351
CMP02.010/ rūpa.śabdādibhir mantrī devatāṃ bhāvayet sadêty164

CMP02.011/ uktaṃ bhagavatā śrī.guhyasamāja.mahāyoga.tantre ||

CMP02.012/ ete skandha.dhātvādayaḥ165 punar ekaikaśaḥ pañca.pañcākārair bhidyamānāḥ śatadhā bhavanti |

CMP02.013/ kulāḥ śata.vidhāḥ166 proktāḥ saṅkṣepeṇa tu pañcadhā167 |
CMP02.014/ punas tri.vidhatāṃ yānti kāya.vāk.citta.yogata168 iti |

CMP02.015/ śrī.guhyendu.tilake169 vacanāt || prathamaṃ tāvac chata.kula.prabhedaṃ170 darśayāmaḥ ||

CMP02.016/ tatra rūpa.skandha.samūho171 vairocanaḥ | sa ca punaḥ172 pañcākārair173 bhidyamānaḥ pañca.tathāgatair adhiṣṭhitaḥ | tatra dīrgha.hrasvādi.bāhyādhyātmikobhaya.saṃsthāna.rūpaṃ vairocanasyâdhiṣṭhānam || ātma.manyanādīnām u[A:8a]bhaya.prakāra.rūpaṃ174 ratnasambhavasya | bāhyābhyantare nīlādi.pañca.varṇa.rūpam amitābhasya | bāhyābhyantare candra.sūryālokākāra.rūpam amoghasiddheḥ | kevalaṃ sva.saṃvedya.mātraṃ vijñapti.rūpam175 akṣobhyasyâdhiṣṭhānam176 ity | uktaḥ pañcadhā rūpa.skandhaḥ |

  1. bhāvayet sadêty] A bhāvayet | sadêty; C bhāvayet sada ity.
  2. skandhadhātvādayaḥ] A skandhāadhātvādayaḥ; C skandhādayaḥ.
  3. śatavidhāḥ] C (also Pn); A śatavidhā.
  4. pañcadhā] A; C pañcadhāḥ.
  5. kāya.vāk.citta.yogata] C; A kāya.kāk.citta.bhedata; Pn kāya.vāk.citta.bhedataḥ.
  6. śrī.guhyendu.tilake] A; C guhyakendu.tilake.
  7. tāvac chata.kula.prabhedaṃ] C tāvat śatakulaprabhedaṃ; A tāvac chatakulabhedaṃ.
  8. rūpa.skandha.samūho] C (also Pn); A rūpāa.skandha.samūho.
  9. sa ca punaḥ] C (and TIB); A sa ca.
  10. pañcākārair] A; C pañcaprakārair.
  11. ātma.manyanādīnām ubhaya.prakāra.rūpaṃ] AC; Pn ātma.parobhaya.prakāra.rūpaṃ.
  12. sva.saṃvedya.mātraṃ vijñapti.rūpam] AC; Pn (presumably after TIB) sva.saṃvedya.mātram avijñapti.rūpam.
  13. akṣobhyasyâdhiṣṭhānam] A; C akṣobhyādhiṣṭhānam.