203 अन्ये तु वस्तुतस्तस्येति । भवतु नाम स्वरूपेण शान्तिः । तस्य स्वादात्मकत्वं न विद्यत इति पूर्वेषां पक्षः । अन्येषां तु तत्स्वरूपमेव नास्तीति । अन्ये तु वीरबीभत्सादाविति । यथा वीरो जीमूतवाहनः सर्वत्र कृपापरवशतया तेषां गुणदोषौ प्रति शान्तः । यथा च बीभत्सुस्तांस्तान् कुणपादीन् धिगित्यवजानन् सर्वतो व्यावृत्तः शान्त इति ।

यत्तु कैश्चिन्नागानन्दादौ शमस्य स्थायित्वमुपवर्णितम्, 962तन्मलयवत्यनुरागेणाप्रबन्धप्रवृत्तेन, अन्ते विद्याधरचक्रवर्तित्वप्राप्तेश्च963 फलत्वेन विरुद्धम् । न 964 ह्येकानुकार्यविभावालम्बनौ विषयानुरागापरागावुपलब्धौ । अतो दयावीरोत्साहस्यैव तत्र स्थायित्वं शृङ्गारस्याङ्गत्वेन चक्रवर्तित्वावाप्तेश्च नान्तरीयकफलत्वेनाविरोधादभीप्सितम्965। एवं च सर्वत्र द्रष्टव्यमिति । परोपकारप्रवृत्तस्य विजिगीषोर्नान्तरीयकत्वेन फलं संपद्यत इत्यावेदितमेव प्राक् । अतोऽष्टावेव स्थायिनः ।

नन्वभिनेयस्यापि जीमूतवाहनस्य शान्तो रसो दृष्टः । तत्राह यत्त्विति966 । मलयवत्यनुरागेणेति । रागो हि शमविरुद्धः । तथा लाभकारणमभिलाषेऽपीति । न हीति । यो 967नटेनानुक्रियमाणो जीमूतवाहनादिर्नायकः न तस्मिन्नेव रागस्तदभावश्च । न ह्येकस्मिन्नेव रागस्तदभावश्च क्वचिदुपलब्धपूर्वाविति । अत इति । त्रिधा हि वीरः—दानवीरो युद्धवीरो दयावीरश्चेति । त्रयाणामपि तेषामुत्साह एव स्थायी । तत्र 968नागानन्दे द्वौ । अङ्गी वीरः । तदङ्गं शृङ्गार इति । एवं चेति969 । एवं दृष्टानां सर्ववाक्येषु अन्याङ्गत्वोपवर्णनादेकत्रैव तात्पर्यं द्रष्टव्यमिति । परोपकार इति । प्राग् धीरप्रशान्तनायकप्रतिपादनसमये जीमूतवाहनस्य परोपकार एव तात्पर्येण प्रवृत्तिः, चक्रवर्तित्वादिफललाभस्तु अवघातस्वेदवदानुषङ्गिक इति प्रतिपादितमिति ।

ननु च—

रसनाद् रसत्वमेषां मधुरादीनामिवोक्तमाचार्यैः ।

  1. A.T.A. malayavatyanurāgeṇa prabaddhetivṛttena.

  2. N.S.P. vidyādharacakravartitvaprāptyā’ viruddham.

  3. A.T.A. na hy ekānukāryabhāvālambanau vairāgyaviṣayānurāgau upalabdham.

  4. N.S.P. avirodhād īpsitam eva ca sarvatra kartavyam iti, etc. The text here as available in N.S.P. is defective, and it is quoted as such by scholars. See Prof. Raghavan’s The Number of Rasas (1940), p. 28.

  5. The discussion in the Avaloka here seems to have a reference to Ānandavardhana’s view (under Dhvanyāloka, III. 26, ekāśrayatve, etc.) regarding the Nāgānanda having śānta and śṛṅgāra rasas. Dhanika does not accept the śāntarasa in a play, and therefore he says that dayāvīra and not śānta is the rasa in the Nāgānanda. Similarly he discussed earlier under kārikā II.5 about the type of nāyaka in the Nāgānanda. There too he expressed the same view about śāntatā and stated that Jīmūtavāhana was not a śāntanāyaka, but only an udāttanāyaka.

  6. Only M.G.T. reads yoganaṭena, etc.

  7. This is the reading in T.MS. In all others the reading is tatra cāṅgī vīraḥ. tadaṅgaṃ śṛṅgāra iti. For Ānandavardhana and Abhinava dayāvīra is a nāmāntara of śānta, whereas it is not so for Dhanaṃjaya and Dhanika. See Locana with Bālapriyā (K.S.S., 1940), page 393.

  8. N.S.P. does not give evaṃ ca, which is the pratīka in all the MSS. of the commentary. The lines available in print in this context have a number of incorrect readings. A.T.A. (of Avoloka) gives better readings which seem to be genuine, and to agree with Bh.Nṛ.’s comments. So I have given these readings in the text on the basis of A.T.A. and Bh.Nṛ’s interpretations. The text of Avaloka with proper punctuations should thus be noted.