209 संभवमूला998 काल्पनिकी भवतु । तत्राह न चेति । यतो 999वाक्यान्तरपरिकल्पितपदशक्तिभ्यो मुख्यादिभ्यः सर्वथैव न रसप्रतिपत्तिर्भवति, अतस्ताभ्यः शक्तिभ्यो व्यतिरिक्तां वाक्यशक्तिं काव्येषु व्यञ्जकत्वाभिधानां ध्वन्यपरपर्यायां रसालंकारवस्तुविषयां केचिदिच्छन्तीत्याह अत इति । तामुपपादयति तथा हीति । रसादिप्रतिपत्तेरभिधादिमूलत्वं व्यवच्छिनत्ति विभावेति । न हि पदार्थं बुध्यमानानां सर्वेषां विभावादिप्रतिपत्त्यवश्यंभाव इत्यर्थः ।1000 अनुरागजन्यावस्थाविशेषानुभाववद्गिरिजालक्षणविभावोपवर्णनादेवेति । अविद्यमानेष्वपि रत्यादिपदेष्वनुरागजन्यो योऽवस्थाविशेषः तद्वान् गिरिजालक्षणो यो विभावः तन्मात्रेण रसप्रतिपत्तिरुपजायमाना न हि वाचकमूलेति युक्तमित्यर्थः । एवं रसे ध्वनिमुपपाद्य वस्तुन्यप्युपपादयति न केवलमिति । भम धम्मिअ ।

भ्रम धार्मिक विस्रब्धं स शुनकोऽद्य मारितस्तेन ।
गोदावरीकच्छकुडुङ्गवासिना दृप्तसिंहेन ॥

निषेधप्रतिपत्तिरिति । यद्यपि भ्रम धार्मिकेति वाक्यं स्वरूपतो विधावेव पर्यवस्यति । तथापि तस्य तात्पर्यार्थः ‘तत्र मा गाः’ इत्येव । न च तत्प्रतिपादकः शब्दोऽत्र विद्यते । ततः कथमियं प्रतिपत्तिर्वाचकत्वमूला स्यादित्यर्थः । एवं वस्तुप्रतिपत्तेंर्व्यञ्जकशक्तिमूलत्वमुक्त्वा1001 संप्रत्यलंकारप्रतिपत्तेरप्याह तथालंकारेष्वपीति । अत्रोपमा व्यज्यमानोऽलंकार1002 इत्याह इत्यादिष्विति । ननु चेयमर्थापत्तिमूला प्रतीतिः, न शक्त्यन्तरमूला यतो वाक्यस्य व्यञ्जकत्वनामा शक्तिः कल्पयितव्या भवेत् । तत्राह न चेति । हेतुमाह अनुपपद्यमानेति । यत्र हि दृष्टेनानुपपद्यमानेन केनचिदर्थेन स्वोपपादकतया किंचिदर्थान्तरमाक्षिप्यते सा खल्वर्थापत्तिः । अत्र तु वाक्यमेव 1003किमप्यर्थान्तरं ध्वनति । न तत्प्रतीतोऽर्थः कश्चित् । न त्वनुपपद्यमानेनार्थेनाक्षिप्तोऽर्थः कश्चित् । अतः कथमियं प्रतीतिरर्थापत्तिर्भवेदिति । तर्हि स1004 वाक्यस्यैव उद्देश्यतयार्थो भविष्यति । तत्राह नापीति । हेतुमाह व्यङ्गयस्येति । व्यञ्जनीयस्यार्थस्य पदार्थकक्ष्यां तत्संसर्गकक्ष्यां च विहाय

  1. T.MS. reads asaṃbhavamūlā, and M.G.T. as anusaṃbhavamūlā.

  2. vākyāntara- seems to stand for kāvyavākyād itarad vākyam. A.T.A. (of Avaloka) reads vādyantara-, etc. Bh.Nṛ’s comment however shows vākyāntara-, etc. See also Note 284 to Daśarūpāvaloka.

  3. A.T.A. gives tathā hi instead of yathā Kumārasaṃbhave before the verse vivṛṇvatī, etc.

  4. Only M.G.T. reads udghāṭya instead of uktvā.

  5. Others seem to take this verse as an instance of rūpakadhvani. Ānandavardhana, the author of the verse himself, says rūpakadhvanir iti vyapadeśo, etc. in connection with this verse. Hemacandra in his commentary on the Kavyānuśāsana says similarly.

  6. The text is not very clear here. M.G.T. is corrupt. Gr.MS. reads vākyam evamimapy arthāntaradhvanīti tatpratīto ’rthaḥ kaścit. Tri.MS. reads atra tu vākyam eva kim apy arthāntaraṃ dhvanati na tena tatpratīto ’rthaḥ kaścit. T.MS. seems to read atra tu vākyam eva kim apy arthāntara iti neti na tatpratīto ’rthaḥ kaścit. atha, etc.

  7. sa is found only in M.G.T. eva is missing in T.MS. and Gr.MS.