350 'vidyā.vāsanā.tṛṣṇā.kleśa.prabandhaḥ151 sañcaya ity ucyate | vijñānasya tu sañcayo rāśir vā nôpalabhyate | anālayatvāt | yathôktaṃ152 bhadrapāli.paripṛcchāyām |

CMP02.004/ asmin śarīre vijñānaṃ153 na kvacit pratiṣṭhitaṃ bhavati | na ca vijñānād ṛte śarīram upalabhyate | tena hi bhadrapāle nâdṛṣṭa.satya154 idaṃ vijñānaṃ paśyati | na cêdaṃ kara.talāmalaka.vad darśanam upagacchatîti155 |

CMP02.005/ punar eṣāṃ156 [A:7b]skandha.dhātv.āyatanānām157 anādi.prākṛtāhaṅkāra.vyavasthitānām adhunā sarva.tathāgata.paramāṇu.parighaṭita.svabhāvo nirdiśyate ||

CMP02.006/ pañca skandhāḥ samā[C:45a]sena pañca buddhāḥ prakīrtitāḥ |
CMP02.007/ vajrāyatanāny158 eva bodhisattvāgra.maṇḍalam159 ||
CMP02.008/ pṛthivī locanā khyātā abdhātur māmakī smṛtā |
CMP02.009/ tejaś ca160 pāṇḍarā khyātā161 vāyus tārā162 prakīrtitā163 ||
  1. prajñā.dṛṣṭi.] rectification; A prajñā.dṛṣṭiḥ | mano.'vidyā.vāsanā | tṛṣṇā.kleśava.prabandhaḥ; C prajñā.dṛṣṭir..
  2. C inserts bhagavatā.
  3. śarīre vijñānaṃ] AC; Pn śarīra.vijñānaṃ.
  4. nâdṛṣṭa.satya] A; C (also Pn) nâdṛṣṭa.satyam.
  5. upagacchatîti] A; C upagacchati.
  6. eṣāṃ] C; A eṣo.
  7. skandha.dhātv.āyatanānām] C (also Pn); A skandha.dhātv.āyatanā̯m, with .nā. written in just above.
  8. vajrāyatanāny] AC; Pn vajra.āyatanāny.
  9. bodhisattvāgra.maṇḍalam] C; A bodhisattvāgra.maṇḍale; Pn bodhisattvāgrya.maṇḍalam.
  10. tejaś ca] C; A tejaḥ.
  11. khyātā] A; C khyātāḥ.
  12. vāyus tārā] C; A tārā vāyu.
  13. prakīrtitā] A; C prakīrttitāḥ. Pn emends these pāda-s entirely, viz. pāṇḍarākhyā bhavet tejas tārā prakīrtitā.