194 अथोन्मादः—

अप्रेक्षाकारितोन्मादः संनिपातग्रहादिभिः ।
अस्मिन्नवस्था888 रुदितगीतहास्यस्मितादयः889 ॥ ३० ॥

यथा—

आः क्षुद्रराक्षस, तिष्ठ तिष्ठ । क्व मे प्रियतमामादाय गच्छसि

इत्युपक्रमे

कथम्—

नवजलधरः संनद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न तस्य शरासनम् ।
अयमपि पटुर्धारासारो न बाणपरंपरा कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी ॥890
इत्यादि ।

अथ विषादः—

प्रारब्धकार्यासिद्ध्यादेर्विषादः सत्त्वसंक्षयः ।
निःश्वासोच्छ्वासहृत्तापसहायान्वेषणादिकृत् ॥ ३१ ॥

यथा वीरचरिते—

हा आर्ये ताटके, किं हि नामैतत् । अम्वुनि मज्जन्त्यलाबूनि, ग्रावाणः प्लवन्ते ।

नन्वेष राक्षसपतेः स्खलितः प्रतापः प्राप्तोऽद्भुतः परिभवो हि मनुष्यपोतात् ।
दृष्टः स्थितेन च मया स्वजनप्रमाथो दैन्यं जरा च निरुणद्धि कथं करोमि ॥
891892

  1. ‘स्थान’ इति पाठः.

  2. N.S.P. -hāsāsitādayaḥ.

  3. विक्रमो॰ ४ । ७
  4. A.T.A. reads one more example for viṣāda as yathā vā—arthitve prakaṭīkṛte ’pi ity ādi.

  5. वी॰ च॰ १ । ४०