219 1047भवन्ति । तत्र सीतादिशब्दाः परित्यक्तजनकतनयादिविशेषाः स्त्रीमात्रवाचिनः किमिवानिष्टं कुर्युः ।

चोदयति ननु चेति । यद्यपि रसः सामाजिकाश्रयः, नानुकार्याश्रयः, तथापि विभावादीनां रूपं शब्दोपहितमेव न तु सीतादीनां प्रातिस्विकं रूपमिति किमर्थं निर्बध्यत इत्यर्थः । उत्तरं धीरोदात्ताद्यवस्थानामिति । अस्यार्थः—नायकेषु धीरोदात्ताद्यवस्था एव तद्वाचिनां शब्दानां प्रवृत्तिनिमित्तम् । तन्मात्रमेव रसाश्रयः । रसभाजः सामाजिकास्तु तां तां शब्दोपनीतामवस्थामासाद्य रसान् भावयेयुः । रसाश्रयत्वे तु प्रातिस्विकस्य विशिष्टस्य रूपस्य नोपयोग इति । तथा व्याचष्टे न हीति । योगिन इवेति । योगिनो ह्यतीतमनागतं च रूपं वर्तमानवत् पश्यन्ति । न च तद्वदालम्बनादीनां विशिष्टरूपमपि दृष्ट्वा इतिहासादिवत् तदाश्रयं रसं वर्णयितुं काव्यानि कवयो निबध्नन्तीत्यर्थः ।

किमर्थं तर्ह्युपादीयन्त इति चेदुच्यते—

क्रीडतां मृण्मयैर्यद्वद् बालानां द्विरदादिभिः ॥ ४१ ॥
स्वोत्साहः स्वदते तद्वच्छ्रोतॄणामर्जुनादिभिः ।

एतदुक्तं भवति । नात्र लौकिकशृङ्गारादिवत् स्व्यादिविभावादीनामुपयोगः । किं तर्हि ? प्रतिपादितप्रकारेण उपयोगः । लौकिकरसविलक्षणत्वात्1048 नाट्यरसानाम् । यदाह—अष्टौ नाट्यरसाः स्मृताः इति ।1049

शङ्कते किमर्थमिति । यदि सीतादीनां विशिष्टे रूपे नापेक्षा किमर्थं तर्हि तेन रूपेण युक्ताः सीतादय उपादीयन्त इति । उत्तरम् उच्यत इति । यदि सीतादीनां स्वरूपेण नोपयोगः कथं तदाश्रयो रसो भवेत् । न ह्यसत्यपि1050 सीतादौ तदाश्रयः शृङ्गारादिर्दृष्ट इति मन्वानं प्रत्याह एतदुक्तं भवतीति । अष्टाविति । यदि लौकिकप्रकारमेवात्रापि रसं मन्यते तर्हि अष्टाविति न वदेत् । षट्‏संख्याकत्वाल्लौकिकरसानामित्यर्थः ।

  1. N.S.P. dadhati in place of bhavanti.

  2. N.S.P. -vilakṣaṇatvaṃ nāṭyarasānām.

  3. ना॰ शा॰ [GOS] ६।१५
  4. Gr.MS. reads na hi saty api. Tri.MS. reads nahy asya saty api and M.G.T. nahy asaty api.