224 संभावितः स निरुच्यतामिति चेदाह अनिर्वाच्य इति1072 अनिर्वाच्यतामेवदर्शयति शान्तो हि यदि तावदित्यादिना । स्वरूपेणेति । यदि परं, कारणादिना निर्वचनीयता विवक्षिता सा भवेदित्यर्थः । स्वरूपेणानिर्वचनीयतामेवोपपादयति तथा हीति । किं च रसो रसिकापेक्षया । ते च रूपकेषु संसारिणः संसारिणामतद्धदयत्वात्1073 तस्य स्वादयितारोऽपि न सन्ति । विरागिणस्तु रूपकं न पश्येयुः । अतोऽपि तस्याभिनेये 1074नाटकादौ नानुप्रवेश इत्याह न चेति । अथापीति । तत्स रूपकेषु स्वरूपेण प्रवेशाभावेऽपि कारणात्मनानुप्रवेशोऽस्तीत्यर्थः । तस्य च रूपकेषु पोषो न संभवति तर्हि काव्ये संभावितस्य तस्य स्वादे मनसो रूपस्य चित्तभूमिविशेषस्य वक्तव्यत्वाद् तस्य चातिरिक्तत्वे अष्टावित्यवधारणानुपपत्तिरिति चेत् तत्राह तस्य चेति । अष्टौ स्थायिनो मता इति त्वभिनेयापेक्षया ।

इदानीं विभावादिविषयावान्तरकाव्यव्यापारप्रदर्शनपूर्वकः प्रकरणोपसंहारः प्रतिपाद्यते—

पदार्थैरिन्दुनिर्वेदरोमाञ्चादिस्वरूपकैः ।
काव्याद् विभावसंचार्यनुभावप्रख्यतां गतैः ॥ ४६ ॥
भावितः स्वदते स्थायी रसः स परिकीर्तितः ।

अतिशयोक्तिरूपकाव्यव्यापाराहितविशेषैश्चन्द्राद्यैरुद्दीपनविभावैः प्रमदाप्रभृतिभिरालम्बनविभावैर्निर्वेदादिभिर्व्यभिचारिभावै रोमाञ्जाश्रुभ्रूक्षेपकटाक्षाद्यैरनुभावैरघान्तरव्यापारतया पदार्थीभूतैर्वावयार्थः स्थायी भावो भावितो भावरूपतामानीतः स्वदते स रस इति प्राक्प्रकरणतात्पर्यम् ।

प्रकरणोपसंहार इति । यत् प्रकरणं प्रतिपाद्यतयोपक्रान्तं विभावैरनुभावैश्चेत्यादिना तस्य रसे विभावादीनामवान्तरव्यापारभेदप्रतिपादनेनोपसंहारः क्रियत इति । अवान्तरव्यापारतया पदार्थीभूतैरिति । यद्यपि विभावा

  1. N.S.P. does not contain the portion na rasaḥ kiṃ nas tato gatam shown within brackets in the Avaloka. A.T.A. reads with some mistakes śānto hi yato vana-rasaḥ kiṃ nas tato gatam ? This seems to be a mistake of the scribe, and the reading should be as given in the text within square brackets, and this line is also given by Bahurūpamiśra. From the comments of Bh. Nṛ. it seems that abhineye is to be understood here before na rasaḥ, etc.,if this portion (na rasaḥ kiṃ nas tato gatam) was the reading known to Bh. Nṛ. also, which is however not clear. The last word of the verse is samapramāṇaḥ instead of śamapradhānaḥ (which is the reading in N.S.P.).

  2. In place of śahṛdayāḥ (N.S.P.) A.T.A. reads taddhṛdayāḥ in the Avaloka, and this is confirmed by Bh. Nṛ’s comments.

  3. From these and previous comments yady api śānto nāma kaścid raso vidyate. tathāpi śrāvyabandhagocara eva saḥ. na dṛśyabandhagocaraḥ, tasyānabhineyatvāt, tadapekṣayā (=dṛśyabandāpekṣayā) ca aṣṭāv ity avadhāraṇam, Bhaṭṭanṛsiṃha seems to interpret clearly that Dhanika (and Dhanaṃjaya) did not object to śāntarasa completely, but only in drama it was not accepted by him (and by Dhanaṃjaya—puṣṭir nāṭyeṣu naitasya and nāṭakādau … neṣyate, Dhanika). In a śrāvyabandha its possibility was not denied (by them). See Note 309a to Daśarūpāvaloka. But Prof. V. Raghavan interprets in a different way. See his The Number of Rasas, 1940, pp. 46–7. The available text of B.M.’s com- mentary on the DR is defective in this place. B.M.’s interpretation in this context seems to be different from that of Bh. Nṛ., and it also seems to be inconsistent with his own previous explanation running as śamasya tu …… nātye abhinayena darśayitum aśakyatvāt na (sa) rasātmanā poṣayituṃ śakyate iti.