaya.gandho.↩
 - nāma vāyur] C (and TIB); A Ø.↩
 - rasa.viṣayāṃ pālayati] rectification (also Pn); A rasa.viṣayāṃ pālayanti; C rasa.kriyāṃ karoti.↩
 - kaṭu.raso] C, TIB; MS A kaṭu‸raso in the main text, with .ka. inserted in the margin, an acceptable, but unnecessary, correction; Pn kaṭukaraso.↩
 - tiktāmlalavaṇa.ṣaḍrasabhedo] A tiktām(b/v)la.; C tiktāmlakau rasabhedau; TIB suggests *tiktāmlādi.ṣaḍ.rasa.bhedo (ro tsha ba dang skyur ba la sogs pa'i ro drug gi bye brag).↩
 - malla.yuddhādi.balotsāha.sāhasasañcayaḥ] C; A malla.yuddhādi.balotsāha.sāhasasya ca.↩
 - sparśa.kriyām] A sparśa.kriyam.↩
 - tatraîkāsana.stha.sparśo] C; A tatra ekāsana.stha.sparśo; Pn tatra ekāsana.sthaḥ sparśo.↩
 - bhaga.liṅga.yoga.sparśād] rectification; A bhage liṅganasa(ṃ)yogasparśād; C bhagaliṅgayogasparśo; TIB (bhaga dang liṅga'i sbyor ba'i reg bya) follows the reading found in C; Pn bhage liṅga.saṃyoga.sparśād.↩
 - .bahūnām] C (also Pn); A .bahūnam.↩
 - citta.mātratêty] A; C citta.mātrat..↩
 - skandha.dhātv.ādi.bāhyādhyātmika.padārthān] C (also Pn); A skandha.dhātv.ādi.bāhvādhyātmika.padārthān.↩
 - sarvaṃ] rectification (TIB; also Pn); A sarva; C is unclear, but seems to also sarva.↩
 - nirāśaṅkena] A; C nirviśaṅkena.↩
 - C (and TIB) insert tat.↩
 - kṛtyānuṣṭhāna.jñānaṃ] A (and TIB); C kṛtyānuṣṭhānaṃ.↩
 - amoghasiddheḥ] C (also Pn); A āmoghasiddheḥ.↩
 - kāya.vāk.cittāvaraṇa.saṃśodhanaṃ] C (and TIB; also Pn); A kāya.vāk.cittāvatāraṇaṃ saṃśodhana.↩
 - karma.janma.vinirmuktaṃ] rectification; MS A clearly .jarmma.; the reading in C is less clear, either .jarmma. or .janma.; Pn (presumably after TIB) karma.kleśa.vinirmuktaṃ.↩
 - ata āha] C; A atrāha; TIB suggests *ataḥ (de bas na).↩
 - tathendriyaṃ] C; A tathaivendriyaṃ; CGKV tathā indriyāni.↩
 - ekaikaśaḥ] rectification (meter; also Pn); AC eka.ekaśaḥ.↩
 - sabāhyā] A; C sabāhya.↩
 - svakasvakā] A; C svakasvaka.↩
 - apagata.saṃśayaḥ] AC; Pn apagataḥ saṃśayaḥ.↩
 - bhavanti] A (and TIB); C bhavantīti.↩
 - abhinirvartayanti] C abhinirvarttayanti; A abhinivarttayanti.↩
 - bhautikā bhavanti] A bhautikā bhavanti, with ḥ written in immediately above and between the two words; C bhautikās sambhavanti; Pn bhautikāḥ bhavanti.↩
 - tathāgata.kulīnās te] rectification (also Pn); A tathāgatakulīnāṃs te; C tathāgatakulīnāḥ.↩
 - ratna.kulīnā] C; A ratna.sambhava.kulīnāṃs te; Pn ratnasambhava.kulīnās te.↩
 - abdhātau] C (also Pn) 'bdhātau; A 'pdhātau.↩
 - padma.kulīnās] C (also Pn); A padmakulīnāṃs.↩
 - pañca.guhya.mahātattvātmakā] A (and TIB); C not entirely clear, perhaps pañca.guhya.mahābhūtātmakā.↩
 - ata āha] A; C atrâha.↩
 - cinten] A; C cintayen.↩
 - yadīcchec] rectification (GST [and TIB; also Pn]); AC both yadicchec.↩
 - sarva.rahasya.tantre] C (and TIB; also Pn); A sarvaharahasyatantre.↩
 - bhūtair] A; C bhūtaiḥ.↩
 - kha.sama.tantre] rectification (also Pn); AC both khasamātantre.↩
 - pañca.buddhātmaku] C (also Pn); A pañca.buddhātmakaṃ.↩
 - paśyatu citraku] C and RD; A paśya sucitraku; Pn paśyasu citraku.↩
 - eku] A; C eka.↩
 - eku aneka.raseneti] A and RD; C ekumanekaraseneti.↩
 - pañcadhêty] C; A pañcadhā ity.↩
 - punaḥ kathaṃ tri.vidhatāṃ] A; C punaḥ kathaṃ punas trividhatāṃ.↩
 - ṣaṣṭha.tathāgatena] A; C ṣaṣṭhaṃ tathāgatena.↩
 - buddha.bodhisattvāḥ] A; C buddhābodhisattvāḥ.↩
 - sva.kāya.vāk.citte] A; C possibly svakāyavākcitta..↩
 - gacchanti] C (also Pn); A gaccheanti.↩
 - tri.vajrasattvākṣareṣu] A; C and PU trivajrasattvākṣare.↩
 - .nidhyapteḥ] C and GST; A .nidhyaptaiḥ.↩
 - bodhi.saṃyogaṃ] AC (and PU); TIB suggests *vidhi.saṃyogaṃ (sbyor ba'i cho ga), which is the reading found in Pn and both Bhattacharyya and Matsunaga's GST editions.↩
 - śrī.sarva.buddha.samāyoga.ḍākinī.jāla.saṃvara.mahāyoga.tantre] C; A śrī.sarva.buddha.samāgama.yoga.ḍākinī.jāla.saṃvara.mahāyoga.tantre.↩
 - bodhicitta.mahāyogād yoginas] A bodhicitta.mahāyo‸ginas in the main text, but the missing syllables .gādyo. are written in the margin above; C bodhisattva.mahodyogāt yoginaḥ; Pn bodhicitta.mahāyoga.yoginas.↩
 - devatāḥ] rectification (also Pn); AC both devatā.↩
 - svādhidaivata.yogena] C; A svādhidevadyogena; Pn svādhidaivadya(ta)yogena.↩
 - kāya.vāk.citta.yogata] A; C (also Pn) kāyavākcittayogataḥ |.↩
 - sarva.kulātmakā] AC; Pn sarva.kulātmakāḥ.↩
 - buddha.bodhisattvāḥ] A (and TIB); C sarva.buddha.bodhisattvāḥ.↩
 - sva.kāya.vāk.citte] C (and TIB); A sva.kāya.vāk.cittena.↩
 - apagata.saṃśayaḥ] AC; Pn apagataḥ saṃśayaḥ.↩
 - C inserts tu.↩
 - brūhi bhagavan brūhi] C brūhi bhagavan; A vyūhi bhagavan vyūhi.↩
 - vajraguruḥ] A; C vajraguro.↩
 - śāstā] A; C śāstṛ.↩
 - tasmāc chṛṇv] AC; Pn tasmāt śṛṇv.↩
 - pratiṣṭhāpayāmi] A; C pratiṣṭhāpayami.↩
 - manaḥ.santoṣaṇa.priyām] A; C manas.santoṣaṇa.kāriṇāṃ.↩
 - tālvoṣṭha.puṭe] AC; Pn tālvauṣṭha.puṭe.↩
 - pravṛttir] C (also Pn); A pravṛrttir.↩
 - kāya.vāk.citta.vinābhāva.lakṣaṇaṃ] rectification; AC (also Pn) kāya.vāk.cittāvinābhāva.lakṣaṇaṃ.↩
 - bhavantaś] C (also Pn); A bhagavantaś.↩
 - prakṛti.śuddho 'ham] C; A prakṛti.suddho ham; Pn prakṛti.siddho 'ham.↩
 - ātmanā] A; C ātmano.↩
 - dārḍhyam] C (also Pn); A dārḍhyām.↩
 - ity ucyate] A; C ucyate iti.↩
 - .melāvana.] rectification; AC .melāvaṇa..↩