189 यथा कुमारसंभवे—

तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् ।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥871

यथा चोत्तररामचरिते—

विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥872

अथ मतिः—

भ्रान्तिच्छेदोपदेशाभ्यां शास्त्रादेस्तत्त्वधीर्मतिः ।

यथा किराते—

सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥873

यथा च—

न पण्डिताः साहसिका भवन्ति श्रुत्वापि ते संतुलयन्ति तत्त्वम् ।
तत्त्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम् ॥

अथालस्यम्—

आलस्यं श्रमगर्भादेर्जैह्म्यजृम्भासितादिमत् ॥ २७ ॥

यथा ममैव—

चलति कथंचित् पृष्टा यच्छति वचनं कथंचिदालीनाम् ।
आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ॥

अथावेगः—

आवेगः संभ्रमोऽस्मिन्नभिमरजनिते874शस्त्रणागाभियोगो वातात् पांसूपदिग्धस्त्वरितपदगतिर्वर्षजे पिण्डिताङ्गः ।
उत्पातात् स्रस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा वह्नेर्धूमाकुलाक्षः करिजमनु भयस्तम्भकम्पापसाराः ॥ २८ ॥

875अभिमरः=राजकलहादिः, तद्धेतुरावेगः । यथा ममैव—

आगच्छागच्छ सज्जं कुरु वरतुरगं संनिधेहि द्रुतं मे खङ्गः क्वासौ कृपाणीमुपनय धनुषा किं किमङ्ग प्रविष्टम् ।
876संरम्भोन्निष्ठितानां क्षितिभृति गहनेऽन्योन्यमेव प्रतीत्थं नाथ स्वप्नाभिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत् ॥
इत्यादि । 877
तनुत्राणं तनुत्राणं शस्त्रं शस्त्रं रथो रथः ।
इति शुश्रुविरे विष्वगुद्भटाः सुभटोक्तयः ॥

यथा वा—

प्रारब्धां तरुपुत्रकेषु सहसा संत्यज्य सेकक्रिया- मेतास्तापसकन्यकाः किमिदमित्यालोकयन्त्याकुलाः ।
आरोहन्त्युटजद्रुमांश्च वटवो वाचंयमा अप्यमी सद्यो मुक्तसमाधयो निजबृसीप्वेवोच्चपादं स्थिताः ॥

वातावेगो यथा—वाताहतं वसनमाकुलमुत्तरीयम् इत्यादि ।

वर्षजो यथा—

देवे 878वर्षत्यशनपचनव्यापृता वह्निहेतो- र्गेहाद् गेहं फलकनिचितैः सेतुभिः पङ्कभीताः ।

  1. ३।७३
  2. १।३५
  3. २।३०
  4. abhimara is the reading in A.T.A. and in B.M.’s, who explains it thus: abhimaraḥ = śatruśastra-prahāraḥ, and Karijam anuasdviradajanitam āveśam anu = paścāt bhayādayo ’nubhāvā bhavanti. N.S.P. reads abhisara.

  5. N.S.P. abhisaraḥ = rājavidravādiḥ. Of the following yathā mamaiva, mamaiva is missing in A.T.A.

  6. N.S.P. saṃrambhonnidritānām for saṃrambhonniṣṭhitānām, and vādaḥ for nātha.

  7. The verse tanutrāṇam tanutrāṇam is missing in A.T.A.

  8. N.S.P. pavana and nīdhra for pacana and nimna.